इदमो हः

5-3-11 इदमः हः प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः

Sampurna sutra

Up

index: 5.3.11 sutra: इदमो हः


इदमः सप्तम्याः हः

Neelesh Sanskrit Brief

Up

index: 5.3.11 sutra: इदमो हः


'इदम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे 'ह' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.11 sutra: इदमो हः


इदमः सप्तम्यन्ताद् हःप्रत्ययो भवति। त्रलोऽपवादः। इह।

Siddhanta Kaumudi

Up

index: 5.3.11 sutra: इदमो हः


त्रलोऽपवादः इशादेशः । इह ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.11 sutra: इदमो हः


त्रलोऽपवादः। इह॥

Neelesh Sanskrit Detailed

Up

index: 5.3.11 sutra: इदमो हः


'इदम्' इति सर्वनामशब्दः । अस्य सप्तमीविभक्त्यन्तात् सप्तम्यास्त्रल् 5.3.10 इत्यनेन औत्सर्गिकरूपेण 'त्रल्' प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'ह' प्रत्ययः विधीयते । यथा -

अस्मिन् इत्येव

= अस्मिन् + ह

→ इदम् + ह [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सप्तमीप्रत्ययस्य लुक्]

→ इ + ह [इदम इश् 5.3.3 इति इश्-आदेशः]

→ इह

अनेन प्रकारेण 'इह' इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा विधीयते ।

Balamanorama

Up

index: 5.3.11 sutra: इदमो हः


इदमो हः - इदमो हः । इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः ।