4-1-88 द्विगोः लुक् अनपत्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
अनपत्ये द्विगोः अचि तद्धितः लुक्
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
तद्धितार्थे विहितस्य द्विगु-समासस्य विषये अपत्यार्थं विहाय अन्येषु प्राग्दीव्यतीय-अर्थेषु विहितानां अजादि-तद्धितप्रत्ययानाम् लुक् भवति ।
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
In case of a द्विगु-समास that gets created in context of a तद्धितार्थ, the अजादि तद्धितप्रत्यय involved in this समास is removed.
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
प्राग्दीव्यतः इति वर्तते, न 'भवनात्' इति। द्विगोः इति षष्ठी। द्विगोः यः सम्बन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयः अपत्यप्रत्ययं वर्जयित्वा, तस्य लुग् भवति। पञ्चसु कपालेषु संस्कृतः पज्चकपालः। दशकपालः। द्वौ वेदौ अधीते द्विवेदः। त्रिवेदः।
अनपत्ये इति किम्? द्वैदेवदत्तिः। त्रैदेवदत्तिः। प्राग्दिव्यतः इत्येव, द्वैपारायणिकः। द्विगुनिमित्तविज्ञानादिह न भवति, पञ्चकपालस्य इदं पाञ्चकपालम्। अथ वा द्विगोरेव अयं लुग् विधीयते। द्विगोः इति स्थानषष्ठी।
ननु च प्रत्ययादर्शनस्य एषा संज्ञा? सत्यम् एतत्। उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग् भवति। द्विगुनिमित्तकोऽपि तर्हि गुणकल्पनया कस्मान् न द्विगुरुच्यते पाज्चकपालम् इति? न तस्य द्विगुत्वम् निमित्तम्। इतरस् तु द्विगुत्वस्य एव निमित्तम् इत्यस्ति विशेषः। यद्येवम् इह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति? न एव अत्र तद्धित उत्पद्यते। वाक्यम् एव भवति। त्रैशब्द्यं हि साध्यं, पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः। अपरस्मादुत्पत्तिः भविष्यति। अथ इह कस्मान् न भवति, पञ्चभ्यो गर्गेभ्य आगतं पज्चगर्गरूपयम्, पञ्चगर्गमयम् इति वा इत्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते।
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
द्विगोर्निमित्तः यः तद्धितः अजादिः अनपत्यार्थः प्राग्दीव्यतीयः, तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तमिति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
'द्विगु' इति तत्पुरुषसमासस्य कश्चन भेदः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 अनेन सूत्रेण अस्य समासस्य तद्धितार्थस्य विषये विधानम् कृतमस्ति । अस्यां प्रक्रियायाम् विहितस्य अजादि-तद्धितप्रत्ययस्य अनेन सूत्रेण लुक् भवति ।
यथा -
'द्वौ वेदौ अधीते सः' इत्यत्र आदौ 'द्वौ' शब्दस्य 'वेदौ' शब्देन सह द्विगु समासं कृत्वा अग्रे तदधीते तद्वेद 4.2.59 इत्यस्मिन् अर्थे प्राग्दीव्यतोऽण् 4.1.83 इत्यनेन अण्-प्रत्ययः भवति । 'द्विवेद + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'द्विवेद' इत्येव रूपं सिद्ध्यति । अतः - द्वौ वेदौ अधीते सः द्विवेदः । तथैव, त्रीन् वेदान् अधीते सः त्रिवेदः । चतुरः वेदान् अधीते सः चतुर्वेदः ।
