सिजभ्यस्तविदिभ्यः च

3-4-109 सिजभ्यस्तविदिभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य झेः जुस्

Sampurna sutra

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सिच्-अभ्यस्त-विदिभ्यः ङितः झेः जुस्

Neelesh Sanskrit Brief

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


The झि-प्रत्यय of a ङित्-लकार that follows सिच्, अभ्यस्त or the verb root विद् is converted to जुस्.

Kashika

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


अलिङर्थः आरम्भः। सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो, वेत्तेश्च उत्तरस्य झेर्जुस्, आदेशो भवति। अभ्यस्तविदिग्रहणमसिजर्थम्। ङित इति च अनुवर्तते। सिचस्तावत् अकार्षुः। अहार्षुः। अभस्तात् अबिभयुः। अजिह्रयुः। अजागरुः। विदेः अविदुः।

Siddhanta Kaumudi

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सिचोऽभ्यास्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ {$ {! 3 षिध !} गत्याम् $}॥

Neelesh Sanskrit Detailed

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । क्रमेण पश्यामः -

  1. लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन 'च्लि' विकरणप्रत्ययः भवति । अस्य औत्सर्गिकरूपेण च्लेः सिच् 3.1.44 इति सिच्-आदेशः विधीयते । अस्मात् परस्य परस्मैपदस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः भवति । यथा, कृ-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -

कृ + लुङ् [लुङ् 3.2.110 इति लुङ्]

कृ + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']

→ कृ + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।

→ कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]

→ अट् + कृ + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + कृ + स् + झि [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-बहुवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः झि-प्रत्ययः]

→ अ + कृ + स् + जुस् [सिजभ्यस्तविदिभ्यः च 3.4.109 इति सिच्-प्रत्ययात् परस्य झि-प्रत्ययस्य जुस्-आदेशः]

→ अ + कार् + स् उस् [सिचि वृद्धिः परस्मैपदेषु 7.2.1 इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।]

→ अकार्षुः [विसर्गनिर्माणम्, आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

  1. अभ्यस्त-संज्ञकात् परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा - दा-धातोः परस्मैपदस्य लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

दा + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + दा + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + दा + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य झि-प्रत्ययः]

→ अ + दा + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]

→ अ + दा + झि [जुहोत्यादिभ्यः श्लुः 2.4.75 इति शपः श्लुः (लोपः) ]

→ अ + दा + दा + झि [श्लौ 6.1.10 इति द्वित्वम्]

→ अ + द + दा + झि [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ अ + द + दा + जुस् [अदभ्यस्तात् 7.1.4 इति अभ्यस्तात् परस्य झि-इत्यस्य अत्-आदेशे प्राप्ते अपवादत्वेन सिजभ्यस्तविदिभ्यः च 3.4.109 इति झि-इत्यस्य जुस्-आदेशः]

→ अ + द + द् + उस् [श्नाभ्यस्तयोरातः6.4.112 इति आकारलोपः]

→ अददुः

  1. विद्-धातोः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा, विद्-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -

विद् + लिङ् [विधिनिमन्त्रणा... 3.3.161 इति लिङ्]

→ विद् + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य झि-प्रत्ययः]

→ विद् + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]

→ विद् + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः श्लुः (लोपः) ]

→ विद् + जुस् [ सिजभ्यस्तविदिभ्यः च 3.4.109 इति झि-इत्यस्य जुस्-आदेशः]

→ विदुः [श्नाभ्यस्तयोरातः6.4.112 इति आकारलोपः]

Balamanorama

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सिजभ्यस्तविदिभ्यः च - सिजभ्यस्तविदि ।झेर्ज॑सिति सूत्रमनुवर्तते । 'नित्यं ङित' इत्यतो ङित इति च । तदाह — सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ।लिङो झेर्जुसी॑ति शेषः ।

Padamanjari

Up

index: 3.4.109 sutra: सिजभ्यस्तविदिभ्यः च


सताविचारणार्थयोर्विदोरात्मनेपदित्वादसम्भव एव झेः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तरस्य झेरसम्भवः, तस्माल्लुग्विकरणस्यैव विदेर्ग्रहणमित्याह - वेतेश्चेति । अभ्यस्तविदिग्रहणमसिजर्थमिति । न चैवं लोडादिष्वपि प्रसङ्ग इत्याह - ङ्तीति चानुवर्तत इति ॥