अणोऽप्रगृह्यस्यानुनासिकः

8-4-57 अणः अप्रगृह्यस्य अनुनासिकः पूर्वत्र असिद्धम् संहितायाम् वा अवसाने

Sampurna sutra

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


अप्रगृह्यस्य अणः अवसाने वा अनुनासिकः

Neelesh Sanskrit Brief

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


प्रगृह्यसंज्ञकं विहाय अन्यशब्दस्य अण्-वर्णस्य अवसाने परे विकल्पेन अनुनासिकादेशः भवति ।

Neelesh English Brief

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


The अण् letter of a non-प्रगृह्य word becomes अनुनासिक optionally when it is followed by an अवसान.

Kashika

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


अणः अप्रगृह्यसंज्ञस्य अवसाने वर्तमानस्य वा अनुनासिकादेशो भवति। दधिम्̐, दधि। मधुम्̐, मधु। कुमारीम्̐, कुमारी। अणः इति किम्? कर्तृ। हर्तृ। अप्रगृह्यस्य इति किम्? अग्नी। वायू।

Siddhanta Kaumudi

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी । इति अच्सन्धिप्रकरणम् ।

Neelesh Sanskrit Detailed

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


प्रगृह्यम् इति संज्ञा ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यस्मात् आरभ्य ईदूतौ च सप्तम्यर्थे 1.1.19 इत्येतैः नवभिः सूत्रैः दीयते । एतैः सूत्रेः केवलम् स्वराणाम् एव प्रगृह्यसंज्ञा भवति । एतेभ्यः केनचित् अपि सूत्रेण यस्य प्रगृह्यसंज्ञा न भवति, तादृशस्य अवर्णस्य/इवर्णस्य/उवर्णस्य अवसाने परे अनुनासिकादेशः भवति इति प्रकृतसूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —

  1. बाल-शब्दस्य सम्बोधनैकवचनस्य रूपम् बाल-इति भवति । अस्मिन् शब्दे लकारोत्तरस्य अकारस्य प्रगृह्यसंज्ञा न भवति । अस्यां स्थितौ यदि अस्मात् अकारात् अनन्तरम् अवसानम् (वर्णानाम् अभावः) विद्यते, तर्हि लकारोत्तरस्य अकारस्य विकल्पेन अनुनासिकादेशे कृते बालँ इत्यपि रूपं सिद्ध्यति ।

  2. तथा-शब्दस्य अन्तिम-आकारस्य प्रगृह्यसंज्ञायाः अभावात् प्रकृतसूत्रेण विकल्पेन अनुनासिकादेशे कृते तथाँ इत्यपि साधुरूपं सिद्ध्यति ।

  3. दधि-शब्दस्य अन्तिम-इकारस्य विकल्पेन अनुनासिकादेशे कृते दधिँ इत्यपि साधुरूपं सिद्ध्यति ।

  4. नदी-शब्दस्य अन्तिम-ईकारस्य विकल्पेन अनुनासिकादेशे कृते नदीँ इत्यपि साधुरूपं सिद्ध्यति ।

  5. मधु-शब्दस्य अन्तिम-उकारस्य विकल्पेन अनुनासिकादेशे कृते मधुँ इत्यपि साधुरूपं सिद्ध्यति ।

  6. अप्रगृह्यसंज्ञक-दीर्घ-ऊकारान्तपदानाम् उदाहरणानि न सन्ति अतः तेषां विषये इदं सूत्रं न प्रवर्तते ।

दलकृत्यम्

1. अप्रगृह्यस्य इति किमर्थम् ? प्रगृह्यसंज्ञकवर्णस्य प्रकृतसूत्रेण अनुनासिकादेशः न भवति । यथा - मती, धेनू एतयोः शब्दयोः ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इति सूत्रेण प्रगृह्यसंज्ञा भवति अतः तयोः विषये प्रकृतसूत्रम् नैव प्रवर्तते ।

2. अणः इति किमर्थम् ? पचते, साधौ एतादृशेषु शब्देषु विद्यमानस्य स्वरस्य अनुनासिकादेशः न भवति ।

अण्-प्रत्याहारः पूर्वेण णकारेण गृह्यते

प्रकृतसूत्रे प्रयुक्तः अण्-प्रत्याहारः अइउण्-सूत्रस्य णकारेण निर्मितः अस्ति, न हि लण्-सूत्रस्य णकारेण । यदि अयम् णकारः लण्-प्रत्याहारस्य णकारेण निर्मितः स्यात्, तर्हि पाणिनिः तस्य स्थाने अच्-प्रत्याहारस्यैव प्रयोगम् अकरिष्यत्, यतः प्रगृह्यसंज्ञा केवलम् अच्-वर्णानाम् एव भवति । किञ्च, अस्यां स्थितौ अच्-प्रत्याहारस्य निर्देशः अपि व्यर्थः एव, यतः प्रगृह्यसंज्ञायाः निर्देशसामर्थ्याद् एव तत्र स्थानिनः अच्त्वम् सिद्ध्येत् । इत्युक्ते, यदि पाणिनिः सर्वेषाम् अच्-वर्णानां कृते इदं सूत्रम् ऐच्छत्, तर्हि 'अप्रगृह्यस्यानुनासिकः' इति लघुतरं सूत्रमेव सः निर्मायात् । परन्तु तथा न कृत्वा आचार्यः अण्-प्रत्याहारस्य अस्मिन् सूत्रे साक्षात् ग्रहणं करोति । एतदेव अस्य ज्ञापकम् यत् प्रकृतसूत्रे विद्यमानः अण्-प्रत्याहारः पूर्वणकारेण एव गृह्यते ।

