हलि च

8-2-77 हलि च पदस्य पूर्वत्र असिद्धम् धातोः र्वोः उपाधायाः दीर्घः इकः

Sampurna sutra

Up

index: 8.2.77 sutra: हलि च


र्वोः धातोः उपधायाः इकः हलि दीर्घः

Neelesh Sanskrit Brief

Up

index: 8.2.77 sutra: हलि च


रेफ-वकारान्त-धातोः उपधाभूतस्य इक्-वर्णस्य हल्-वर्णे परे दीर्घादेशः भवति ।

Neelesh English Brief

Up

index: 8.2.77 sutra: हलि च


The उपधा letter of a रेफान्त or a वकारान्त धातु becomes दीर्घ if that letter belongs to the इक् प्रत्याहार and if the धातु is followed by a हल् letter.

Kashika

Up

index: 8.2.77 sutra: हलि च


हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य दीव्यति। सिव्यति। धातोः इत्येव, दिवम् इच्छति दिव्यति। चतुरः इच्छति चतुर्यति। इकः इत्येव, स्मर्यते। भव्यम्। अपदान्तार्थोऽयमारम्भः।

Siddhanta Kaumudi

Up

index: 8.2.77 sutra: हलि च


रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.77 sutra: हलि च


रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥

Neelesh Sanskrit Detailed

Up

index: 8.2.77 sutra: हलि च


यस्य धातोः अन्ते रेफः वकारः वा अस्ति तस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य हल्-वर्णे परे दीर्घादेशः भवति । उदाहरणानि एतानि -

  1. 'तॄ' धातोः कर्मणि-प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

तॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ तॄ + त [भावकर्मणोः 1.3.13 इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]

→ तॄ + यक् + त [सार्वधातुके यक् 3.1.67 इति विकरणप्रत्यय यक्]

→ तिर् + यक् + त [ऋत इद्धातोः 7.1.100 इति ॠकारस्य इकारः । उरण् रपरः 1.1.51 इति सः रपरः]

→ तिर् + य + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारादेशः]

→ तीर् य ते [हलि च इति रेफान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः]

→ तीर्यते ।

  1. 'दिव्' धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

दिव् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ दिव् + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः]

→ दिव् + श्यन् + तिप् [दिवादिभ्यः श्यन् 3.1.69 इति विकरणप्रत्ययः श्यन्]

→ दिव् + य + ति [इत्संज्ञालोपः]

→ दीव्यति [हलि च इति वकारान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः]

ज्ञातव्यम् -

  1. अस्य सूत्रस्य प्रयोगः 'अपदान्त'धातोः विषये एव भवति, यतः यदि धातुः पदसंज्ञकः अस्ति तर्हि र्वोरुपधायाः दीर्घः इकः 8.2.76 अनेन पूर्वसूत्रेणैव दीर्घादेशः विधीयते । अतः अस्मिन् विषये काशिकाकारः वदति - 'अपदान्तार्थः ऽयमारम्भः' । अतः यद्यपि एतत् सूत्रम् पदाधिकारे अस्ति, तथापि अनेन सूत्रेण उक्तः विधिः अपदान्तविधिः अस्तीति स्मर्तव्यम् ।

  2. अस्मिन् सूत्रे 'र्वोः' इति 'धातोः' इत्यस्य विशेषणरूपेण प्रयुज्यते । 'र्वोः धातोः' इत्यत्र येन विधिस्तदन्तस्य 1.1.72 इत्यनेन 'रेफ-वकारान्त-धातोः' इति अर्थः जायते ।