सख्युरसम्बुद्धौ

7-1-92 सख्युः असम्बुद्धौ सर्वनामस्थाने णित्

Sampurna sutra

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


असम्बुद्धौ सर्वनामस्थाने सख्युः णित्

Neelesh Sanskrit Brief

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


सखि-शब्दात् विहितः असम्बुद्धिवाचकः सर्वनामस्थानप्रत्ययः णित्वत् भवति ।

Neelesh English Brief

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


The सर्वनामस्थानप्रत्यय not belonging to सम्बोधन-एकवचन when attached to the word सखि becomes णित्.

Kashika

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


असम्बुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णित् भवति। सखायौ। सखायः। असम्बुद्धौ इति किम्? हे सखे।

Siddhanta Kaumudi

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


'सखि' अयम् कश्चन इकारान्तशब्दः । अस्मात् शब्दात् परस्य सर्वनामस्थानसंज्ञक-प्रत्ययस्य णित्वत् कार्यं भवति । परन्तु सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य णित्वत्भावः न भवति । यथा -

  1. सखि + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]

→ सखै + औ / औट् [सख्युरसम्बुद्धौ 7.1.92 इति औ/औट्-प्रत्यययोः णित्-अतिदेशः । अतः अचो ञ्णिति 7.2.115 इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः]

→ सखाय् + औ / औट् [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

→ सखायौ

  1. सखि + जस् [प्रथमा-बहुवचनस्य प्रत्ययः]

→ सखै + अस् [सख्युरसम्बुद्धौ 7.1.92 इति जस्-प्रत्ययस्य णित्-अतिदेशः । अतः अचो ञ्णिति 7.2.115 इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः]

→ सखाय् अस् [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

→ सखायः [ससजुषोः रुँः 8.2.66 इति रुँत्वम् । खरवसानर्योविसर्जनीयः 8.3.15 इति विसर्गः]

  1. सखि + अम् [द्वितीयैकवचनस्य प्रत्ययः]

→ सखै + अम् [सख्युरसम्बुद्धौ 7.1.92 इति अम्-प्रत्ययस्य णित्-अतिदेशः । अतः अचो ञ्णिति 7.2.115 इति अङ्गस्य अन्तिमवर्णस्य वृद्धिः । इकारस्य वृद्धिः ऐकारः]

→ सखाय् अम् [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

→ सखायम्

  1. सखि-शब्दस्य प्रथमैकवचनस्य प्रत्यये परे अस्य सूत्रस्य अवकाशे प्राप्तेऽपि सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इत्यस्य नित्यत्वात् तस्यैव प्रयोगः भवति -

सखि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ सख् अनङ् + स् [अनङ् सौ 7.1.93 इति सखि-शब्दस्य अनङ्-आदेशः]

→ सखन् + स् [इत्संज्ञालोपः]

अस्यामवस्थायाम् -

अ) सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इत्यनेन असम्बुद्धौ-सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः (=आकारः) प्राप्नोति , तथा

आ) सख्युरसम्बुद्धौ 7.1.92 इति सुँ-प्रत्ययस्य णित्-अतिदेशे कृते अतः उपधायाः 7.2.116 इति अङ्गस्य उपधावर्णस्य वृद्धिः (=आकारः) अपि प्राप्नोति ।

अत्र एताभ्यां सूत्राभ्याम् अतः उपधायाः 7.2.116 इत्यस्य अपेक्षया सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इति सूत्रम् नित्यमस्ति यतः अस्य सूत्रस्य प्रयोगः अतः उपधायाः 7.2.116 इत्यस्मात् अनन्तरमपि भवितुमर्हति, परन्तु सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इत्यस्य प्रयोगं कुर्मश्चेत् अतः उपधायाः 7.2.116 इत्यस्य अवकाशः (= उपधा-अकारः) एव विनश्यति । अतः अत्र 'सखान् स्' इति स्थिते <ऽपूर्वपरनित्यन्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया नित्यसूत्रस्यैव प्रयोगः क्रियते -

→ सखान् स् [सर्वनामस्थाने च असम्बुद्धौ 6.4.8 इति उपधादीर्घः]

→ सखान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

→ सखा [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति प्रातिपदिकसंज्ञकस्य पदस्य अन्तिमनकारस्य लोपः । अत्र यद्यपि प्रातिपदिकम् 'सखि' इति अस्ति, तथापि <ऽएकदेशविकृतमनन्यवत्ऽ> अनया परिभाषया 'सखा' शब्दस्य अपि प्रातिपदिकत्वं जायते ।]

  1. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः एव नास्ति, यतः अस्मिन् सूत्रे 'असम्बुद्धौ' इति उक्तमस्ति । अस्य 'मुनि' शब्दवदेव एङ्ह्रस्वात्सम्बुद्धेः 6.1.69 इत्यनेन अङ्गस्य गुणादेशे कृते 'हे सखे' इति रूपम् सिद्ध्यति ।

ज्ञातव्यम् -

  1. अनेन सूत्रेण सखि-शब्दात् परस्य सर्वनामस्थानसंज्ञकप्रत्यये 'णित्' गुणस्य आरोपणम् भवति, अतः एतत् सूत्रम् 'अतिदेशसूत्रम्' नाम्ना ज्ञायते । <ऽअन्यतुल्यत्वविधानमतिदेशःऽ> इति अतिदेशस्य व्याख्या ।

  2. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> अनया परिभाषया अत्र सप्तमीनिर्दिष्टः शब्दः स्थानिनः कार्यं करोति । अतएव णित्-गुणः सर्वनामस्थानस्य भवति, 'सखि'शब्दस्य न ।

  3. वर्तमानसूत्रेण सखि-इत्यस्य अङ्गस्य वृद्धिं कृत्वा 'ऐ' इति अन्तिमवर्णनिर्माणम् भवति, यस्मात् परः प्रथमयोः पूर्वसवर्णः 6.1.102 , जसि च 7.3.109, अमि पूर्वः 6.1.107 एतेषु कस्यापि प्रसक्तिः एव नास्ति ।

Balamanorama

Up

index: 7.1.92 sutra: सख्युरसम्बुद्धौ


सख्युरसम्बुद्धौ - सखि-औ इति स्थिते णित्कार्यं वृदिंध वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धो ।सख्यु॑रिति दिग्योगे पञ्चमी ।अङ्स्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते । 'पर' मित्यध्याहार्यम् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः 'सर्वनामस्थाने' इत्यनुवर्तते ।असम्बुद्धा॑वित्यभेदेनान्वेति ।गोतो णि॑दित्यतोणि॑दिति प्रथमान्तमनुवृत्तम् । तत्सामानाधिकारण्यादसम्बुद्धा॑विति सर्वनामस्थाने॑इति च सप्तमी प्रथमा कल्प्यते । तदाह-सख्युरङ्गादित्यादिना । णिद्वदिति । णित्कार्यकृत्स्यादित्यर्थः । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भावः ।