4-1-78 अणिञोः अनार्षयोः गुरूपोत्तमयोः ष्यङ् गोत्रे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् तद्धिताः
index: 4.1.78 sutra: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे
गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति। निर्दिष्यमानस्य आदेशा भवन्ति इत्यणिञोरेव विज्ञायते, न तु समुदायस्य। ङकारः सामान्यग्रहणार्थः। षकारस् तदविघातार्थः, यङश्चाप् 4.1.74 इति। उत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह। उत्तमस्य समीपमुपोत्तमम्। गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम्। करीषस्य इव गन्धोऽस्य करीषगन्धिः। कुमुदगन्धिः। तस्यापत्यम् इत्यण्। तस्य ष्यङादेशः। कारीषगन्ध्या। कौमुदगन्ध्या। वराहस्यापत्यम्। अत इञ् 4.1.95। वाराहिः। तस्य ष्यङादेशः। वाराह्या। बालाक्या। अणिञोः इति किम्? ऋतभागस्यापत्यं, बदादित्वादञ्, आर्तभागी। गुरूपोत्तमादिकं सर्वमस्तीति न स्तणिञौ। टिड्ढाणञ् 4.1.15 इति ङीबेव भवति। अनार्षयोः इति किम्? वासिष्ठी। वैश्वामित्री। गुरूपोत्तमयोः इति किम्? औपगवी। कापटवी। गोत्रे इति किम्? तत्र जातः 4.3.25 आहिच्छत्री। कान्यकुब्जी।
index: 4.1.78 sutra: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे
त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति] इत्यणिञोरेव । षङावितौ । यङश्चाप् -<{SK528}> कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥
index: 4.1.78 sutra: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे - अणिञोः । त्र्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तममिति । सामीप्येऽव्ययीभाव इति भावः । गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः । प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते ।अणिञो॑रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम् । 'गोत्रे' इत्येतत् अणिञोरन्वेति । ऋषेरविहितौ-अनार्षौ । इदमपि अणिञोविशेषणं । स्त्रियामित्यधिकृतम् । तदाह गोत्रे यावणिञावित्यादिना । आदेशः स्यादिति । स्थानषष्ठीनिर्देशादादेशत्वलाभः ।ननु अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह — निर्दिश्यमानस्येति । तथा च अणिञोरेवायमादेश इति भावः ।ङिच्चे॑त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण॑मित्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः ।सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे॑ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑ति इत्त्वं । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् ।यस्येति चे॑ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरुः गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी॑ति न्यायेन हला व्यवधानस्याऽदोषत्वात् । नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति । एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशेयङश्चा॑विति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इञन्तस्योदाहरति — वाराह्रेति । वराहस्यापत्यं स्त्री विग्रहः । अत इञ् । अकारलोपः । वाराहिशब्दः । तत्र इकार उत्तम#ः । रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः । वासिष्ठी वैआआमित्रीति । ऋष्यणन्तावेतौ औपगवीति । अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ् । जातिलक्षण इति ।गोत्रं च चरणैः सहे ति जातित्वम् । आहिच्छत्रीति । जातार्थे अणयं, नतु गोत्र इति न ष्यङ् । नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये ।
