अयस्मयादीनि च्छन्दसि

1-4-20 अयस्मयादीनि छन्दसि? आ कडारात् एका सञ्ज्ञा भम्

Sampurna sutra

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


अयस्मयादीनि छन्दसि भम् पदम्

Neelesh Sanskrit Brief

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


'अयस्मय' आदयः शब्दाः वेदेषु साधवः ज्ञेयाः ।

Neelesh English Brief

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


The 'अयस्मय' and other words should be considered valid words in the वैदिक literature.

Kashika

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


अयस्मयाऽदीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधनात् तेन सुखेन सधुत्वमयस्मयाऽदीनां विधीयते। अयस्मयं वर्म। अयस्मयानि पात्राणि। क्वचिदुभयमपि भवति। स सुष्टुभा स ऋक्वता गणेन। पदत्वात् कुत्वं, भत्वाज् जश्त्वं न भवति। छन्दसि इति किम्? अयोमयं वर्म। आकृतिगणोऽयम्।

Siddhanta Kaumudi

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥<! उभयसंज्ञान्यपीति वक्तव्यमिति !> (वार्तिकम्) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः <{SK2230}> ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


'अयस्मय', 'ऋक्वता', 'वाजिनेषु' आदयः केचन शब्दाः वेदेषु प्रयुक्ताः दृश्यन्ते । एतेषाम् सर्वषाम् शब्दानां सिद्धौ सामान्यरूपेण प्राप्तं भसंज्ञाविशिष्टं पदसंज्ञाविशिष्टं वा कार्यं नैव कृतं दृश्यते । तथापि एते सर्वे शब्दाः (वैदिकवाङ्मये) दृश्यन्ते चेत्) साधवः एव मन्तव्याः - इति अस्य सूत्रस्य आशयः । एते एव सर्वे शब्दाः 'अयस्मयादयः' इति शब्देन अनेन सूत्रेण निर्दिष्टाः सन्ति । अयस्मयादीनाम् विशिष्टा आवली व्याख्यानेषु नोपलभ्यते । केवलं कानिचन एव उदाहरणानि दत्तानि सन्ति, ततश्च 'अयस्मयादिगणः आकृतिगणः अस्ति' इति निर्देशः अपि कृतः लभ्यते । वेदेषु दृष्टाः अन्ये शब्दाः, येषु भसंज्ञाविशिष्टं पदसंज्ञाविशिष्टं वा किञ्चन कार्यम् न प्रवर्तते, ते अपि सर्वे अस्मिन् गणे समावेष्टव्याः - इति अस्य निर्देशस्य आशयः । अस्मिन्नेव सन्दर्भे अत्र भाष्यकारः एकं वार्त्तिकम् अपि पाठयति - <!उभयसंज्ञानि अपि इति वक्तव्यम्!> । अयस्मयादीनाम् सिद्धौ प्रकृतेः पदसंज्ञा/भसंज्ञा इति उभये अपि संज्ञे यथायोग्यम् (यत्र आवश्यकम् तत्र) साधु मन्तव्ये - इति अस्य वार्त्तिकस्य आशयः ।

अस्य गणस्य केषाञ्चन शब्दानां सिद्धिः अधः दत्ता अस्ति —

  1. 'अयस्मय' इति शब्दः -'अयसः विकारः' अस्मिन् अर्थे 'अयस्' इति शब्दात् द्व्यचश्छन्दसि 4.3.150 इति सूत्रेण मयट्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे अयस्-शब्दस्य वस्तुतः स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा विधीयते, अतः अत्र पदसंज्ञाविशिष्टम् रुत्वकार्यम् अपि प्राप्नोति । परन्तु 'अयस्मय' इति शब्दस्य सिद्धौ एतत् कार्यं नैव प्रवर्तते । अत्र 'अयस्' शब्दस्य <!उभयसंज्ञानि अपि इति वक्तव्यम्!> इति वार्त्तिकेन भसंज्ञा एव भवति इति मत्त्वा अन्तिमं रूपं सिद्ध्यति —

अयस् + मयट् ['अयसः' इति षष्ठीसमर्थात् द्व्यचश्छन्दसि 4.3.150 इति सूत्रेण मयट्-प्रत्ययः । तद्धितान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, अतः सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन अयस्-शब्दात् विहितस्य षष्ठ्येकवचनस्य प्रत्ययस्य लुक् भवति ।]

→ अयस्मय [अयस्मयादीनि च्छन्दसि 1.4.20 इति सूत्रसामर्थ्यात् अयस्-शब्दस्य भसंज्ञां स्वीकृत्य अत्र केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । ]

स्मर्तव्यम् - भाषायाम् तु सकारस्य रुत्व-उत्वे कृते 'अयोमयम्' इत्येव प्रयोगः साधुत्वं प्राप्नोति ।

  1. 'ऋक्वता' इति शब्दः - स सुष्टुभा स ऋक्वता गणेन (ऋग्वेदः - 4.50.5) इत्यत्र विद्यमानः 'ऋक्वता' इति शब्दः 'ऋक्वत्' इति प्रातिपदिकात् सिद्ध्यति । 'ऋक्वत्' इति प्रातिपदिकं तु 'ऋच्' शब्दात् 'मतुँप्' प्रत्ययं कृत्वा सिद्ध्यति । अत्र प्रक्रियायाम् एकस्मिन् सोपाने प्रकृतेः पदसंज्ञां कृत्वा कुत्वं भवति, अग्रिमे च सोपाने अस्याः एव प्रकृतेः भसंज्ञां कृत्वा जश्त्वं निषिध्यते । प्रक्रिया इयम् —

