धातोस्तन्निमित्तस्यैव

6-1-80 धातोः तन्निमित्तस्य एव संहितायाम् अचि एचः वान्तः प्रत्यये

Sampurna sutra

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


धातोः यि-प्रत्यये तन्निमितस्यैव एचः वान्तः संहितायाम्

Neelesh Sanskrit Brief

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


यकारादौ प्रत्यये परे संहितायाम् धातोः ओकार-औकारयोः वान्तादेशः तदा एव भवति यदा सः ओकारः/औकारः तेन यकारादि-प्रत्ययेन निर्मितः अस्ति ।

Neelesh English Brief

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


In the context of संहिता, the ओकार/औकार at the end of a धातु, when followed by यकारादि-प्रत्यय, is converted to अव् / आव् only if that ओकार/औकार is generated by that यकारादिप्रत्यय itself.

Kashika

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


एचः इति वर्तते, वान्तो यि प्रत्यये इति च। धातोर्य एच् तन्निमित्तो यकारादिप्रत्ययनिमित्तः, तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यम्। धातोः इति किम्? प्रातिपदिकस्य नियमो म भूत्। तत्र को दोषः? बाभ्रव्यः इत्यत्रा एव स्यात्, इह न स्यात् गव्यम्, नाव्यम् इति। तन्निमित्तस्य इति किम्? अतन्निमित्तस्य मा भूत्। उपोयते। औयत। लौयमानिः। पौयमानिः। अत इञ् 4.1.95। एवकारकरणम् किम्? धात्ववधारणम् यथा स्यात्, तन्निमित्तावधारणम् मा भूतिति तानिमित्तस्य हि धातोश्च अधातोश्च भवति। बाभ्रव्यः। अवश्यलाव्यम्। लवम्।

Siddhanta Kaumudi

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


यकारादि-प्रत्यये परे प्रकृतेः अन्ते विद्यमानयोः ओकार-औकारयोः यथासङ्ख्यम् 'अव्' / 'आव्' आदेशः भवति — अस्य वान्तो यि प्रत्यये 6.1.79 इति पूर्वसूत्रैण उक्तस्य विधेः प्रकृतसूत्रेण नियमनम् भवति । यदि कश्चन यकारादि-प्रत्ययः धातोः परः आगच्छति, तर्हि वान्तो यि प्रत्यये 6.1.79 इत्यनेन ओकार/औकारयोः प्राप्तौ अव्/आव्-आदेशौ तदा एव भवतः यदा तौ ओकार-औकारौ तेन यकारादि-प्रत्ययेनैव निर्मितौ स्तः — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —

  1. लूञ् (छेदने) धातोः अचो यत् 3.1.97 अनेन सूत्रेण यत् प्रत्यये कृते सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन उकारस्य गुणादेशः ओकारः विधीयते । अत्र ओकारादेशः प्रत्ययेन निर्मितः अस्ति, अतः अस्य ओकारस्य अवादेशः अवश्यं भवति । प्रक्रिया इयम् —

लूञ् (छेदने, क्र्यादिः, <{9.16}>)

→ लू + यत् [अचो यत् 3.1.97 इति यत्-प्रत्ययः]

→ लो + य [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ लव् + य [ओकारः यत्-प्रत्ययेन निर्मितः अस्ति, अतः धातोस्तन्निमित्तस्यैव 6.1.80 इत्यनेन ओकारस्य अवादेशः भवति ।]

→ लव्य

  1. तथैव, लूञ् (छेदने) धातोः ण्यत्-प्रत्यये परे अपि इदं सूत्रम् उपयुज्य आवादेशः भवति । प्रक्रिया इयम् —

लूञ् (छेदने, क्र्यादिः, <{9.16}>)

लूञ् + ण्यत् [ओरावश्यके 3.1.125 इति ण्यत् ]

→ लौ + य [अचो ञ्णिति 7.2.115 इति वृद्धिः]