index: 4.1.78 sutra: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे
इह सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तेन'गोत्रे' ठनार्षयोःऽ इति चाणिञ्मात्रस्य विशेषणम्,'गुरूपोतमयोः' इत्येततदन्तस्य, तदाह - गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोरिति । यद्यप्यपत्याधैकारादन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्, तथाप्यत्र पारिभाषिकस्य ग्रहणम् ; लौकिकग्रहणस्य ठनार्षयोःऽ इति पर्युदासाश्रयणेनैव सिद्धत्वात् । इहायं ष्यङ् प्रत्ययो वा स्यात् ? आदेशो वा ? प्रत्ययविधावपि हि गापोष्टक्ऽ इत्यादौ षष्ठीदर्शनात्, उतरत्र'क्रौड।लदिभ्यश्च' इति पञ्चमीनिर्देशाच्च प्रत्ययपक्षोऽपि सम्भवत्येव । तत्राद्यपक्षे उदमेघस्यापत्यं स्त्री, ठत इञ्ऽ, औदमेघि इति स्थिते तदन्तात् ष्यङ् इविहिते औदमेघ्यायाश्छात्रा औदमेघाश्छात्त्राः, औदमेघ्यानां सङ्घः, ठिञश्चऽ'सङ्घाङ्कलक्षण' इति च इञन्ताद्विधीयमानोऽण् न स्यात् । अथापि लिङ्गविशिष्टपरिभाषया इञन्ताद्विधीयमानोऽण् ष्यङ्न्तादपि स्यात्, एवमपि ठापत्यस्य च तद्धितेऽनातिऽ इति यलोपो न स्यात्, ष्यङेऽनापत्यत्वात् ? नैष दोः ;'भस्याढेअ तद्धिते' इति पुंवद्भावात्प्रागेवण उत्पतेः ष्यङ्निवर्तते, तस्मिन्निवृते ठिञःऽ इत्यण्भविष्यति, यकारस्य च श्रवणंन भविष्यति । इह तह्याइÇदमेघ्याया उपत्यम्'स्त्रीभ्यो ढक्' , औदमेघेय इति यलोपो न स्यात्, पुंवद्भावश्च नास्ति, ठढेअऽ इति प्रतिषेधात् ? इतीममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - ष्यङदेशो भवतीति । नन्वस्मिन्पक्षे उडुलोम्नोऽपत्यं स्त्री बाह्वादिषु लोमन्शब्दस्य पाठात्केवलस्यापत्येन योगाभावात्सामर्थ्यातदन्तस्य ग्रहणादिञि तस्य ष्यङदेशे सति'ये चाभावकर्मणोः' इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपो न स्यात्, ततश्चौडुलोमन्येति स्यात्, औडुलोम्येति चेष्यते, प्रत्ययपक्षे इञा व्यवधानान्नास्ति प्रकृतिभावः, यस्येति लोपेऽपि कृते स्थानिद्भावाद्व्यवधानमेव ? नैष दोषः ; नात्राकृते टिलोपे ष्यङ् प्राप्नोति, किं कारणम् ? अगुरूपोतमत्वात्, तस्मादिञ्येव टिलोपः, ततो गुरूपोतमत्वम्, ततः ष्यङ्त्यानुपूर्व्यात्सिद्धिम् । अयं तर्हि दोषः - प्रत्ययग्रहणपरिभाषयाऽणिञन्तयोर्ग्रहणम्, तयोर्विधीयमानः ष्यङ्नेकाल्त्वात्सर्वादेशः प्राप्नोति ?'ङ्च्चि' इत्यन्त्यस्य भविष्यति, तातङ्न्यायेन सर्वादेशः प्राप्नोति । यत्र हि ङ्कारस्य प्रयोजनान्तरमपि सम्भाव्यते तत्र'ङ्च्चि' इत्येतदनन्यार्थङ्त्वेष्विनङदिषु सावकाशं बाधित्वा ठनेकाल्शित्सर्वस्यऽ इत्येतद्भवति, यथा तातङ् । इहि च सर्वादेशत्वेऽपि'यङ्श्चाप्' इति विशेषणं प्रयोजनं सम्भवति, तस्मात्सर्वादेशः प्राप्नोति, तत्राह - निर्दिश्यमानस्येत्यादि । यद्ययमुतमशब्दो व्युत्पन्नः स्यात्, तदोच्छब्दातमपि कृते'किमेतिङ्व्ययघाद्' इत्याम्प्राप्नोति ? न वा द्रव्यप्रकर्षत्वात् । उच्छब्दो हि ससाधनक्रियावचन उद्गते वर्तते, तस्य क्रियाद्वारकः प्रकर्षः - अतिशयेनोद्गत इति, ततश्च द्रव्यनिष्ठत्वात्प्रकर्षस्य ठद्रव्यप्रकर्षेऽ इति प्रतिषेधो भविष्यति । एवमपि तमपः पित्वादाद्यौदातत्वप्रसङ्गः ? न वोञ्छादिषु पाठात्, उञ्छादिषु हि उतमशश्वतमौ सर्वत्रेति पठ।