8-2-77 हलि च पदस्य पूर्वत्र असिद्धम् धातोः र्वोः उपाधायाः दीर्घः इकः
index: 8.2.77 sutra: हलि च
र्वोः धातोः उपधायाः इकः हलि दीर्घः
index: 8.2.77 sutra: हलि च
रेफ-वकारान्त-धातोः उपधाभूतस्य इक्-वर्णस्य हल्-वर्णे परे दीर्घादेशः भवति ।
index: 8.2.77 sutra: हलि च
The उपधा letter of a रेफान्त or a वकारान्त धातु becomes दीर्घ if that letter belongs to the इक् प्रत्याहार and if the धातु is followed by a हल् letter.
index: 8.2.77 sutra: हलि च
हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य दीव्यति। सिव्यति। धातोः इत्येव, दिवम् इच्छति दिव्यति। चतुरः इच्छति चतुर्यति। इकः इत्येव, स्मर्यते। भव्यम्। अपदान्तार्थोऽयमारम्भः।
index: 8.2.77 sutra: हलि च
रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥
index: 8.2.77 sutra: हलि च
रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥
index: 8.2.77 sutra: हलि च
यस्य धातोः अन्ते रेफः वकारः वा अस्ति तस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य हल्-वर्णे परे दीर्घादेशः भवति । उदाहरणानि एतानि -
तॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ तॄ + त [भावकर्मणोः 1.3.13 इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ तॄ + यक् + त [सार्वधातुके यक् 3.1.67 इति विकरणप्रत्यय यक्]
→ तिर् + यक् + त [ऋत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ तिर् + य + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारादेशः]
→ तीर् य ते [हलि च इति रेफान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः]
→ तीर्यते ।
दिव् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ दिव् + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]
→ दिव् + श्यन् + तिप् [दिवादिभ्यः श्यन् 3.1.69 इति विकरणप्रत्ययः श्यन्]
→ दिव् + य + ति [इत्संज्ञालोपः]
→ दीव्यति [हलि च इति वकारान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः]
ज्ञातव्यम् -
अस्य सूत्रस्य प्रयोगः 'अपदान्त'धातोः विषये एव भवति, यतः यदि धातुः पदसंज्ञकः अस्ति तर्हि र्वोरुपधायाः दीर्घः इकः 8.2.76 अनेन पूर्वसूत्रेणैव दीर्घादेशः विधीयते । अतः अस्मिन् विषये काशिकाकारः वदति - 'अपदान्तार्थः ऽयमारम्भः' । अतः यद्यपि एतत् सूत्रम् पदाधिकारे अस्ति, तथापि अनेन सूत्रेण उक्तः विधिः अपदान्तविधिः अस्तीति स्मर्तव्यम् ।
अस्मिन् सूत्रे 'र्वोः' इति 'धातोः' इत्यस्य विशेषणरूपेण प्रयुज्यते । 'र्वोः धातोः' इत्यत्र येन विधिस्तदन्तस्य 1.1.72 इत्यनेन 'रेफ-वकारान्त-धातोः' इति अर्थः जायते ।