ऋक् अस्य अस्ति

= ऋच् + मतुँप् [प्रथमासमर्थात् 'ऋक्' शब्दात् तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इति मतुँप्-प्रत्ययः भवति । तद्धितसंज्ञकस्य मतुँप्-प्रत्ययान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, अतः सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन ऋच्-शब्दात् विहितस्य प्रथमैकवचनस्य प्रत्ययस्य लुक् भवति ।]

→ ऋच् + वत् [झयः 8.2.10 इति मतुँप्-प्रत्ययस्य वतुँप्-आदेशः । इत्संज्ञालोपः।]

→ ऋक् + वत् [वत्-प्रत्यये परे प्रकृतेः पदसंज्ञायां सत्याम् चोः कुः 8.2.30 इति कुत्वम् ।]

→ ऋक्वत् [वत्-प्रत्यये परे प्रकृतेः भसंज्ञामपि स्वीकृत्य, तेन पदसंज्ञायाः बाधनात्, पदसंज्ञायाः अभावे झलां जशोऽन्ते 8.2.39 इति जश्त्वं न प्रवर्तते ]

  1. 'वाजिनेषु' इति शब्दः - नैनं हिन्वन्त्यपि वाजिनेषु (ऋग्वेदः - 10.71.05) इत्यत्र विद्यमानः 'वाजिनेषु' इति शब्दः 'वाजिन' शब्दस्य सप्तमीबहुवचनम् अस्ति । 'वाजिन' इति शब्दः 'वाचाम् इनः (प्रभुः)' इति षष्ठीतत्पुरुषसमासं कृत्वा सिद्ध्यति । अत्र समस्तपदनिर्माणस्य प्रक्रियायाम् 'वाच् + इन' इत्यत्र आदौ भसंज्ञां कृत्वा कुत्वं निषिध्यते, ततः तत्रैव पदसंज्ञां कृत्वा जश्त्वं विधीयते । प्रक्रिया इयम् -

वाचाम् इनः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः]

→ वाच् इन [कृत्तद्धितसमासाश्च 1.2.46 इति समस्तपदस्य प्रातिपदिकसंज्ञा । अतः सुपो धातुप्रातिपदिकयोः 2.4.71 इति वाच्-शब्दात् विहितस्य, इन-शब्दात् विहितस्य च विभक्तिप्रत्ययस्य लुक् भवति ।]

→ वाच् इन [वाच्-शब्दस्य भसंज्ञां स्वीकृत्य, तया पदसंज्ञायाः बाधे जाते, अत्र पदसंज्ञाविशिष्टम् चोः कुः 8.2.30 इति कुत्वं न भवति ।]

→ वाज् इन [कुत्वनिषेधात् अनन्तरम् वाच्-शब्दस्य पदसंज्ञां स्वीकृत्य, झलां जशोऽन्ते 8.2.39 इति पदसंज्ञाविशिष्टम् जश्त्वम् अत्र प्रवर्तते ।]

→‌ वाजिन

  1. <ऽछन्दोवत्सूत्राणि भवन्तिऽ> इति वचनेन अष्टाध्याय्याः सूत्राणि अपि छन्दोवत् (वेदसदृशाणि) एव स्वीक्रियन्ते । अतः अयस्मयादीनि च्छन्दसि 1.4.20 इति सूत्रस्य प्रयोगः अष्टाध्याय्याः सूत्राणां विषये अपि भवितुम् अर्हति । यथा, अष्टाध्याय्याः प्रथमम् सूत्रम् - वृद्धिरादैच् 1.1.1 - इत्यत्र पदान्ते चकारः विद्यते, अतः अत्र वस्तुतः अत्र चोः कुः 8.2.30 इति कुत्वं प्रसज्यते । परन्तु इदं सूत्रमपि अयस्यमादिषु स्वीकृत्य, अयस्मयादीनि च्छन्दसि 1.4.20 इति सूत्रेण अत्र कुत्वस्य समये पदसंज्ञां बाधित्वा भसंज्ञा विधीयते, येन अत्र कुत्वं निषिध्यते । अग्रे संहितापाठे इदं सूत्रम् अग्रिमसूत्रेण सह यदा उच्चार्यते, तदा 'वृद्धिरादैजदेङ्गुणः' इति सन्धिकार्यं भवति । अत्र अस्मिन् सन्धिकार्ये चकारस्य पुनः पदसंज्ञां स्वीकृत्य झलां जशोऽन्ते 8.2.39 इति पदसंज्ञाविशिष्टम् जश्त्वम् कृत्वा चकारस्य जकारादेशः भवितुम् अर्हति ।

अनेन प्रकारेण अयस्मयादिगणस्य शब्दानां विषये यथोचितं भपदसंज्ञे भवतः ।

Padamanjari

Up

index: 1.4.20 sutra: अयस्मयादीनि च्छन्दसि


यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारमूपायः। अयस्मयमिति। अयसो विकारः'द्व्यचश्च्छन्दसि' इति मयट्॥