3-1-52 अस्यतिवक्तिख्यातिभ्यः अङ् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
अस्यति-वक्ति-ख्यातिभ्यः च्लेः अङ्
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
असुँ (क्षेपणे), वच्, तथा ख्या - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति ।
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
For the verbs असुँ (क्षेपणे), वच्, and ख्या, the च्लि-प्रत्यय is converted to अङ्.
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
असु क्षेपने, वच परिभाषणे ब्रूञादेशो वा, ख्या प्रकथने चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुगि परतः। अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। वक्ति अवोचत्, अवोचताम्, अवोचन्। ख्याति आख्यत्, आख्यताम्, आख्यन्। कर्तरि इति किम्? पर्यासिषातां गावौ वत्सेन।
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
एभ्यश्च्लेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ।<!वर्जने ख्शाञ् नेष्टः !> (वार्तिकम्) ॥ समचक्षिष्टेत्यादि ॥ अथ पृच्यन्ता अनुदात्तेतः- ॥{$ {!1018 ईर!} गतौ कम्पने च$} ॥ ईर्ते । ईरांचक्रे । ईरीता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ।{$ {!1019 ईड!} स्तुतौ$} । ईट्टे ॥
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
एभ्यश्चलेरङ् स्यात्॥
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु असुँँ (क्षेपणे), वच् (परिभाषणे), तथा ख्या (प्रकथने) - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । ब्रू-धातोः आर्धधातुकविवक्षायाम् ब्रुवो वचि 3.4.53 इत्यनेन यः वच्-आदेशः भवति, तस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । तथैव, चक्षिङः ख्याञ् 2.4.54 इत्यनेन चक्ष्-धातोः यः ख्या-आदेशः भवति, तस्यापि विषये अस्य सूत्रस्य प्रयोगः भवति ।
1) अस् + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ अस् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]
→ अस् + अङ् + ल् [अस्यतिवक्तिख्यातिभ्यः अङ् 3.1.52 इति अङ्-प्रत्ययः]
→ अस् थुक् + अ + ल् [अस्यतेस्थुक् 7.4.17 इति थुक्-आगमः]
→ आट् + अस् + थ् + अ + ल् [आडजादीनाम् 6.4.72 इति आट्-आगमः]
→ आस् + थ् + अ + ल् [आटश्च 6.1.90 इति वृद्धिः]
→ आस् + थ् + अ + तिप् [तिप्तस्... 3.4.78 इति तिप्]
→ आस् + थ् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ आस्थत्
2) ब्रू + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ वच् + लुङ् [ब्रुवो वचि 3.4.53 इत्यनेन वच्-आदेशः]
→ वच् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]
→ वच् + अङ् + ल् [अस्यतिवक्तिख्यातिभ्यः अङ् 3.1.52 इति अङ्-प्रत्ययः]
→ व उम् च् + अ + ल् [वच उम् 7.4.20 इत्यनेन वच्-धातोः उम्-आगमः । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अयमागमः अन्त्यात् अचः पूर्वः आगच्छति]
→ अट् + व उ च् अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ व उ च् + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' आदेशः]
→ अवोचत [आद्गुणः 6.1.87 इति गुण-एकादेशः]
3) ख्या + लुङ् ब्रुवो वचि 3.4.53
→ ख्या + लुङ् [ब्रुवो वचि 3.4.53 इत्यनेन वच्-आदेशः]
→ ख्या + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]
→ ख्या + अङ् + ल् [अस्यतिवक्तिख्यातिभ्यः अङ् 3.1.52 इति अङ्-प्रत्ययः]
→ ख्य् + अ + ल् [आतो लोप इटि च 6.4.64 इति आकारलोपः]
→ अट् + ख्य् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + ख्य् + अ + तिप् [तिप्तस्... 3.4.78 इति तिप्]
→ अ + ख्य् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अख्यत्
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
अस्यतिवक्तिख्यातिभ्यः अङ् - अस्यतिवक्ति ।च्लेः सिजित्यतश्च्लेरित्यनुवर्तते । तदाह — एभ्यश्च्लेरिति । अस्यत् अस्यतेति । यत्वपक्षे रूपम् । आल्लोपः । ञित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम् । क्शादेशपक्षे परस्मैपदपक्षे तु आह — अक्शासीदिति । अङ्विधौ ख्यातीति आत्मनेपदे लुङि रूपम् । अक्शासातामित्यादि । अख्यास्यत् अख्यास्यत । अक्सास्यत् । अक्शास्यत । वर्जने क्शाञ् नेष्ट इति । इत्येतत्पर्यन्ता इत्यर्थः । ईर्गसाविति । सेट् । ईर्ते इति । ईराते ईरते । ईर्षे ईराधेईर्ध्वे । ईरे ईर्वहे ईर्महे । ईराथामित्यपि ज्ञेयम् । ईध्र्वमिति । ई रै ईरावहै ईरामहै । ऐर्त ऐराताम् ऐरत । ऐर्याः ऐराथाम् ऐध्र्वम् । ऐरि ऐर्वहि ऐर्महि । ईरीत । ईरिषीष्ठ । ऐरिष्ठ । ऐरिष्यत । ईड स्तुतौ । ईद्वे इति । तकारस्य ष्टुत्वेन टः, जस्य चर्त्वेन ट इति भावः । ईडाते ईडते । ईड्-से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते —
index: 3.1.52 sutra: अस्यतिवक्तिख्यातिभ्योऽङ्
अस्यतिवक्तिख्यातिभ्योऽङ्॥ ब्रूञादेशो वेति। वाशब्दः समुच्चये। एवमुतरत्रापि। पुषादित्वादेव सिद्ध इति। परस्मैपदेषु। पर्यास्थतेति। ठुपसर्गादस्यत्यूह्यएर्वावचनम्ऽ इत्यात्मनेपदेऽइङ् ठस्यतेस्थुक्ऽ। अवोचदिति।'वच उम्' । आख्यदिति। ठातो लोप इटि चऽ॥