3-4-53 द्वितीयायां च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् परीप्सायाम्
index: 3.4.53 sutra: द्वितीयायां च
परीपसायाम् इत्येव। द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोः णमुल् प्रत्ययो भवति। यष्टिग्राहं युध्यन्ते, यष्टिं ग्राहम्। लोष्टग्राहम्, लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणमपि न अद्रियते। लोष्टादिकं यत् किंचिदासन्नं तद् गृह्णाति।
index: 3.4.53 sutra: द्वितीयायां च
परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