दाधा घ्वदाप्

1-1-20 दा धा घु अदाप्

Sampurna sutra

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


अदाप् दा-धा घु

Neelesh Sanskrit Brief

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


'दाप्' तथा 'दैप्' एतौ धातू वर्जयित्वा अन्ये दारूपाः धारूपाः च धातवः घुसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


Except for the verbs दाप् and दैप्, all other verbs that are referred to as 'दारूपाः' or 'धारूपाः' are known as 'घु'.

Kashika

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


दारूपाश्चत्वारो धातवः, धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति । डुदाञ् - प्रणिददाति, दाण् - प्रणिदाता, दो - प्रणिद्यति , देङ् - प्रणिदयते, डुधाञ् -

प्रणिदधाति । धेट् - प्रणिधयति वत्सो मातरम् । अदाबिति किम् ? दाप् लवने (अदादिगणः) - दातं बर्हिः । दैप् शोधने (भ्वादिगणः) - अवदातं मुखम् । घुप्रदेशाः घुमास्थागापाजहातिसां हलि 6.4.66 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


व्याकरणशास्त्रस्य संज्ञासु अन्यतमा संज्ञा 'घु' इति अनेन सूत्रेण दीयते । 'दाप्' तथा 'दैप्' एतौ धातू वर्जयित्वा येषाम् धातूनाम् कुत्रचित् 'दा' उत 'धा' इति रूपं श्रूयते, तेषाम् सर्वेषाम् 'घु' इति संज्ञा भवति ।

दारूपाः धातवः

येषाम् धातूनाम् प्रक्रियायां कुत्रचित् 'दा' इति परिवर्तनं भवति, ते सर्वे 'दारूपाः' धातवः । धातुपाठे आहत्य षट् धातवः दारूपाः सन्ति -

1) दाप् (लवने, अदादिः) - <{2.0054}>

2) दैप् (शोधने, भ्वादिः) - <{1.1073}>

3) डुदाञ् (दाने, जुहोत्यादिः) - <{3.0010}>

4) दाण् (दाने, भ्वादिः) - <{1.1079}>

5) दो (अवखण्डने, दिवादिः) - <{4.0043}>

6) देङ् (रक्षणे, भ्वादिः) - <{1.1117}>

एतेषु 'दाप्' तथा 'दैप्' एतौ वर्जयित्वा अन्येषाम् चतुर्णाम् 'घु'संज्ञा भवति ।

धारूपाः धातवः

येषाम् धातूनाम् प्रक्रियायां कुत्रचित् 'धा' इति परिवर्तनं भवति, ते सर्वे 'धारूपाः' धातवः । धातुपाठे आहत्य द्वौ धातू धारूपौ स्तः -

1) डुधाञ् (धारणपोषणयोः, जुहोत्यादिः) - <{3.0011}>

2) धेट् (पाने, भ्वादिः) - <{1.1050}>

एतयोः द्वयोः अपि 'घु' इति संज्ञा भवति ।

प्रयोजनम्

घुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । यथा, घुसंज्ञकस्य दा-धातोः तकारादि-कित्-प्रत्यये परे 'दद्' इति आदेशः भवति -

डुदाञ् (दाने, जुहोत्यादिः)

दा + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]

--> दा + त [लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9

--> दद् + त [दो दद्घोः इति घुसंज्ञकस्य 'दा' इत्यस्य दद्-आदेशः

--> दत् + त [खरि च 8.4.55 इति चर्त्वम्]

