दोषो णौ

6-4-90 दोषः णौ असिद्धवत् अत्र आभात् अचि ऊत् उपधायाः

Sampurna sutra

Up

index: 6.4.90 sutra: दोषो णौ


दोषः उपधायाः ऊत् णौ

Neelesh Sanskrit Brief

Up

index: 6.4.90 sutra: दोषो णौ


दुष्-धातोः उपधावर्णस्य णिच्-प्रत्यये परे ऊकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.90 sutra: दोषो णौ


The उपधा letter of the verb root दुष् is converted to ऊकार when followed by the णिच् प्रत्यय.

Kashika

Up

index: 6.4.90 sutra: दोषो णौ


दोषः उपधाया ऊकारः आदेशो भवति णौ परतः। दूषयति, दुषयतः, दूषयन्ति। विकृतग्रहणम् प्रक्रमाभेदार्थम्। पूर्वत्र हि गोहः इत्युक्तम्। णौ इति किम्? दोषो वर्तते।

Siddhanta Kaumudi

Up

index: 6.4.90 sutra: दोषो णौ


दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.90 sutra: दोषो णौ


'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः भवति । यथा, दुष्-धातोः णिच्-प्रत्यये परे -

दुष् + णिच् [हेतुमति च 3.1.26 इति णिच्]

→ दूष् + इ [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन उकारस्य गुणे प्राप्ते अपवादत्वेन दोषो णौ 6.4.90 इति उपधायाः ऊकारः]

→ दूषि [सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा ]

अस्यैव अग्रे दूषयति, दूषयतः - आदीनि रूपाणि भवन्ति ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'दोषः' इति दुष्-इत्यस्य षष्ठी-एकवचनमस्ति । वस्तुतः अत्र 'दुषः' इति भवेत्, परन्तु अत्र 'दोषः' इति निर्दिष्टमस्ति । अस्य किमपि प्रयोजनम् न विद्यते । अतएव कौमुद्याम् दीक्षितः वदति - 'दुषः इति सुवचम् ।

  2. 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।

Balamanorama

Up

index: 6.4.90 sutra: दोषो णौ


दोषो णौ - दोषो णौ । 'ऊदुपधाया' इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् ।

Padamanjari

Up

index: 6.4.90 sutra: दोषो णौ


किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दतोतरत्वात् । उक्तोतरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ॥