ल्ते । एवमपि स तावत्पाठः कतेव्यः, क्रियामात्रस्य च प्रकर्षे उतमामित्याम्प्रसङ्गश्च, अतोऽनभिदानावुच्छब्दातमपोऽनुत्पत्तिरेषितव्या । किञ्चव्युत्पन्न उतमशब्दश्चतुष्प्रभृतिषु वर्तते, कथम् ? ऊर्ध्वमुच्चारित उद्गतः, स च प्रथमोच्चारितमपेक्षते, ततश्च त्रिषु द्वावुद्गतौ, तयोश्च द्वितीयोऽतिशयेनोद्गतः, द्वयोश्च सम्प्रधारणायां तरपा भाव्यम्, ततश्च यत्रोद्गता एव त्रयस्तत्रैव स्यात् - कारीषगन्ध्येत्यादौ; वाराह्यएत्यादौ तु न स्यात् । तदेवं व्युत्पत्तिपक्षे दोषं पश्यन्नव्युत्पत्तिपक्षमाश्रित्याह - उतमशब्द इति । स्वाभावादिति । न व्युत्पत्तिवशादित्यरय्थः । त्रिप्रभृतीनामिति वचनाद्दाक्षी प्लअक्षीत्यादौ न भवति । टिड्ढाणञिति ङीबेव भवतीति । प्राप्तिमात्राभिप्रायेणेदमुक्तम् । अत्र हि जातित्वात्'शार्गरवाद्यञः' इति ङीना भाव्यम् । वासिष्ठीति । ठृष्यन्धकऽ इत्यादिनाण् । आहिच्छत्रीति । जातादावर्थेऽण् । एवमत्रादेशपक्षः स्थापितः । यद्येवम्, हस्तिशिरसोऽपत्यम्, बाह्वादित्वादिञ्, ठचि शीर्षःऽ इति शीर्षादेशः, इञः ष्यङदेशः, ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद्'ये च तद्धिते' इति शीर्षन्नादेशः प्राप्नोति ? अस्तु;'नस्तद्धिते' इति टिलोपो भविष्यति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः प्राप्नोति, ततश्च हास्तिशीर्षण्येति स्यात्, प्रत्ययपक्षे त्विञाऽव्यवहितत्वान्नास्ति शीर्षन्नादेशः, यस्येति लोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव, तेन हास्तिशीर्षेति सिद्ध्यति, तस्मात्प्रत्ययपक्ष आश्रणीयः । तदेतद्'ये च तद्धिते' इत्यत्र वामनो वक्ष्यति -'यदि प्रत्ययः, कथमौदमेघेय इति, आपत्याद्विहितः ष्यङ् सो' प्यापत्य एव, तत्र यलोपे सिद्धम्ऽ इति । जयादित्यस्तु मेने - शीर्षादेशसन्निपातेन ष्यङ्, स तद्विघातं न करिष्यतीति । यद्येवम्, अजादिप्रत्ययनिबन्धः शीर्षादेशः कथं तमजादि विहन्यात् ? ततः किम् ? ष्यङदेशोऽपि न प्राप्नोति, अनित्या सन्निपातपरिभाषा, तेन ष्यङ् भवति, शीर्षादेशश्च न भविष्यति । अयं तर्ह्यादेशपक्षे दोषः - अनुबन्धौ कर्तव्यौ यङ्श्चाबिति सामान्यग्रहणतदविघातार्थौ, अन्यथाऽणादेशे ष्यैङ्'टिड्ढाणञ्' इत्यादिना ङीप्स्यात्, इञादेशे तु ठिञ उपसङ्ख्यानम्ऽ इति ङीष्प्रसङ्गः ? नैष दोषः;'टिड्ढाणञ्' इत्यत्रात इति वर्तते, तत्र चाणाऽकारो विशेष्यते - अण्योऽकार इति । तत्र ष्यङदेशे ठनल्विधौऽ इति स्थानिवद्भावाभावान्ङीब्न भविष्यति । अणन्तादकारान्तादिति हि विज्ञायमाने स्वाश्रयमकारान्तत्वं स्थानिवद्भावादणन्तत्वं चेति स्यान्ङीपः प्रसङ्गः । ठिञ उपसङ्ख्यानम्ऽ इत्यत्रापि ठितो मनुष्यजातेःऽ इत्यत ठितःऽ इत्यपेक्ष्यते - इञ्य इकारः तदन्तादिति । इञन्तादिकारान्तादिति वा विज्ञायमाने ष्यङदेशे सति वाराह्यएत्यादिविकाराभावान्डीषभावः सिद्धः । एवमपि स्वरार्थश्चाबेष्टव्यः, अन्यथा इञादेशः ष्यङ् स्थानिवद्भावेन ञित्, टाबपि पित्वादनुदात इति ञित्स्वरेणाद्यौदातं पदं स्यात् । स्यादेतत् - इञो ञकारस्येत्संज्ञायाः