8-2-80 अदसः असेः दात् उ दः मः पदस्य पूर्वत्र असिद्धम्
index: 8.2.80 sutra: अदसोऽसेर्दादु दो मः
अदसोऽसकारान्तस्य वर्णस्य दात् परस्य उवर्णादेशो भवति, दकारस्य च मकारः। अमुम्, अमू, अमून्। अमुना, अमूभ्याम्। भाव्यमानेन अप्युकारेण सवर्णानां ग्रहणम् इष्यते इति एकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिकः आदेशो भवति। असेः इति किम्? अदः इच्छति अदस्यति। अदसोऽनोस्र इति वक्तव्यम्। ओकाररेफयोरपि प्रतिषेधो यथा स्यातिति। अदोऽत्र। अदः। तदर्थं केचित् सूत्रं वर्णयन्ति, अः सेः यस्य सोऽयमसिः, यत्र सकारस्य अकारः क्रियते इति, तेन त्यदाद्यत्वविधाने एतदन्यत्र न भवितव्यम् एव इति। अद्र्यादेशे कथम्? अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत्। केचिदन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते। इति। यैः असेः इति सकारस्य प्रतिषेधः क्रियते, अनन्त्यविकारे अन्त्यसदेशस्य इति च परिभाषा न अश्रीयते, तेषामुभयोरपि मुत्वेन भवितव्यम्, अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्चः इति , यथा चलीकॢप्यते इति लत्वम्। ये तु परिभाषामाश्रयन्ति तेषामन्त्यसदेशस्य एव भवितव्यम्, अदमुयङ्, अदमुयञ्चौ, अदमुयञ्चः इति। येषं तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम् इति दर्शनम् तेषामत्र न भवितव्यम्, अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्चः इति। दातिति किम्? अलोऽन्त्यस्य मा भूत्, अमुया। अमुयोः।
index: 8.2.80 sutra: अदसोऽसेर्दादु दो मः
अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । [(परिभाषा - ) अन्त्यबाधेऽन्त्यसदेशस्य] इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च -अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥ विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक् । अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमि <{SK160}> इति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥
index: 8.2.80 sutra: अदसोऽसेर्दादु दो मः
अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्रस्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥
index: 8.2.80 sutra: अदसोऽसेर्दादु दो मः
अदसोऽसेर्दादु दो मः - तदाह — अदसोऽसान्तस्येति । असेः किम् । अदस्यति । दात् किम् । अमुया । अत्रअलोऽन्त्यस्ये॑ति यकारस्य न भवति । ननु उदूताविति कथम्, उ इत्यस्यैव श्रवणादित्यत आह — उ इतीति । उश्च ऊश्च तयोः समाहार इति विग्रहे द्वन्द्वे सति, सुब्लुकि, सवर्णदीर्घेस नपुंसक॑मिति नपुंसकत्वेह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्वत्वे, समाहास्यैकत्वादेकवचननस्य सोःस्वमोर्नपुंसका॑दिति लुकि उ इति रूपमित्यर्थः । आन्तरतम्यादिति । अर्धमात्रस्य व्यञ्जनस्य ईषत्सदृशो मात्रिको ह्रस्व उकारः । ह्रस्वस्य तु मात्रिकस्य मात्रिकत्वसादृश्यादुकारो ह्रस्वः, दीर्घस्य तु द्विमात्रत्वसादृश्याद्द्विमात्र ऊकार इत्यर्थः । अमुमुयङिति । अदद्रच् स् इति स्थितेउगिदचा॑मिति नुमि, हल्ङ्यादिलोपे, चकारस्य