योपधाद्गुरूपोत्तमाद्वुञ्

5-1-132 योपधात् गुरूपोत्तमात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि

Sampurna sutra

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


'तस्य भावः, कर्मणि च' (इति) योपधात् गुरुपोत्तमात् वुञ्

Neelesh Sanskrit Brief

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् यकारोपध-गुरूपोत्तम-शब्दात् वुञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम्। गुरुः उपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधात् गुरूपोत्तमाद् वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्। योपधातिति किम्? विमानत्वम्। गुरूपोत्तमातिति किम्? क्षत्रियत्वम्। सहायाद्वेति वक्तव्यम्। साहायकम्, साहाय्यम्।

Siddhanta Kaumudi

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


रामणीयकम् । आभिधानीयकम् ।<!सहायाद्वा !> (वार्तिकम्) ॥ साहाय्यम् । साहायकम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'यकारोपध-गुरूपोत्तम-शब्दः' इत्युक्ते किम् तत् जानीमः -

[1] यस्य शब्दस्य उपधावर्णः (second last letter) 'य्' इति अस्ति, सः शब्दः 'यकारोपधः' अस्ति इत्युच्यते । यथा - काय, माया, स्थायि, वायु, कार्य - एते सर्वे यकारोपधशब्दाः सन्ति ।

[2] यस्य शब्दस्य उपोत्तमः स्वरः (second last vowel) गुरुसंज्ञकः अस्ति, सः शब्दः गुरूपोत्तमः अस्ति इत्युच्यते ।

किम् नाम गुरुः? -

[अ] सः ह्रस्वः स्वरः, यस्मात् अनन्तरम् संयुक्ताक्षरमस्ति, संयोगे गुरु 1.4.11 इत्यनेन गुरूसंज्ञकः भवति ।

[आ] प्रत्येकः दीर्घः स्वरः दीर्घम् च 1.4.11 इत्यनेन गुरूसंज्ञकः भवति ।

गुरूपोत्तमशब्दानाम् कानिचन उदाहरणानि - 'भूत', 'वर्तमान', 'भविष्य' - आदयः ।

[3] यः शब्दः यकारोपधः अस्ति, गुरूपोत्तमः च अपि अस्ति, सः 'यकारोपध-गुरूपोत्तम-शब्दः' इत्यनेन निर्दिश्यते । यथा - 'रमणीय', 'वसनीय' , 'भविष्य' - आदयः ।

एतादृशात् 'यकारोपध-गुरूपोत्तम-शब्दात् भावकर्मार्थयोः 'वुञ्' प्रत्ययः भवति ।

यथा - रमणीयस्य भावः कर्म वा

= रमणीय + वुञ्

→ रमणीय + वु [ञकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, लोपः]

→ रमणीय + अक [युवोरनाकौ 7.1.1 इति अक-आदेशः]

→ रामणीय + अक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ रामणीय् + अक [यस्येति च 6.4.148 इति अकारलोपः]

→ रामणीयक

रमणीयस्य भावः कर्म वा रामणीयकम् । वसनीयस्य भाव कर्म वा वासनीयकम् ।

अत्र एकम् वार्त्तिकमपि ज्ञेयम् - <!सहायाद्वेति वक्तव्यम्!> । इत्युक्ते, 'सहाय' शब्दात् भावकर्मार्थयोः विकल्पेन वुञ्-प्रत्ययः भवति - सहायस्य भावः कर्म वा साहायकम् । पक्षे ब्राह्मणादिगणे स्वीकृत्य गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इति ष्यञ्-प्रत्ययः अपि भवति - सहायस्य भावः कर्म वा साहाय्यम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः आ च त्वात् 5.1.120 इत्यनेन भावकर्मार्थयोः त्व/तल्-प्रत्ययौ अपि भवतः । रमणीयस्य भावः कर्म वा रमणीयत्वम् / रमणीयता । सहायस्य भावः कर्म वा सहायत्वम् / सहायता ।

विशेषः - अस्मिन् सूत्रे 'उपधा' तथा 'उपोत्तम' एतौ द्वौ अपि शब्दौ प्रयुक्तौ स्तः । एतयोः द्वयोः अर्थौ भिन्नौ स्तः इति स्मर्तव्यम् । 'उपधा' इत्युक्ते अन्यात् पूर्वः वर्णः । उपधावर्णः 'स्वरः' अपि भवितुमर्हति, उत 'व्यञ्जनम्' अपि । परन्तु 'उपोत्तम' अयम् शब्दः केवलम् स्वरस्यैव निर्देशार्थम् प्रयुज्यते । शब्दे विद्यमानः यः अन्तिमः स्वरः, (सः अन्तिमस्थाने भवेत् उत न भवेत्, परन्तु) तस्मात् पूर्वः यः स्वरः विद्यते, सः उपोत्तमस्वरः नाम्ना ज्ञायते । यथा - 'मरुत् = म् + अ + र् + उ + त्' इत्यस्मिन् शब्दे उपधावर्णः 'उ' इति अस्ति, परन्तु उपोत्तमः स्वरः 'अ' इति अस्ति ।

उपधा is used to represent the second last letter, which can be a vowel or a consonant. On the other hand, उपोत्तम always represents a vowel which is at the second-last position when only vowels are considered (and consonants are ignored).

Balamanorama

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


योपधाद्गुरूपोत्तमाद्वुञ् - योपधात् । योपधाद्गुरूपोत्तमात्प्रातिपदिकात्षष्ठन्ताद्भावकर्मणोर्वुञित्यर्थः । रामणीयकमिति । रमणीयशब्दाद्वुञ् । आभिधानीयकमिति । अभिधानीयशब्दाद्वञ् । सहायाद्वेति ।वु॑ञिति शेषः । पक्षे ब्राआहृणादित्वात्ष्यञ् । इदंतु वार्तिकं भाष्ये क्वचिन्मृग्यम् ।

Padamanjari

Up

index: 5.1.132 sutra: योपधाद्गुरूपोत्तमाद्वुञ्


यः पत्यन्तो द्वन्द्वस्तस्माद्यक् प्राप्तः, यस्तु हायनान्तस्तस्मादण्प्राप्तः, अन्यस्मात्वलौ, मनोज्ञादिष्वपि गुणवचनात् ष्यञ् प्राप्तः, चोरधूर्ताभ्यामपि ब्राह्मणादित्वात्ष्यञेव, युवशब्दाद्यौवादित्वादण्, शेषेभ्यस्त्वतलौ। अमुष्यपुत्रेति। निपातनात्षष्ठ।ल अलुक् ॥