सप्तम्यास्त्रल्

5-3-10 सप्तम्याः त्रल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः

Sampurna sutra

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


सप्तम्याः किम्-सर्वनामबहुभ्यः अद्व्यादिभ्यः त्रल्

Neelesh Sanskrit Brief

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् सप्तम्यन्तात् स्वार्थे 'त्रल्' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति। कुत्र। यत्र। तत्र। बहुत्र।

Siddhanta Kaumudi

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


कुत्र । यत्र । तत्र । बहुत्र ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


कुत्र। यत्र। तत्र। बहुत्र॥

Neelesh Sanskrit Detailed

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


अनेन सूत्रेण 'त्रल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'त्र' इत्येव प्रयोगे दृश्यते ।

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'तसिल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः -

1) कस्मिन् इत्येव

= कस्मिन् + त्रल् ['कस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]

→ किम् + त्र [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सप्तमीप्रत्ययस्य लुक्]

→ कु + त्र [किमः कः 7.2.103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः 7.2.104 इति 'कु' आदेशः ]

→ कुत्र

विशेषः - 'कस्मिन्' इत्यस्मात् पक्षे किमोऽत् 5.3.12 इत्यनेन 'अत्' इत्यपि प्रत्ययः विधीयते, तेन 'कुतः' इति अपि शब्दः सिद्ध्यति ।

2) अमुष्मिन् इत्येव

= अमुष्मिन् + त्रल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]

→ अदस् + त्र [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सप्तमीप्रत्ययस्य लुक्]

→ अमु + त्र [अदसोऽसेर्दादु दो मः 8.2.80 इति 'अदस्' इत्यस्य अमु' आदेशः ।]

→ अमुत्र

3) यस्मिन् इत्येव

= यस्मिन् + त्रल् ['यस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]

→ यद् + त्र [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सप्तमीप्रत्ययस्य लुक्]

→ य + त्र [त्यदादीनामः 7.2.102 इति दकारस्य अकारादेशः । अतो गुणे 6.1.97 इति पररूप-एकादेशः ]

→ यतः [ससजुषो रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

4) एतस्मिन् इत्येव

= एतस्मिन् + त्रल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्]

→ एतद् + त्रल् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सप्तमीप्रत्ययस्य लुक्]

→ अन् + त्र [एतदोऽन् 5.3.5 इति एतद्-शब्दस्य अन्-आदेशः]

→ अत्र [स्वादिष्वसर्वनामस्थाने 1.4.17 इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

एवमेव 'बहुत्र', 'सर्वत्र', 'एकत्र', 'उभयत्र', 'पूर्वत्र', 'अन्यत्र', 'तत्र', 'यत्र' - एते शब्दाः अपि सिद्ध्यन्ति ।

विशेषः -

  1. 'इदम्' शब्दस्य विषये वर्तमानसूत्रेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा इदमो हः 5.3.11 इत्यनेन 'ह' प्रत्ययः विधीयते, येन 'इह' इति शब्दः सिद्ध्यति ।

  2. अनेन सूत्रेण सप्तमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'सप्तमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते ।

  3. सर्व, एक, अन्य, किम्, यद्, तथा तद् - एतेषाम् विषये सप्तम्यन्तः शब्दः यदि कालस्य विशेषणरूपेण प्रयुज्यते (यथा - 'कस्मिन् काले / एकस्मिन् काले - आदयः), तर्हि वर्तमानसूत्रेण विहितम् 'त्रल्' प्रत्ययं बाधित्वा सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इत्यनेन 'दा' इति प्रत्ययः विधीयते, येन 'सर्वदा', 'एकदा' - एतादृशाः शब्दाः सिद्ध्यन्ति ।

  4. त्रल्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः 6.3.35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति ।

यथा - बह्वीषु इत्येव

= बह्वी + त्रल्

→ बहु + त्रल् [पुंवद्वावः]

→ बहुत्र ।

Balamanorama

Up

index: 5.3.10 sutra: सप्तम्यास्त्रल्


सप्तम्यास्त्रल् - सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्योऽद्व्यादिभ्यस्त्रलित्यर्थः ।कुत्रे॑त्यादिरूपाणि 'कुत' इत्यादिवत् ।