1-1-18 ऊँ प्रगृह्यम् शाकल्यस्य इतौ अनार्षे उञः
index: 1.1.18 sutra: ऊँ
शाकल्यस्य (मतेन) उञः अनार्षे इतौ प्रगृह्यम् ऊँ
index: 1.1.18 sutra: ऊँ
'उञ्' इति निपातस्य अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यः 'ऊँ' आदेशः विकल्पेन भवति ।
index: 1.1.18 sutra: ऊँ
According to Shakalya, the 'उञ्' when followed by the अवैदिक 'इति' word gets optionally converted to प्रगृह्य ऊँ.
index: 1.1.18 sutra: ऊँ
उञ इति वर्तते । उञ इतावनार्षे ऊँ इत्ययमादेशो भवति दीर्घोऽनुनासिकश्च, शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्च । शाकल्यस्य ग्रहणं विभाषार्थमिहाप्यनुवर्तते । तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊँ इति ॥
index: 1.1.18 sutra: ऊँ
उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥
index: 1.1.18 sutra: ऊँ
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् अष्टमम् सूत्रम् । प्रगृह्यसंज्ञकस्य 'उञ्' इत्यस्य स्थाने 'ऊँ' आदेशस्य विधानम् अनेन सूत्रेण क्रियते ।
उञः 1.1.17 तथा ऊँ 1.1.18 एताभ्याम् द्वाभ्याम् सूत्राभ्याम् मिलित्वा उञ्-शब्दस्य विषये प्रगृह्यसंज्ञाविषयकाः आहत्य त्रयः नियमाः उक्ताः सन्ति —
उ + इति
→ ऊँ इति [ऊँ 1.1.8 इत्यनेन वैकल्पिकः प्रगृह्यः ऊँ-आदेशः । प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इति अत्र अग्रे सन्धिः निषिध्यते ।]
उ + इति
→ उ इति [उञः 1.1.17 इत्यनेन वैकल्पिकम् प्रगृह्यत्वम् । प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इति अत्र अग्रे सन्धिः निषिध्यते ।]
उ + इति
→ विति [इको यणचि 6.1.77 इति उकारस्य यणादेशे वकारः, ततः वर्णमेलनम्]
अवैदिकः इति-शब्दः अग्रे नास्ति चेत् तु निपात एकाजनाङ् 1.1.14 इति सूत्रेण 'उञ्' शब्दस्य नित्यमेव प्रगृह्यसंज्ञा भवति ।
'आर्ष' इति शब्देन अत्र वैदिकवाङ्मयं गृह्यते, अतः 'अनार्षे' इति निर्देशात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । वैदिकवाङ्मयस्य विषये तु 'इति' शब्दे परे 'उ' इत्यस्य निपातस्य ऊँ इति आदेशः विकल्पेन अपि न भवति — इति अत्र आशयः ।
पाणिनेः मूलसूत्रपाठे ऊञः 1.1.17 तथा ऊँ 1.1.18 इत्येतयोः द्वयोः सूत्रयोः स्थाने उञः ऊँ इति एकमेव सूत्रम् स्थापितम् आसीत् । परन्तु महाभाष्ये पतञ्जलिमुनिः अस्य स्थाने उञः 1.1.17 तथा ऊँ 1.1.18 इति द्वे सूत्रे स्थापितवान् । अस्य योगविभागस्य मुख्यम् प्रयोजनम् अस्ति 'विति' इति रूपस्य सिद्धिः — इति । उञः ऊँ इति एकमेव सूत्रं क्रियते चेत् — 'शाकल्यस्य मतेन उञ्-इत्यस्य प्रगृह्यसंज्ञकः ऊँ-आदेशः भवति' इति सूत्रार्थः फलेत्, येन तद्भिन्नपक्षे निपात एकाजनाङ् 1.1.14 इत्यनेन उञ्-इत्यस्य नित्यमेव प्रगृह्यसंज्ञायां जातायाम् 'उ + इति = विति' इति प्रयोगः नैव साधुत्वं प्राप्नुयात् । अतः अत्र ऊञः 1.1.17 इति पृथक् सूत्रं निर्माय 'ऊञ्-इत्यस्य प्रगृह्यसंज्ञा केवलं शाकल्यस्य मतेन भवति' इति अर्थं कृत्वा 'विति' इति प्रयोगस्य साधुत्वं सम्पाद्यते ।
'किम् उ इति' इत्यत्र 'उञ्' इति अव्ययस्य प्रयोगः 'इति' शब्दात् पूर्वं कृतः अस्ति । अत्र आहत्य पञ्च रूपाणि सम्भवन्ति —
किम् उ इति [उञः 1.1.17 इति प्रगृह्यसंज्ञा ।]
→ किम् उ इति / किम् ऊँ इति / किम् व् इति [ऊँ 1.1.18 इति वैकल्पिकः ऊँ-आदेशः । तदभावे मय उञो वो वा 8.3.33 इति सूत्रेण विकल्पेन मकारादेशः]
→ किमु इति / किमूँ इति / किम्विति ।
किम् उ इति
→ किम् व् इति [इको यणचि 6.1.77 इति उकारस्य यणादेशे वकारः भवति ।]
→ किं विति [मोऽनुस्वारः 8.3.23 इति अनुस्वारादेशः]
→ किं विति / किव्ँविति [वा पदान्तस्य 8.4.59 इति वैकल्पिकः परसवर्णः]
एतादृशम् अत्र पञ्च रूपाणि सिद्ध्यन्ति । वस्तुतस्तु इतोऽपि अग्रे केचन विकल्पाः विद्यन्ते, यैः आहत्य विंशतिः रूपाणि सम्भवन्ति । प्रौढमनोरमाकारस्य मतेन तु अत्र अष्टाविंशतिः रूपाणि सम्भवन्ति । एतेषाम् सर्वेषां विवरणम् मय उञो वो वा 8.3.33 इति सूत्रार्थे द्रष्टव्यम् ।