प्रागेव प्रतिपदविधानात्ष्यङदेशः कारिष्यते, तत्र ञित्स्वराभावात् प्रत्ययस्वरे सति टाप्यपि सिद्धः स्वर इति, यथैव तर्हि ञित्स्वरो न भवति एवं वृद्धिरपि न स्याद्, अतो ञकारस्य सत्यामित्संज्ञायामादेश इत्यास्थेयम्, ततश्च स्वरे दोषप्रसङ्गाच्चाबर्थमनुबन्धौ कर्तव्यावेव । प्रत्ययपक्षे तु सति शिष्टे ष्यङः प्रत्ययस्वरे कृते तदन्तादापि सिद्धमिष्टम्, न रूपभेदो न स्वरभेदः । ननु च ष्यण्èóव स्त्रीत्वस्य द्योतितत्वादाब्न स्यात् ? नैष दोषः; यथा गार्ग्यायणीत्यादौ द्वाभ्यां स्त्रीत्वं द्योत्यते, तथाऽत्रापि द्वयोरेव सामर्थ्यमिति टाबपि भविष्यति ।'ष्यङः सम्प्रसारणम्' इत्यत्र विशेषणार्थं तर्हि त्वयाप्यनुबन्धौ कर्तव्यौ, इह मा भूत् - पाशानां समूहः पाश्या,'पाशादिभ्योयः' , पाश्यापतिरिति ? एवं तर्ह्येकोऽनुबन्धः करिष्यते, क एवः ? षकीरे ङीष्प्रसङ्गः । ङ्कारे'यङः सम्प्रसारणम्' इत्युच्यमाने लोलूयापुत्र इत्यत्रापि प्राप्नोति ? अप्रत्ययादित्यकारेऽतो लोपे च सति अकारेण व्यवहितत्वान्न भविष्यति । वाराहीपुत्र इत्यत्राअपि तर्हि टापा व्यवधानम् ? एकादेशस्य पूर्वं प्रत्यन्तवत्वान्नास्ति व्यवधानम् । ननु',ष्यङः सम्प्रसारणम्' इत्यत्र'लिटि धातोः' इत्यतोधातुग्रहणमनुवर्तते, ठादेच उपदेशेऽशितिऽ इत्यात्वं धातोर्यथा स्याद्, गोभ्यामित्यादौ मा भूदित्येवमर्थम् । तत्र यडन्तस्य धातोः पुत्रपत्योरनन्तरयोः सम्प्रसारणं भवतीत्युक्ते यो धातुर्लोलूयादिर्नासावनन्तरः, यश्चानन्तरो वाराह्यादिर्न स धातुः, तत्र धातुत्वानन्तर्ययोरन्यतररूपपरित्यागेन भवत्सम्प्रसारणं यथा वाराहीपुत्र इत्यादौ असत्यपि दातुत्वे आनन्तर्यमात्राश्रयणेन भवति, तथा लोलूयापुत्र इत्यत्रासत्यप्यानन्तर्ये धातुत्वाश्रयणेन स्यात् । अथ ब्रूयाः - यङ्धात्वोर्न परस्परेण विशेषणविशेष्यभावः, अपि तर्हि समुच्चयः - पुत्रपत्योरनन्तरस्य यङे धातोश्चेति ? तत्र वाराहीपुत्र इत्यादौ भविष्यति, न तु लोलूयापतिरित्यादौ; धातोर्व्यवधानात् । ततश्च सामर्थ्याद्धातुग्रहणस्योतरार्थैवानुवृत्तिः सम्पद्यत इति । यद्येवम्, वाक्पतिरित्यत्र वचेः सम्प्रसारणप्रसङ्गः ? एवं तर्हि धातोरिति निवर्तिष्यते, आत्वं पुनर्गवादेः प्रातिपदिकस्य न भवति; उपदेशोभावात् । स्वरूपज्ञापनप्रधानो निर्देशौउपदेशः ।'गोद्व्यचः' ,'नौद्व्यचः' इत्यादो तु कार्यान्तरार्थमुच्चारणम्, न स्वरूपज्ञापनार्थम् । तदेवं प्रत्ययपक्ष एक एवानुबन्धः कर्तव्यः । अत्र संग्रहश्लोकाः - पुंवद्भावाद्यजातौ यलुगणपि परस्मिन् ष्यङ् ह्यिऐदमेघे स्वार्थे ष्यङ् तद्यलुग्ढेअ क्रमत इह भवेदौडुलोम्या परस्मिन् । ष्यङ्शीर्षाधीनलाभस्तदभिविहतये न प्रभूर्हास्ति शीर्ष्ये सर्वादेशोऽपि तातङ्ङ्वि न यङ्णिञोः स्थानिनोरुक्तिहेतोः ॥ स्त्र्युक्तावप्याप्परस्मिन्निह सुलभ इति ष्ङै विधेयौ न वा ये- ऽणादेशे ङीनिवृत्यै त्वण इञ इति चेद् द्वौ विशेष्यौ न दोषः । ञित्वादादेरुदातः प्रसजति सहजादेशने वृद्ध्यभावः पाश्यापुत्त्रे निवृत्यै यण इक इह षित्वेकके ङीष्यङेस्तु ॥ लोलूयापुत्र इत्यद्व्यवहित इतरत्रापि दीर्घाऽन्तवत्स्याद् धात्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः । धात्वानन्तर्ययोश्चेन्मिथ इह न हि तेऽपेक्षिता वाक्पताविक् धोर्नात्राधिक्रियात्वे ह्युपदिशिरिति गोर्नो तदेवं ममैकः ॥