7-1-99 अम् सम्बुद्धौ चतुरनडुहोः
index: 7.1.99 sutra: अम् सम्बुद्धौ
चतुर्-अनडुहोः अङ्गस्य सम्बुद्धौ अम्
index: 7.1.99 sutra: अम् सम्बुद्धौ
चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अम्-आगमः भवति ।
index: 7.1.99 sutra: अम् सम्बुद्धौ
The words चतुर् and अनडुह् get an अमागम when followed by सुँ प्रत्यय of सम्बोधन-एकवचन.
index: 7.1.99 sutra: अम् सम्बुद्धौ
सम्बुद्धौ परतश्चतुरनडुहोः अमागमो भवति। पूर्वस्य अयमपवादः। हे प्रियचत्वः। हे प्रियानड्वन्।
index: 7.1.99 sutra: अम् सम्बुद्धौ
चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः । अनडुहा ॥
index: 7.1.99 sutra: अम् सम्बुद्धौ
हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥
index: 7.1.99 sutra: अम् सम्बुद्धौ
'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे चतुरनडुहोरामुदात्तः 7.1.98 इत्यनेन उदात्तसंज्ञकः 'आम्' आगमः भवति । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे तं बाधित्वा वर्तमानसूत्रेण अम्-आगमः विधीयते । यत्र चतुर्-शब्दः समस्तपदस्य अन्ते अस्ति, तत्रापि अनेन सूत्रेण अम्-आगमः भवति । मित्वात् अयमागमः मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणे एते -
प्रियचतुर् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ प्रियचतु अम् र् + सुँ [चतुरनडुहोरामुदात्तः 7.1.98 इत्यनेन उदात्तसंज्ञकः 'आम्' आगमे प्राप्ते, अपवादत्वेन अम् सम्बुद्धौ 7.1.99 इति अम्-आगमः]
→ प्रियचत्व र् स् [इको यणचि 6.1.77 इति यणादेशः]
→ प्रियचत्वर् [रात्सस्य 8.2.24 इति सकारलोपः]
→ प्रियचत्वः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ अनडु अम् ह् + स् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमे प्राप्ते अपवादत्वेन अम् सम्बुद्धौ 7.1.99 इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।]
→ अनडु अ नुम् ह् + स् [सावनडुहः 7.1.82 इत्यनेन नुम्-आगमः]
→ अनड्वन् ह् स् [इको यणचि 6.1.77 इत्यनेन यणादेशः]
→ अनड्वन् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ अनड्वन् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन हकारस्य लोपः]
index: 7.1.99 sutra: अम् सम्बुद्धौ
अम् सम्बुद्धौ - ननु अनड्वान् ह् सित्यत्र सुलोपे संयोगान्तलोपे च कृते नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः किं न स्यात् । नच नुम्विधिसामर्थ्यान्नात्र नलोप इति वाच्यं, नलोपाऽभावस्थले संबुद्धौहे अनड्व॑नित्यत्र नुग्विधेश्चारितार्थत्वात् । तत्र न ङसंबुद्ध्यो॑रिति नलोपप्रतिषेधादित्यत आह-समयोगान्तेति । हकारलोपस्याऽसिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाऽभावात्पदान्तत्वाऽभावाच्च नलोपो नेत्यर्थः । अनड्वानिति । अनुडुह् सिति स्थिते, आम् यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अथ संबुद्धौ हे अनडुह् सिति स्थिते चतुरनडुहोरित्यामागमे प्राप्ते — अम्संबुद्धौ । 'चतुरनडुहोः' इत्यनुवर्तते । तदाह — चतुरनडुहोरिति । अमो मकार इत् । मित्त्वादन्त्यादचः परः । हे अनड्विन्निति । अम्, यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अनड्वाहाविति । सर्वनामस्थानत्वादाम् । नुम् तु न, तस्य सावेव विधानात् । अनडुह इति । शसादावचि अविकृत एवानडुहशब्द इति भावः ।
index: 7.1.99 sutra: अम् सम्बुद्धौ
चतुःशब्दस्य केवलस्य सम्बुद्ध्यभावादुपसमस्तस्योदाहरणम् । अनडुहस्तु प्रक्रमाभेदाय, तदन्तविधिरत्रेष्यते इति प्रदर्शनाय च तदन्तस्योदाहरणम् ॥