लिङस्सीयुट्

3-4-102 लिङः सीयुट् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य

Sampurna sutra

Up

index: 3.4.102 sutra: लिङस्सीयुट्


लिङः सीयुट्

Neelesh Sanskrit Brief

Up

index: 3.4.102 sutra: लिङस्सीयुट्


लिङ्-लकारस्य प्रत्ययानाम् सीयुट्-आगमः भवति ।

Kashika

Up

index: 3.4.102 sutra: लिङस्सीयुट्


लिङादेशानाम् सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्।

Siddhanta Kaumudi

Up

index: 3.4.102 sutra: लिङस्सीयुट्


सलोपः । एधेत । एधेयाताम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.102 sutra: लिङस्सीयुट्


सलोपः। एधेत। एधेयाताम्॥

Neelesh Sanskrit Detailed

Up

index: 3.4.102 sutra: लिङस्सीयुट्


अनेन सूत्रेण लिङ्लकारस्य सर्वेषां प्रत्ययानाम् 'सीयुट्' आगमः विधीयते । वस्तुतः अयमागमः सर्वेषामष्टादश-प्रत्ययानाम् विषये उक्तः अस्ति, परन्तु परस्मैपदस्य नव-प्रत्ययानाम् विषये सीयुट्-इत्यस्य अपवादत्वेन यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इत्यनेन यासुट्-आगमः भवति । अतः वर्तमानसूत्रेण उक्तः सीयुट्-आगमः केवलमात्मनेपदस्य प्रत्ययानाम् विषये एव दृश्यते । सीयुट्-इत्यत्र टकारः इत्संज्ञकः अस्ति अतः तस्य लोपः भवति, उकारश्च उच्चारणार्थः अस्ति । अतः 'सीय्' इत्येव अवशिष्यते ।

  1. लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

लभ् + लिङ् [आशिषि लिङ्लोटौ 3.3.173 इति लिङ्लकारः]

→ लभ् + त [तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः। लिङ्गाशिषि 3.4.116 इत्यनेन अयमार्धधातुकसंज्ञकः भवति]

→ लभ् सीयुट् + त [लिङस्सीयुट् 3.4.102 इति सीयुट् आगमः]

→ लभ् + सीय् + सुट् + त् [सुट् तिथोः 3.4.107 इति सुट्-आगमः]

→ लभ् + सी + स् + त [यकारस्य लोपो व्योर्वलि 6.1.66 इति लोपः]

→ लभ्सीष्ट [आदेशप्रत्यययोः 8.3.59 इति सुट्-आगमस्य सकारस्य षत्वम्]

→ लभ्सीष्ट [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

→ लप्सीष्ट [खरि च 8.4.55 इति चर्त्वम्]

  1. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -

लभ् + लिङ् [विधिनिमन्त्रणा.. 3.3.161 इति लिङ्लकारः]

→ लभ् + त [तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]

→ लभ् + शप् + त [कर्तरि शप् 3.1.68 इति शप्]

→ लभ् + अ + सीयुट् + त [लिङस्सीयुट् 3.4.102 इति सीयुट् आगमः]

→ लभ् + अ + सीय् + सुट् + त [सुट् तिथोः 3.4.107 इति सुट्-आगमः]

→ लभ् + अ + ईय् + त [लिङःसलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः]

→ लभ् + अ + ई + त [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

→ लभेत [आद्गुणः 6.1.87 इति गुणः]

Balamanorama

Up

index: 3.4.102 sutra: लिङस्सीयुट्


लिङस्सीयुट् - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः ।

Padamanjari

Up

index: 3.4.102 sutra: लिङस्सीयुट्


लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके'लिङ्ः सलोपो' न्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