→ लाव्य [औकारस्य निर्माणम् यकारादिप्रत्ययेन क्रियते, अतः अस्य औकारस्य धातोस्तन्निमित्तस्यैव 6.1.80 इति औकारस्य आव्-आदेशः]

सूत्रे 'तन्निमित्तस्य' इति ग्रहणस्य प्रयोजनम्

यदि यकारात् पूर्वम् उपस्थितः ओकारः/औकारः धातुनिर्मितः नास्ति, तर्हि वान्तो यि प्रत्यये 6.1.79 इत्यनेन निर्दिष्टः अव्/आव्-आदेशः न भवति — इति स्पष्टीकर्तुम् धातोस्तन्निमित्तस्यैव 6.1.80 इत्यस्मिन् सूत्रे 'तन्निमित्तस्य' इति अंशः स्थापितः अस्ति । यथा, 'आ + वेञ्' इत्यस्य कर्मणि-लट्-प्रथमपुरुषैकवचनस्य प्रक्रियायाम् ओकारादेशः न क्रियते । प्रक्रिया इयम् —

वेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)

→ आ + वेञ् + लट् [वर्तमाने लट् 3.2.123 इति लट् ]

→ आ + वे + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]

→ आ + वे + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्-विकरणम्]

→ आ + उ + य + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् , सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपम्]

→ आ + उ + य + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारः]

→ ओ + य + ते [आकार-उकारयोः आद्गुणः 6.1.87 इति गुण-एकादेशः । अत्र धातोः ओकारात् परः यद्यपि प्रत्ययस्य यकारः अस्ति, तथापि अत्र ओकारस्य अव्-आदेशः न भवति, यतः अयम् ओकारः य-प्रत्ययेन निर्मितः नास्ति, आद्गुणः 6.1.87 इत्यनेन निर्मितः अस्ति ।]

→ ओयते

एवमेव, अस्यैव वेञ्-धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आवादेशः न भवति —

वेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>)

→ वेञ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ वेञ् + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः । यद्यपि 'लावस्थायाम् अट्' इति सिद्धान्तेन अडागमः लावस्थायाम् एव करणीयः, तथापि वेञ्-धातोः वकारस्य अग्रे भविष्यमाणम् उकारादेशं दृष्ट्वा अयम् अडागमः <ऽअकृतव्यूहाः पाणिनीयाःऽ> अनया परिभाषया आदौ एव न प्रवर्तते । ]

→ वेञ् + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्-विकरणम्]

→ उ + य + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् , सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपम्]

→ आट् + उ + य + त [आडजादीनाम् 6.4.72 इति आडागमः । ]

→ औ + य + त [आटश्च 6.1.90 इति वृद्धि-एकादेशः । <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> इति न्यायेन धातुग्रहणेन आडागमस्यापि ग्रहणे कृते, औकारः धातोः अन्ते वर्तते । तथापि अत्र औकारस्य आव्-आदेशः न भवति, यतः अयम् औकारः य-प्रत्ययेन निर्मितः नास्ति अपितु आटश्च 6.1.90 इत्यनेन निर्मितः अस्ति ।

→ औयत

सूत्रे 'एव' इति ग्रहणस्य प्रयोजनम्

अस्मिन् सूत्रे विद्यमानः 'एव' इति शब्दः नियमार्थः प्रयुज्यते, सः च 'धातोः' इति शब्देन सह अन्वेति । धातोः एव तन्निमित्तस्य, प्रातिपदिकात् तु तन्निमित्तस्य, अतन्निमित्तस्य च — इति अत्र आशयः । इत्युक्ते, प्रातिपदिकात् यदा यकारादिप्रत्ययः विधीयते, तदा प्रातिपदिके विद्यमानः ओकारः यद्यपि प्रत्ययनिर्मितः नास्ति, तथापि अव्/आव्-आदेशः अवश्यं भवति । अतएव नौ + यत् → नाव्यम् इति उदाहरणम् वान्तो यि प्रत्यये 6.1.79 इत्यत्र सङ्गच्छते ।