संयोगान्तलोपे, नुमो नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वे, अदद्रङिति स्थिते, प्रथमदकारस्य मत्वे, तदुत्तरस्याऽकारस्य उत्वे, द्वितीयदकारस्य मत्वे, तदुत्तरस्य रेफस्य उत्वे च कृते, अमुमुयङिति रूपमिति भावः । प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवतां सुगमः । अमुमुयञ्चाविति । प्राञ्चावितिवद्रूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेषः । अमुमुईचेति । अमुमु इ अच् अस् इति स्थितेअन्तरङ्गोऽपि यण् 'अचः' इति लोपविषये न प्रवर्तते॑ इत्युक्तरीत्या अकृते यणि 'अचः' इत्यकारलोपे 'चौ' इतीकारस्यदीर्घ इति भावः । अमुमुयग्भ्यामिति । 'चोः कुः' इति कुत्वमिति विशेषः । इकारे परे मकारादुकारस्य यणमाशङ्क्य आह — मुत्वस्यासिद्धत्वादिति । अमुमुईचे । अमुमुईचः २ । अमुमुईचौः २ । अमुमुयक्षु । मतान्तरमाह — अन्त्यबाधे इति । अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य कार्याऽभावे सति अन्त्यसमीपवर्तिनः कार्यं भवतीत्यर्थः । प्रकृते च अदस इति नावयवषष्ठी, किन्तु स्थानषष्ठी । ततश्चअलोऽन्त्यस्ये॑त्युपतिष्ठते । असान्तस्य अदसोऽन्त्यस्य दात्परस्य उत्वं दस्य च म इति फलितम् । अदसश्चान्त्यवर्णः सकारो दात्परो न भवति, अद्रआदेशे कृते तु इकारोऽन्तः, सोऽपि दात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशबाधे सति अन्त्यसमीपवर्तिन एव दात्परस्य उत्वं, दस्य च मः, नतु ततः प्राचीनयोरपि दकारतदुत्तरवर्णयोर्मुत्वमित्यर्थः । नन्वेवं सति 'णो नः' इति धात्वादेर्णकारस्य विहितं नत्वं नेता इत्यत्रैव स्यान्नमतीत्यत्र न स्यादिति चेत्, मैवम्-अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्तौ अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इतिष्यङः संप्रसारण॑मिति सूत्रे बाष्ये स्पष्टं प्रपञ्चितत्वात् । यद्यपिष्यङः सम्प्रसारण॑मिति सूत्रे प्रकृतसूत्रे चअनन्त्यविकारे अन्त्यसदेशस्ये॑ति परिभाषा पठिता तथापि सैवाऽत्रार्थतः सङ्गृहीता । अन्त्यस्य विकारः-आदेशः अन्त्यविकारः । अन्त्यविकारस्याऽभावः अनन्त्यविकारः ।अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यते॑ इति वक्ष्यमाणत्वात्तत्पुरुषः । अव्ययीभावपक्षे तुतृतीयासप्तम्योर्बहुल॑मित्यम्भावाऽभावः । अलो ।ञन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशाऽभावे सतीति यावत् । अदमुयङिति । अत्र पूर्वस्य दकारस्य तदुत्तराऽकारस्य च न मुत्वमिति विशेषः । मतान्तरमाह — अः सेः सकारस्येति । सेरित्यस्य विवरणं — सकारस्येति ।असे॑रिति नायं नञ्तत्पुरुषः, किंतु अः सेर्यस्य स-असिः, त्सय असेरिति विग्रहः । सेरिति स्थानषष्ठी, इकार उच्चारणार्थः,सकारस्थानकाऽकारवत इत्यर्थः । अदस्शब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाऽकारवत्त्वम् । अतस्त्यदाद्यत्ववत एवादस्शब्दस्य मुत्वं नान्यस्येति फलितम् । अतोऽद्रआदेशे सति सकारस्थानकाऽकारवत्त्वाऽभावान्न मुत्वमित्यर्थः ।