अहंशुभमोर्युस्

5-2-140 अहंशुभमोः युस् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


'तत् अस्य, अस्मिन् अस्तीति' (इति) अहम्-शुभमोः युस्

Neelesh Sanskrit Brief

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'अहम्' तथा 'शुभम्' एताभ्याम् शब्दाभ्याम् 'युस्' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


अहम् इति शब्दान्तरमहङ्कारे वर्तते, शुभम् इत्यव्ययं शुभपर्यायः, ताभ्यां युस प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहङ्कारवानित्यर्थः। शुभंयुः। कल्याणवानित्यर्थः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः। पञ्चमाध्यायस्य तृतीयः पादः।

Siddhanta Kaumudi

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥। इति तद्धिताधिकारे मत्वर्थीयप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥ इति मत्वर्थीयाः ॥ १३ ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'अहम्' तथा 'शुभम्' (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'युस्' इति प्रत्ययः विधीयते । 'युस्' प्रत्यये सकारः इत्संज्ञकः अस्ति, अतः अङ्गस्य सिति च 1.4.16 इति पदसंज्ञा भवति ।

1) अहम् (अव्ययम्, 'अहङ्कारः' इत्यर्थः) अस्य अस्मिन् वा अस्ति सः अहंयुः, अहय्ँयुः

2) शुभम् (अव्ययम्, 'मङ्गलम्' इत्यर्थः) अस्य अस्मिन् वा अस्ति सः शुभंयुः, शुभय्ँयुः

उभयत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य सिति च 1.4.16 इति पदसंज्ञा भवति, येन प्रक्रियायाम् मोऽनुस्वारः 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च वा पदान्तस्य 8.4.59 इति विकल्पेन परसवर्णादेशः (य्ँ) भवति ।

ज्ञातव्यम् - तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यत्र आरब्धः मतुप्-प्रत्ययस्य अधिकारः अस्मिन् सूत्रे समाप्यते ।

Balamanorama

Up

index: 5.2.140 sutra: अहंशुभमोर्युस्


अहंशुभमोर्युस् - अहंशुभमोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह — अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति । * इति बालमनोरमायम् मत्वर्थीयाः । ***अथ नामधातुप्रक्रिया ।