5-3-5 एतदः अन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
index: 5.3.5 sutra: एतदोऽन्
एतदः प्राग्दिशः अन्
index: 5.3.5 sutra: एतदोऽन्
'एतद्' शब्दस्य प्राग्दिशीये तद्धितप्रत्यये परे 'अन्' इति आदेशः भवति ।
index: 5.3.5 sutra: एतदोऽन्
प्राग्दिशः इत्येव। एतदः प्राग्दिशीये परतः अशित्ययमादेशो भवति। शकारः सर्वादेशार्थः। अतः। अत्र। एतदः इति योगविभागः कर्तव्यः। एतदो रथोः परत एत इतित्येतावादेशौ भवतः। एतर्हि। इत्थम् रेफादेः अनद्यतने र्हिलन्यतरस्याम् 5.3.21 इति विद्यत एव। थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः।
index: 5.3.5 sutra: एतदोऽन्
योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । अन् एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । नलोपः प्रातिपदिकान्तस्य <{SK236}> ॥
index: 5.3.5 sutra: एतदोऽन्
एतदः प्राग्दिशीये। अनेकाल्त्वात्सर्वादेशः। अतः। अमुतः। यतः। ततः। बहुतः। द्व्यादेस्तु द्वाभ्याम्॥
index: 5.3.5 sutra: एतदोऽन्
'एतद्' इति सर्वनामशब्दः । किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 अनेन सूत्रेण अस्मात् शब्दात् प्राग्दिशीय-विभक्तिप्रत्ययाः भवितुमर्हन्ति । एतेषु प्रत्ययेषु परेषु एतद्-शब्दस्य 'अन्' इति आदेशः भवति । अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशरूपेण विधीयते ।
यथा -
→ एतद् + त्र [लकारस्य हलन्त्यम् 1.3.3 इतो इत्संज्ञा, लोपः]
→ अन् + त्र [एतदोऽन् 5.3.5 इति एतद्-शब्दस्य अन्-आदेशः]
→ अत्र [स्वादिष्वसर्वनामस्थाने 1.4.17 इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्रे नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ एतद् + तस् [लकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः]
→ अन् + तस् [एतदोऽन् 5.3.5 इति एतद्-शब्दस्य अन्-आदेशः]
→ अ+ तस् [स्वादिष्वसर्वनामस्थाने 1.4.17 इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्र नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ अतः [ससजुषो रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
अस्य सूत्रस्य विषये भाष्यकारः वदति - 'एतद इति योगविभागः कर्तव्यः' । इत्युक्ते, अस्य सूत्रस्य योगविभागं कृत्वा 'एतदः' इति नूतनं सूत्रम् कर्तव्यम्, तस्मिन् च एतेतौ रथोः 5.3.4 इत्यस्य पूर्वसूत्रस्य अनुवृत्तिः कार्या । अनेन 'एतदः एतेतौ रथौ' इति नूतनं सूत्रं सिद्ध्यति । अस्य अर्थः अयम् - एतद्-शब्दस्य रेफादौ थकारादौ च प्रत्यये परे (क्रमेण) 'एत' / 'इत्' एतौ आदेशौ भवतः । यथा -
एतद् + र्हिल् → एत + र्हि → एतर्हि । 'एतस्मिन् काले' इत्यर्थः ।
एतद् + थमु → इत् + थम् → इत्थम् । 'एतेन प्रकारेण' इत्यर्थः । (वस्तुतः थमु-प्रत्ययः केवलम् इदम्-शब्दात् एव विधीयते, परन्तु इदमस्थमुः 5.3.24 इत्यत्र <!एतदोऽपि वाच्यः!> अनेन पाठितेन वार्त्तिकेन अयं प्रत्ययः एतद्-शब्दस्य विषये अपि भवति ।]
विशेषः - अस्य सूत्रस्य विधानम् काशिकायाम् एतदः अश् इति क्रियते । अत्र आदेशरूपेण 'अश्' इति उच्यते, न हि अन् । अत्रापि अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशरूपेणैव विधीयते, अतः अन्तिमरूपम् तु समानमेव जायते ।
ज्ञातव्यम् -
'इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम्। अदस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्॥'
इत्युक्ते, यत् वस्तु समीपे अस्ति तस्य विषये 'इदम्' शब्दः प्रयुज्यते, परन्तु यत् वस्तु बहुसमीपे अस्ति, तस्य विषये 'एतद्' शब्दस्य प्रयोगः भवति । द्वौ शब्दौ समानौ न, अतः इदम्-शब्दात् निर्मितस्य 'एतर्हि' शब्दस्य अर्थः तथा एतद्-शब्दात् निर्मितस्य 'एतर्हि' शब्दस्य अर्थः अपि भिन्नः एव ।
index: 5.3.5 sutra: एतदोऽन्
एतदोऽश् - एतदोऽन् । प्राग्दिशीये प्रत्यये परे एतच्छब्दस्य अन्स्यादित्यर्थः प्रतीयते, एवं सति एतच्छब्दस्य अनेव स्यात्, नत्वेतेतौ । तत्राह — योगविभाग इति । एतद इति । प्रथमसूत्रमिदम् । तस्य शेषपूरणम् 'एतेतौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एतर्हि, इत्थमित्युदाहरणम् । अन्निति । द्वितीयं सूत्रम् ।एतद इत्येवेति रथोरिति तु नानुवर्तते इति भावः । तथाच 'एतद' इत्यस्य अन्स्यात्प्राग्दिशीये परे इत्यर्थः फलति । अतः, अत्र इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायामकारोऽन्तादेशः स्यादित्यत आह — अनेकाल्त्वादिति । नकारस्य प्रयोजनाऽभावान्नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः । तर्हि 'अत' इत्यादौ नकारस्य श्रवणं स्यादित्यत आह — नलोप इति ।
index: 5.3.5 sutra: एतदोऽन्
शकारः सर्वादेशार्थ इति। अन्यथा ठलोऽन्त्यस्यऽ इत्यन्त्यस्य स्यात्। ननु चान्त्यस्य त्यदाद्यत्वेनैव सिद्धमत्वम्, कृते तर्हि तस्मिन्नकारस्याकारः प्राप्नोति, अकारस्य अकारवचने प्रयोजनाभावत्सर्वादेशो भविष्यति ? अस्त्यन्यदकारस्याप्यकारवचने प्रयोजनम्, किम् ? योऽन्यो विधिः प्राप्नोति स मा भूदिति। कः पुनरसौ ?'लिति' इति स्वरः। यथा -'मो राजि समः क्वौ' इति मकारस्य मकारवचनमनुस्वारबाधनार्थम्। योगविभाग इति। अशो बाधनार्थः। थमुप्रत्ययः पुनरिति। अन्यथा य एवासावविसेषविहितस्थाकारादिः'प्रकारवचने थाल्' इति तत्रैव स्यात्। स तर्ह्युपसंख्येयः ? नेत्याह, इदमा थकरादिं विशेषयिष्यामः - इदमो यस्थकारादिश्तत्रेति, स च थमुरेव। ततश्चास्मादेव ज्ञापकात्थमुर्बविष्यति, तेन च थाल्बाध्यते। भाष्ये तु ठेतदोऽन्ऽ इति नकारान्त आदेश इति स्थितम्। स चानेकाल्त्वात्सर्वादेशः, ततः स्थानिवद्भावात्प्रातिपदिकत्वे सति नलोपः - अतः, अत्र॥