तदिदं पक्षत्रयमपि भाष्यसंमतमित्याह — उक्तं चेति । अदसष्टेरद्रेर्विधौ सति अदद्रचित्यत्र प्रथमद्वितीययोर्दकारयोः पृथङ्मत्वे, तदुत्तरयोः अवर्णरेफयोरुत्वं च युगपदेव । लत्ववत् । चलीकॢप्यते इत्यत्र चरीकृप्यते इति स्थिते रेफऋकारयोर्यथा 'कृपो रो लः' इति लत्वं, तथा केचिदिच्छन्ति । हि-यतोऽसेः सकारस्थानकाकारवत एव मुत्वं दृश्यते=अः सेः यस्येति बहुव्रीहिणा प्रतीयत इति योजना । विष्वग्देवयोः किमिति । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अआआचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्रआदेश इति भावः । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अआआचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्यादेश इति भावः । विष्वगञ्चनमिति । अत्र 'अन' इति ल्युडादेशस्य श्रूयमाणतया अञ्चेरप्रत्ययान्तत्वं नेति भावः । ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र आद्रआदेशस्याऽप्रसक्तेः किमप्रत्ययग्रहणेनेत्यत आह — अप्रत्ययग्रहणमिति । तेनेति । अन्यथाअतः कृकमी॑त्यत्र 'नित्यं समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदाक्षेपात्कृधातुरूपे उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्वं स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थः । उदङिति । उत् अञ्चतीति विग्रहे क्विन्नादिरिति भावः ।
index: 8.2.80 sutra: अदसोऽसेर्दादु दो मः
ठसेःऽ इति सकारे इकार उच्चारणार्थः । अमूभ्यामिति । अत्र त्यदाद्यत्वे कृते'सुपि च' इति दीर्घत्वम्, तत आन्तरतम्यादाकारस्य ऊकारः । ननु च सूत्रे ह्रस्वो निर्द्दिष्टः, भाव्यमानत्वाच्च सवर्णग्रहणमपि नास्ति, तत्कथमूकारो लभ्यते ? अत आह - भाव्यमानेनापीति । एतच्च'दिव उत्' इति तपरकरणेन ज्ञापितम् । केचिदत्राप्युकारं दपरं पठन्ति - ठुद्दोमःऽ इति, तेषामयमौत्पतिको दकारो मुखसुखार्थः, न पुनरस्तकारस्य जश्त्वम्, तथा हि सति सवर्णग्रहणं न स्यात् । अदपरपाठस्तु भद्रः । अदस्यतीति । ननु च'पदस्य' पति वर्तते, न चेदं पदम्;'नः क्ये' इति नियमात् ? एवं तर्ह्येतदेव ज्ञापयति -पदस्याप्यदस एतन्मुत्वं भवतीति - अमुम्, अमुयेति, अन्यथा यत्र स्वादौ पदं तत्रैव स्याद् - अमुष्यै, अमूभ्यामिति । अनोस्र इति । ओकारसकाररेफा न विद्यन्ते यस्य तस्येत्यर्थः । अदः कुलमिति । विसर्जनीयस्यासिद्धत्वाद्रेफान्तमेतत् । तदर्थमिति । ओकाररेफयोरपि प्रतिषेधार्थम् । अः सेर्यस्येति । कोऽर्थः ? इत्यत्राह - यत्रेति । तेन किं सिद्धं भवति ? इत्याह - तेनेति । कथमद्र।लदेश इति । असमिन्विषये वक्तव्यमस्तीति प्रश्नः, तदाह - अदसोऽद्रेरिति । श्लोकस्य पूर्वार्धं व्याचष्टे - यैरति । तृतीयं पादं व्याचष्टे - ये त्विति । चतुर्थ पादं व्याचष्टे -येषां त्विति । अमुमुयङिति । अदोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्,'विष्वग्देवयोश्च' इत्यदसष्टेरद्र।लदेशः अदद्र।ल्जिति स्थिते अदः -शब्दस्याद्र।लदेशसम्बन्धिनो दकाररेफयोश्च मुत्वम्, सौ ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ,'क्विन्प्रत्ययस्य कुः' इति कुत्वम् - नकारस्य ङ्कारः । अमुया, अमुयोरिति । अत्र यकारस्योत्वप्रसङ्गः ॥