आमेतः

3-4-90 आम् एतः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः

Sampurna sutra

Up

index: 3.4.90 sutra: आमेतः


लोटः लस्य एतः आम्

Neelesh Sanskrit Brief

Up

index: 3.4.90 sutra: आमेतः


लोट्-लकारस्य विषये प्रत्यये विद्यमानस्य एकारस्य आम्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.90 sutra: आमेतः


An एकार present in the प्रत्ययाः of लोट्-लकार is converted to आम्.

Kashika

Up

index: 3.4.90 sutra: आमेतः


लोटः इत्येव। लोट् सम्बधिनः एकारस्य अम् इत्ययमादेशो भवति। पचताम्, पचेताम्, पचन्ताम्।

Siddhanta Kaumudi

Up

index: 3.4.90 sutra: आमेतः


लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.90 sutra: आमेतः


लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥

Neelesh Sanskrit Detailed

Up

index: 3.4.90 sutra: आमेतः


लोट्लकारस्य विषये तिङ्-प्रत्ययेषु यत्र एकारः दृश्यते, तत्र तस्य आम्-आदेशः भवति । परस्मैपदस्य नव प्रत्ययेषु कुत्रापि एकारः न दृश्यते, अतः अस्य सूत्रस्य प्रसक्तिः केवलमात्मनेपदस्य प्रत्ययेषु एव भवति । तनादिगणस्य तन्-धातुं स्वीकृत्य आत्मनेपदस्य सर्वेषां प्रत्ययानाम् प्रक्रिया इयम् -

  1. प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः -

तन् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ तन् + त [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् त-प्रत्ययः]

→ तन् + उ + त [तनादिकृञ्भ्यः उः 3.1.79 इति उ-प्रत्ययः]

→ तन् + उ + ते [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन अकारस्य एकारः]

→ तन् + उ + ताम् [आमेतः 3.4.90 इति एकारस्य आम्-आदेशः]

→ तनुताम्

  1. प्रथमपुरुषद्विवचनस्य 'आताम्' प्रत्ययः -

तन् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ तन् + आताम् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषद्विवचनस्य विवक्षायामाताम्-प्रत्ययः]

→ तन् + उ + आताम् [तनादिकृञ्भ्यः उः 3.1.79 इति उ-प्रत्ययः]

→ तन् + उ + आते [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन टिसंज्ञकस्य 'आम्'-इत्यस्य एकारः]

→ तन् + उ + आताम् [आमेतः 3.4.90 इति एकारस्य आम्-आदेशः]

→ तन्वाताम् [इको यणचि 6.1.77 इति यणादेशः]

  1. प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययः -

तन् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ तन् + झ [तिप्तस्.. 3.4.78 इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झ-प्रत्ययः]

→ तन् + उ + झ [तनादिकृञ्भ्यः उः 3.1.79 इति उ-प्रत्ययः]

→ तन् + उ + अत [आत्मनेपदेष्वनतः 7.1.5 इत्यनेन झ्-इत्यस्य अत्-आदेशः]

→ तन् + उ + अते [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन अत्-इत्यस्य एकारः]

→ तन् + उ + अताम् [आमेतः 3.4.90 इति एकारस्य आम्-आदेशः]

→ तन्वताम् [इको यणचि 6.1.77 इति यणादेशः]

  1. मध्यमपुरुषैकवचनस्य 'थास्' प्रत्ययः -

अस्य प्रत्ययस्य थासस्से 3.4.80 इत्यनेन से-आदेशः भवति । अग्रे आमेतः 3.4.90 इत्यनेन एकारस्य आम्-आदेशे प्राप्ते सवाभ्यां वामौ 3.4.91 इत्यनेन अपवादत्वेन एकारस्य वकारादेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।

  1. मध्यमपुरुषद्विवचनस्य 'आथाम्' प्रत्ययः -

तन् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ तन् + आथाम् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषद्विवचनस्य विवक्षायामाथाम्-प्रत्ययः]

→ तन् + उ + आथाम् [तनादिकृञ्भ्यः उः 3.1.79 इति उ-प्रत्ययः]

→ तन् + उ + आथे [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन टिसंज्ञकस्य 'आम्'-इत्यस्य एकारः]

→ तन् + उ + आथाम् [आमेतः 3.4.90 इति एकारस्य आम्-आदेशः]

→ तन्वाथाम् [इको यणचि 6.1.77 इति यणादेशः]

  1. मध्यमपुरुषबहुवचनस्य 'ध्वम्' प्रत्ययः -

अस्य प्रत्ययस्य टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन एकारादेशेन 'ध्वे' भवति । अग्रे आमेतः 3.4.90 इत्यनेन एकारस्य आम्-आदेशे प्राप्ते सवाभ्यां वामौ 3.4.91 इत्यनेन अपवादत्वेन एकारस्य अम्-आदेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।

  1. उत्तमपुरुषस्य प्रत्ययानाम् विषये एत ऐ 3.4.93 इत्यनेन एकारस्य ऐकारादेशः भवति, अतः वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

Balamanorama

Up

index: 3.4.90 sutra: आमेतः


आमेतः - आमेतः । आम्-एत इति च्छेदः ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम् । एधेतामिति । आताम् । टेरेत्वं । शप् ।सार्वधातुकमपि॑दिति ङित्त्वादातो ङित इत्याकारस्य इय् । गुणः । यकारलोपः । 'आमेत' इत्येकारस्य आम् । एधन्तामिति । झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् ।अथ लोटस्थासः सेभावे शपि एध — से इति स्थिते ।

Padamanjari

Up

index: 3.4.90 sutra: आमेतः


लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि'निर्दिश्यमानस्यादेशा भवन्ति' इति परिहारो वाच्यः स्यादित्यर्थः ॥