--> दत्त

प्रयोगः

अष्टाध्याय्यां 'घु'संज्ञायाः साक्षात् निर्देशः अष्टसु सूत्रेषु कृतः अस्ति ।

  1. स्थाघ्वोरिच्च 1.2.17

  2. गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77

  3. उपसर्गे घोः किः 3.3.92

  4. घुमास्थागापाजहातिसां हलि 6.4.66

  5. घ्वसोरेद्धावभ्यासलोपश्च 6.4.119

  6. घोर्लोपो लेटि वा 7.3.70

  7. दो दद्घोः 7.4.46

  8. नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च 8.4.17

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।

सूत्रे 'अदाप्' इति ग्रहणस्य प्रयोजनम्

'अदाप्' इति स्पष्टनिर्देशात् दाप् (लवने, <{2.0054}>) तथा दैप् (शोधने, <{1.1073}>) एतयोः दारूपयोः धात्वोः अनेन सूत्रेण घुसंज्ञा न भवति । तथा क्रियते चेत् उपरिनिर्दिष्टानि सूत्राणि एतेषां विषये अपि कार्यं कृत्वा अनिष्टरूपाणां सिद्धिं कुर्युः । यथा, क्त-प्रत्यये परे दो दद्घोः 7.4.46 इत्यनेन अङ्गस्य 'दद्' इति सर्वादेशे कृते 'दत्त' इति अनिष्टं रूपं सिद्ध्येत् (इष्टरूपम् तु उभयोः विषये 'दातम्' इत्येव अस्ति) । एवमेव लुङ्लकारस्य रूपसिद्धौ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इत्यनेन सिच्-प्रत्ययस्य लोपे कृते 'अदात्' इति अनिष्टं रूपं जायेत (इष्टरूपम् तु उभयोः विषये 'अदासीत्' इति अस्ति) । अतः अत्र एतयोः घुसंज्ञा अत्र 'अदाप्' इति निर्देशं कृत्वा निषिध्यते ।

Balamanorama

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


दाधा घ्वदाप् - आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति — दाधाघ्वदाप् ।दे॑त्यनेन स्वाभाविकाऽऽकारान्तयोः 'डु दाञ् दाने' 'दाण् दाने' इत्यनयोः, कृतात्वयोः 'दो अवखण्डने' 'देङ् रक्षणे' इत्यनयोर्लाक्षणिकयोश्च, 'धे' त्यनेन स्वाभाविकाकारान्तस्यडु धाञ् धारणपोषणयो॑रित्यस्य, लाक्षणिकस्य 'धेट् पाने' इत्यस्य च ग्रहणम् ।गामादाग्रहणेष्वविशेषः॑ इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च । अत एवदो दद्धो॑रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह — दारूपा धारूपाश्चेति ।