'पञ्चसु कपालेषु संस्कृतः' इत्यत्र 'पञ्चसु' शब्दस्य 'कपालेषु' शब्देन सह समासं कृत्वा अग्रे संस्कृतं भक्षाः 4.2.16 इत्यनेन अण्-प्रत्ययः भवति । 'पञ्चकपाल + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'पञ्चकपाल' इत्येव रूपं सिद्ध्यति ।
ज्ञातव्यम् -
यदि प्रत्ययः अजादिः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'पञ्चभ्यः गर्गेभ्यः आगतम्' इत्यत्र हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 4.3.81 इत्यनेन 'रूप्य'प्रत्ययः विधीयते । अयम् प्रत्यययः अजादिः नास्ति, अतः अस्य लुक् अपि न भवति, अतः 'पञ्चगर्गरूप्य' इति प्रातिपदिकं सिद्ध्यति ।
अपत्यार्थे विहितस्य तद्धितप्रत्ययस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, 'द्वयोः मित्रयोः अपत्यम्' इत्यत्र अत इञ् 4.1.95 इत्यनेन इञ्-प्रत्ययं कृत्वा 'द्वैमित्रि' इति प्रातिपदिकं सिद्ध्यति ।
अनेन सूत्रेण विहितः प्रत्ययलुक् केवलं प्राग्दीव्यतीयेषु अर्थेषु एव अस्ति, अन्यत्र न । यथा, 'द्वयोः पारायणयोः कर्म वृत्तमस्य' इत्यत्र कर्माध्ययने वृत्तम् 4.4.63 इत्यनेन ठक्-प्रत्ययः भवति । अयम् प्रत्ययः प्राग्वहतीय-अधिकारे वर्तते, प्राग्दीव्यतीय न । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः द्विपारायण + ठक् → द्वैपारायणिक इति रूपं सिद्ध्यति ।
यदि तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, 'पञ्चकपालस्य इदम्' इत्यत्र यद्यपि द्विगुसमासः कृतः अस्ति, तथापि अयं द्विगुसमासः तस्येदम् 4.3.120 अस्मिन् अर्थे न क्रियते, अपितु तस्येदम् 4.3.120 इत्यस्य प्रयोगात् पूर्वमेव (तद्धितार्थभिन्नस्य विषये) अस्य समासस्य निर्माणं भवति । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अत्र लुग् अपि न भवति । 'पञ्चकपाल + अण् = पाञ्चकपाल' इत्येव प्रातिपदिकं सिद्ध्यति ।
अस्मिन् सूत्रे वस्तुतः 'अजादि' इत्यस्य अनुवृत्तिः नास्ति । परन्तु कौमुदीकारः गोत्रेऽलुगचि 4.1.89 इत्यस्मात् सूत्रात् 'अचि' इति अपकर्षं कारयति । काशिकाकारः तु अस्य सूत्रस्य प्रसक्तिः 'सर्वेषाम् प्रत्ययानाम् विषये अस्ति' इति उक्त्वा इयम् 'व्यवस्थितविभाषा' अस्ति, अतः केषाञ्चन प्रत्ययानाम् विषये अस्य सूत्रस्य प्रसक्तिः न स्यात् - इति ब्रूते ।
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
द्विगोर्लुगनपत्ये - द्विगोर्लुगनपत्ये । द्विगोरिति हेतुत्वसंबन्धे षष्ठी । लुक्श्रवणात्प्रत्ययस्येत्युपस्थितम्, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । तताचद्विगुनिमित्तस्य प्रत्ययस्य लु॑गिति लभ्यते । द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति तद्धितार्थे विषये तद्विधानात् । ततश्चद्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । द्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । प्राग्दीव्यत॑ इत्यनुवृत्तेः । तद्धितविशेषणं ।