3-4-116 लिङ् आशिषि प्रत्ययः परः च आद्युदात्तः च धातोः लस्य आर्धधातुकं
index: 3.4.116 sutra: लिङाशिषि
आशिषि लिङ् तिङ् आर्धधातुकम्
index: 3.4.116 sutra: लिङाशिषि
आशीर्लिङ्-लकारस्य प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।
index: 3.4.116 sutra: लिङाशिषि
The प्रत्ययs of आशीर्लिङ्-लकार are termed आर्धधातुक.
index: 3.4.116 sutra: लिङाशिषि
आशिषि विषये यो लिङ् स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्च एवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषि इति किम्? लुनीयात्। पुनीयात्।
index: 3.4.116 sutra: लिङाशिषि
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
index: 3.4.116 sutra: लिङाशिषि
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥
index: 3.4.116 sutra: लिङाशिषि
तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिङ्-लकारस्य 'आशिषि' अर्थे विधीयमानाः तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति ।
एतत् स्मर्तव्यम् यत् लिङ्लकारस्य प्रयोगः बहुषु अर्थेषु भवति । परन्तु एतेषु सर्वेषु अर्थेषु लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः न सन्ति । केवलं आशिषि लिङ्लोटौ 3.3.173 इत्यनेन निर्दिष्टे अर्थे एव लिङ्लकारात् विहिताः आर्धधातुकसंज्ञकाः भवन्ति । उदाहरणे एते -
रूपेषु अपि दृश्यते । यथा, अस्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषस्य रूपाणि 'भूयात्, भूयास्ताम्, भूयासुः' इति भवन्ति ।