द्वितीयायां च

3-4-53 द्वितीयायां च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् परीप्सायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

परीप्सायामित्येव। द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोर्णमुल् प्रत्ययो भवति। यष्टिग्राहं युध्यन्ते। यष्टिं ग्राहम्। लोष्टग्राहम्। लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणमपि नाद्रियते। लोष्टादिकं यत् किञ्चिदासन्नम्, तद् गृह्णाति॥

Siddhanta Kaumudi

Up

परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up