गोत्रेऽलुगची॑त्युत्तरसूत्रेऽचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहाऽपकृष्यते । तच्च षष्ठआ विपरिणतं तद्धितविशेषणम् । तदाह — द्विगोर्निमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण् । तद्धितार्थे द्विगुः । अणो लुक् । प्रत्ययलक्षणाऽभावान्नादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासेऽणो लुकि निष्पन्नात्पञ्चकपालशब्दात्तस्येद॑मित्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राऽणोलुङ्न भवति अणो द्विगुनिमित्तत्वाऽभावादिति भावः । पञ्चगर्गरूप्यमिति । पञ्चभ्यो गर्गेभ्य आगतमित्यर्थे 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । 'तद्ध#इतार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाऽभावान्न लुगिति भावः । द्वैमित्रिरिति । अत्रअत इ॑ञिति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्नो विद्या अधीयानस्तैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यं, त्र्यवयवा विद्या त्रिविद्या । शाकपार्थिवादिः । त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाऽभावात् । प्राग्दीव्यतीयस्येति । किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् ।
index: 4.1.88 sutra: द्विगोर्लुगनपत्ये
द्विगोरिति षष्ठीति । आनन्तर्यलक्षणायां तु पञ्चम्यां पञ्चकपालस्य पुरोडाशस्येदम्'तस्येदम्' इत्यण्, पाञ्चकपालमित्यत्रापि प्राप्नोतीति भावः । षष्ठ।ल्पि यद्यानन्तर्ययोगे स्यात्स एव दोषो यः पञ्चम्याम्, ततश्च षष्ठ।लश्रयणमनर्थकं स्यादिति मत्वाऽऽह - द्विगोर्यः सम्बन्धी निमितत्वेनेति । यस्य तद्धितस्यार्थे'तद्धितार्थोतरपद' इति द्विगुविहितः स निमितत्वेन सम्बन्धी । पञ्चकपाल इति ।'संस्कृतं भक्षाः' इत्यत्रार्थे विवक्षिते द्विगुः, अम्, तस्य लुक् । द्विवेद इति ।'तदधीते तद्वेद' इत्यत्रार्थे द्विगुः । द्वैदेवदतिरिति । द्वयोर्देअवदतयोरपत्यम्, ठत इञ्ऽ, अपतनादपत्यम्, यस्य पित्रादिषु द्वौ देवदतसंज्ञकौ स एवमुच्यते, एकस्य वा दतपुत्रोऽन्यस्य साक्षात्पुत्रः । द्विगुनिमितविज्ञानादिति । द्विगुनिमितस्य प्रत्ययस्य लुग्विधानादित्यर्थः । पञ्चकपालस्येदमिति । अत्र संस्कृतार्थे यः प्रथममुत्पन्नः प्रत्ययः स एव - द्विगोर्निमितं न द्वितीय इति तस्य लुग्न भवति । अथ वैत्यादि । पूर्वं लुगित्यनेनोपस्थापतिस्य प्रत्ययस्य द्विगोरित्यनेन वैयधिकरण्यमाश्रित्य व्याख्यातम्, इदानीं सामानाधिकरण्यमित्येष विशेषः । कथं पुनद्विगोरेव लुग् लभ्यत इत्याह - द्विगोरिति स्थानषष्ठीति । ननु चेत्यादि ।'