Balamanorama

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


अणोऽप्रगृह्यस्यानुनासिकः - अणोऽप्रगृह्रस्य । 'वा॒अवसाने' इत्यनुवर्तते । तदाह — अप्रगृह्रेत्यादिना । अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात् । ततस्च 'कर्तृ' इत्यत्र नानुनासिकः । इत्यच्संधीति । अल्पाच्तरमिति, सिद्धमनच्त्वादिति, कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असंदेहार्थं संध्यभावोऽभ्यनुज्ञातः । अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः । इति*बालमनोरमायामच्सन्धिः ।अत तिङन्ते प्रत्ययमाला ।अथ प्रत्ययमालां वक्ष्यन्नाह — कण्डूयतेः सन्निति । 'धातोः कर्मणः' इत्यनेनेति भावः । प्रथमस्यैकाचेति ।अजादेर्द्वितीयस्ये॑ति द्वितीयैकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम् ।कण्ड्वादेस्तृतीयस्येति ।एकाचो द्वित्व॑मिति शेषः ।कण्ड्वादे॑रित्यनन्तरंयगन्तस्ये॑ति शेषः, केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् । कण्डूयियिषतीति । कण्डूयेति यगन्तात्सनि इटि अतो लोपः । इस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे । कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । क्यजन्तात्सन्निति । 'उदाह्यियते' इति शेषः । यथेष्टं नामधातुषु — इत्पि वार्तिकम । नाम = प्रातिपदिकं, तद्धटितधातुष्वित्यर्थः । अजादेस्त्वाद्येतरस्येति । अजादेरित्यनुवृत्त्या आदिभूतादचः पेरषामेकाचां यतेष्टमित्यर्थलाभादिति भावः । नदराणामिति । तेषां मध्ये आदिभूतादचः परस्यैवेत्यर्थः । इन्द्रीयतेः सन्निति । इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः । द्रीशब्दयिशब्दयोरिति । नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु आदिभूतादचः परत्वाऽभावान्न द्वित्वनिषेध इति भावः । चिच्नद्रीयिषतीति । चन्द्रीयतेः सनि प्रथमस्यैकाचो द्वित्वम् । चन्द्रिद्रीयिषतीति । द्वितयीस्यैकाचो द्वित्वम् । प्रियमिति । प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्यप्रियस्थिरे॑ति प्रादेशे वृद्धौ पुकि णिचो गुणाऽयादेशयोः षत्वे प्रापयिषेत्येव सन्नन्तम् । प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्ते तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौतद्नतात्सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपेद्वितीयणिचो गुणाऽयादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टं नामधातुष्वित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वेपिप्रापयिषती॑त्यादिरूपत्रयमित्यर्थः । उरुमिति । उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दाचष्टे इत्यर्थे णिचिप्रियस्थिरे॑ति वरादशे उपधावृद्धौ वारि इति ण्यन्तात्सनि इटि णिचो गुणाऽयादेशयोः षत्वे वारयिषेति सन्नन्तम् । माधवमते वृद्ध्याङ्गीकाराद्वारीत्यस्माद्धेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टं नामधातुषवित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः । बाढंसिसाधयिषतीति । बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् ।अन्तिकबाढयो॑रिति साधादेशः । तत्र सकारस्यादेशत्वाऽभावान्न षत्वम् । तदाह — षत्वं तु नास्तीति । बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति — यङिति । 'भूधातो' रिति शेषः । द्वित्वे बोभूयेति स्थितम् । सन्निति । इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् । ण्यन्तात्सन्निति । बोभूयिषेत्यस्माद्धेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणाऽयादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् ।अनभ्यासस्ये॑त्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति — यङिति ।भूधातो॑रिति शेषः । द्वित्वे बोभूयेति स्थितम् । णिजिति । बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् । सन्नन्ताण्णिजिति । बोभूयि इत्यस्मात्सनि इटि णिचो गुणाऽयादेशयोः ष्टवे बोभूययिषेति स्थितम् । तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणाऽयादेशयोर्बोभूययिषयतीति रूपं सिद्धम् । प्रत्ययमाला समाप्ता । अथ पूर्वकृदन्तप्रकरणम् ।

Padamanjari

Up

index: 8.4.57 sutra: अणोऽप्रगृह्यस्यानुनासिकः


ठणःऽ इति पूर्वेण णकारेण प्रत्याहरः । अग्नी, वायू इति । ठीदूदेत्ऽ इति प्रगृह्यसंज्ञा ॥