Padamanjari

Up

index: 1.1.20 sutra: दाधा घ्वदाप्


किमिदं प्रयोगस्थानामनुकरणम्-प्रयोगे ये दाधारूपाः श्रूयन्ते, ते घुसंज्ञा भवन्तीति ? आहोस्वित् उपदेशे धातुपाठेऽपस्थितानां यावतामनुकरणं दाधारूपं संभवति तेषामिति ? किं चातः ? यदि प्रयोगस्थानामनुकरणम्, शिति न प्राप्नोति, दो-प्रणिद्यति, देङ्-प्रणिदयते, दाण्-प्रणियच्छति, धेट्-प्रणिधयति; किं कारणम् ? अदाधारूपत्वात् । प्रणिदाता प्रकणिधाता इत्यादावेव तु स्यात् । किमुच्यते शिति न प्राप्नोतीति, यावता दोदेङ्धेटामशित्यप्यात्वे कृतेऽपि लाक्षणिकत्वान्न प्राप्नोति ? नैष दोषः; 'गामादाग्रहणेष्वविशेषः' इति दोदेङे तावद्गृह्यएते । अस्याश्च परिभाषाया दैपः पित्वं लिङ्गम्; अन्यथा हि लाक्षणिक्त्वादेवास्य ग्रहणं न भविष्यति । 'दो दद् घोः' इत्यत्र च 'दः' इत्येतद्धेण्निवृत्यर्थं सतस्य घुसंज्ञां ज्ञापयति, दधातेस्तु 'दधातेर्हिः' इति ह्यादेशाविधानादेव दद्भावाप्रसङ्गः । यदि 'गामादाग्रहणेष्वविशेषः' तर्हि अर्थवत्परिभाषापि निवर्तेत, तत्र को दोषः ? प्रनिदारयति-अत्रापि प्राप्नोति । अस्तु, णत्वं कस्मान्न भवति ? 'उपसर्गात्' इत्यनुवर्तते, सम्बन्धिशब्दश्चायमुपसर्ग इति, तस्मादेवं विज्ञास्यामः-गदादीनां य उपसर्गस्तत्रस्थान्निमितादुतरस्य तानेव गदादीन्प्रत्युपसर्गस्य नेरिति । प्रनिदारयतीत्यत्र च यं प्रत्युपसर्गो नासौ दारूपः, यश्च दारूपः न तं प्रत्युपसर्गः, तस्यानर्थकत्वाद् । अतः शित्येव दोषः । उपदेशस्थानां त्वनुकरणे दोदेङ्धेडनुकरणानामपि 'आदेच उपदेशेशिति' इत्यात्वसद्भावातेषां दाण्दाञ्धाञां च सर्वेषां सिद्ध्यति । आत्वधिषयेऽप्येकदेशविकृतस्यानन्यत्वात् सिद्धम् । सर्वेषां च स्वरूपेणानुक्रियमाणत्वात् लक्षणप्रतिपदोक्तयोर्निरनुबन्धकेति च परिभाषयोरनुपस्थानम्, नापि प्रनिदारयतीत्यत्र प्रसङ्गः, न हि 'दीङ्' इत्येतदनुकरणस्यात्वमस्ति । कृतात्वमपि किञ्चिन्मात्रसाधर्म्यादनुकरणं न विरुध्यते, यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्येति निर्दोषं द्वितीयं पक्षमाश्रित्याह-दारूपाश्चत्वार इत्यादि । एवं च दीङेऽनुकरणस्यात्वाभावात् तृजादिषु 'मीनातिमिनोतिदीङम्' इत्यात्वे दारूपस्यापि घुसंज्ञा न भवति, प्रनिदाता-णत्वं न भवति । उपादास्तास्य स्वरः शिक्षकस्य-श्थाध्वोरिच्च' इतीत्वं न भवति । केचितु संज्ञामिच्छन्ति । तेषामप्युपादास्तेत्यत्र न भवति, ' सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य' इति । ठ्प्रणिददातीत्यादौ नेर्गदेति णत्वम् । प्रणिद्यतीति-'ओतः श्यनि' । दातं बर्हिरति । लूनमित्यर्थः । घुसंज्ञाया अभावाद् 'दो दद् घोः ' इति न भवति । अवदातमित्यत्र च 'अच उपसर्गातः' इति न भवति । ननु दाब्दैपोरननुकरणादेव न भविष्यति, अस्मदायतं खल्वनुकरणं दाप्दैपोर्न करिष्यामः, तन्न; असति तस्मिन्प्रतिपदोक्तमेव दाधारूपमनुकरणं गृह्यते । सति तु तस्मिन् यावतामनुकरणं दाधारूपं सम्भवति लाक्षणिकं प्रतिपदोक्तं वा, तावतां सर्वेषामनुकरणं भवति । 'उदीचां माङे व्यतीहारे' इति च मेङः कृतात्वास्य निर्द्देशो ज्ञापयति-ङानुबन्धकृतमनेजन्तत्वम्' इति । न हि 'माङ् माने' इत्यस्य व्यतीहारे वृत्तिः सम्भवति, तेन दैपः पकारे श्रूयमाण एवात्वं भवतीति अदाबिति प्रतिषेधो भवति । संज्ञाप्रवृत्तिसमये च यद्दाब्रूपम्, तस्य प्रतिषेध इति प्रणिदापयतीत्यत्र प्रगेव पुकः प्रवृतां घुसंज्ञामाश्रित्य णत्वं भवति । 'दाधा घ्वपित्' इति वक्तव्यम्, पित् घुसंज्ञो न भवतीति । बकारो वा द्वयोरनुबन्धः, सूत्रमपि बकारान्तमेव पठितव्यम् । भाष्यवार्तिकविरोधस्तु महापदमञ्जर्यामस्माभिः प्रपञ्चितः ॥