प्रत्ययस्य लुक्श्लुलुपः' इति प्रत्ययादर्शनस्य लुगादयः संज्ञा विहिताः, ततश्च द्विगोर्लुगिति नैव समञ्जसमिति भावः । उपचारेण त्वित्यादि । अतस्मिंस्तद्रूपारोपःऊपचारः, परत्र परशब्दप्रयोगःउलक्षणा, उपचारेण निमितेन या लक्षणा तयेत्यर्थः । अन्ये तूपचारेणेत्यस्य विवरणं लक्षणयेत्येतदित्याहुः । अद्विगुरूपस्तद्धितो द्विगुरूपतया यथा बुद्ध्या विवक्ष्यते सा लक्षणा उपचार एवेति । उपचारस्य निबन्धनं द्विगुनिमितत्वम् । भवति हि कारणे कार्योपचारः - आयुर्घृतमिति यथा । द्विगुनिमितकोऽपि तर्हीत्यादि । कार्येऽपि कारणवदुपचारो दृश्यते, यथा - पुरातनं कर्म भुज्यत इति, ततश्च द्विगुर्यस्य प्रत्ययस्य निमितं सोऽपि गुणकल्पनया गुणशब्देनोपचारस्य निमितभूतो धर्मो विवक्षितः, तन्निमिता कल्पना गुणकल्पना, मा पुनरुपचांरात्मिका बुद्धिः, तया कस्मान्न द्विगुरित्यच्यते ? अर्हत्येवायमेवंविधं वचनमित्यर्थः । परिहरति - न तस्येति । तत्र हि सन्निहितमपि द्विगुत्वं प्रत्ययोत्पतौ नोपयुज्यते, न ह्यसौ द्विगोरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवमित्यर्थः । इतरस्त्विति । प्रत्ययः, यस्य लुग्दर्शितः । द्विगुत्वस्यैव निमितमिति । तदर्थे हि समासो विधीयते, तस्यैव च द्विगुसंज्ञा, तेनासौ द्विगुत्वस्यैव निमितम् । यद्येवमित्यादि । उभयोरपि पक्षयोरेतच्चोद्यम् । न ह्यत्र द्विगोर्निमितत्वेन सम्बन्धी तद्धितः, नापि द्विगुनिमितत्वादु पचारेण तद्व्यपदेशार्हः, अत्र हि समाहारे द्विगौ निष्पन्ने पश्चातद्धित उत्पद्यते, स च द्विगोर्निमितं न भवतीति चोद्यार्थः । परिहरति - नैवात्र तद्धित उत्पद्यत इति । अनभिधानादिति भावः । यदि नोत्पद्यते, कथमस्मिन्नर्थे पञ्चकपाल इति रूपसिद्धिस्तस्मादुत्पद्यत एवात्र तद्धितः, तस्य च लुग्विधेयः ? इत्यत आह - त्रैशब्द्यं हीति । त्रय एव शब्दास्त्रैशद्ब्यमुचातुर्वर्ण्यादिः । इह ह्यस्माभिस्त्रैशद्ब्यं साध्यम्, तच्च पञ्चकपालीशब्दातद्धितोत्पतिमन्तरेणापि सिद्ध्यतीति नास्मातद्धित उत्पद्यते । तानेव त्रीन् शब्दान्दर्शयति - पञ्चसु कपालोष्विति । द्वयोः शब्दयोरिति । यः समाहारे द्विगुः, यश्च तद्धितार्थे, द्वावपि तौ समानार्थौ, तयोरेकेन पूर्वेण विग्रहः । अवधारणमत्र द्रष्टव्यं विग्रह एव, न तद्धितोत्पतिः; अनभिधानात् । अपरस्मात् पञ्चकपालादुत्पत्तिः । सोऽयमव्यविकन्याय उच्यते, तद्यथा अवेर्मांसमित्यविशब्देन विग्रह एव, अविकशब्दादुत्पत्तिर्विग्रहश्च आविकमविकस्य मांसमिति । सा च व्यवस्थितविभाषेति । एवं कृत्वा त्रैविद्यः, पाञ्चनदम्, षाट्कुल इत्यत्रापि लुग्न भवति । अथ वा - त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः, तामधीते त्रैविद्यः, विद्यात्रयरूपस्य च समुदायस्य विद्यात्वं विवक्षितमित्यर्थभेदाभावः । पञ्चानां नदीनां समाहारः पञ्चनदम्,'नदीभिश्च' इत्यव्ययीभावः'गोदावर्याश्च नद्याश्च' इत्यच्समासान्तः, पञ्चनदे भवः पाञ्चनदः । अथ वा - अभिधाने हि सति समाहारद्विगोरपि भवत्येव तद्धितः । तथा षण्णामादिपुरुषाणां कुलानि तत्र भवः षाट्कुलः । अव्यविकन्यायाच्च तिस्रो विद्या अधीते, पञ्चसु नदीषु भवः, षट्सुकुलेषु भव इति विग्रह एव; न द्विगुः, नापि तद्धितः ॥