Balamanorama

Up

index: 6.1.80 sutra: धातोस्तन्निमित्तस्यैव


धातोस्तन्निमित्तस्यैव - ननु ओयते औयतेत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशः स्यादित्याशङ्क्य वान्तो यीति सूत्र नियमयति — धातोस्तन्निमित्तस्यैव । एचेति, वान्तो यि प्रत्यय इति चानुवर्तते । स यादिप्रत्ययो निमित्तं यस्य स तन्निमित्तः । यादिप्रत्यये परे धातोरेचो भवन् वान्तादेशो यादिप्रत्ययनिमित्तकस्यैव एचो भवति, नान्यस्येत्यर्थः । तदाह — यादौ प्रत्यय इत्यादिना । लव्यमिति । लूञ् छेदने । अचो यत् ।सार्वधातुकार्धधातुकयो॑रित्यूकारस्य गुण ओकारः । तस्य धात्ववयवत्वाद्यादिप्रत्ययानिमित्तकत्वाच्च वान्तादेशः । अवश्यलाव्यमिति । 'ओरावश्यके' इति लूञो ण्यत् ।अचो ञ्णिती॑त्यूकारस्य वृद्धिरौकारः ।अवश्य॑मित्यव्ययम् । मयूरव्यंसकादित्वात्समासः ।लुम्पेदवश्यमः कृत्ये॑इति मलोपः । अत्र औकारस्य धात्ववयवत्वाद्यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । ननु लव्यमवश्यलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशः सिद्धः, अतस्तन्निमित्तस्यैवेति नियमार्थमिदं सूत्रमिति स्थितिः । तन्नियमविधेः किं प्रयोजनमिति पृच्छति — तन्निमित्तस्यैवेति किमिति । नियमस्य किं प्रयोजनमित्यर्थः । ओयते इति । वेञ् तन्तुसन्ताने । कर्मणि लट् बावकर्मणोरित्यात्मनेपदम् । यक् । वचिस्वपियजादीना॑मिति वकापरस्य संप्रसारणमुकारः पूर्वरूपम् ।अकृत्सार्वधातुकयो॑रित्युकारस्य दीर्घः । आङा सह उकारस्य आद्गुण इति गुण ओकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः । नन्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पदद्वयापेक्षत्वेन बहिरङ्गतया वान्तादेशे कर्तव्ये असिद्धत्वादोकाराऽभावान्न वान्तादेशप्रसक्तिरत्यस्वरसादाह — औयतेति । वैञः केवलात्कर्मणि तङ् । आत्मनेपदादि पूर्ववत् । आडजादीनामित्याट् । आटश्चेति वृद्धिरौकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः । नात्र वृद्धेर्बहिरङ्गत्वं, पदद्वयापेक्षत्वाऽभावात् ।सिद्धे सत्यारम्भो नियमार्थः॑ इति न्यायेन नियमविधिसिद्धेः, तन्निमित्तस्यैवेत्येवकारस्तु विपरीतनियमव्यावृत्त्यर्थः । #एवकाराऽभावे हियादिप्रत्ययनिमित्तकस्य चेदेचो वान्तादेशस्तर्हि धातोरेवैच॑ इत्यपि नियमः प्रतीयेत । तथा च 'बाभ्रव्य' इत्यत्र वान्तादेशो न स्यात् । बभ्रोरपत्यं बाभ्रव्यः ।मधुबभ्र्वोब्र्राआहृणकौशिकयो॑रिति यञ् । 'ओर्गुण' इत्युकारस्य गुण ओकारः । तस्य यादिप्रत्ययनिमित्तकस्य धात्ववयवत्वाऽभावाद्वान्तादेशो न स्यात् । अत इष्टनिमावधारणार्थं तन्निमित्तस्यैवेत्येवकारः ।