चङि

6-1-11 चङि एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य धातोः अनभ्यासस्य

Sampurna sutra

Up

index: 6.1.11 sutra: चङि


चङि धातोः अनभ्यासस्य द्वे

Neelesh Sanskrit Brief

Up

index: 6.1.11 sutra: चङि


चङ्-प्रत्यये परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य द्वित्वं भवति ।

Neelesh English Brief

Up

index: 6.1.11 sutra: चङि


When followed by the चङ्-प्रत्यय, a verb root that have not yet undergone द्वित्वम् undergoes द्वित्वम्.

Kashika

Up

index: 6.1.11 sutra: चङि


चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगम् द्वे भवतः। अपीपचत्। अपीपठत्। आटिटत्। आशिशत्। आर्दिदत्। पचादीनां ण्यनतानाम् चङि कृते णिलोपः, उपधाह्रस्वत्वं, द्विर्वचनम् इत्येषां कार्याणां प्रवृत्तिक्रमः। तथा च सन्वल्लघुनि चङ्परे इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान् न प्रतिषिध्यते। यो ह्रनादिष्टादचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावो भवति। न च अस्मिन् कार्याणां क्रमेणानिष्टादचः पूर्वोऽभ्यासो भवतीति। आटिटतिति द्विर्वचनेऽचि 1.1.59 इति स्थानिवद्भावात् द्वितीयस्य एकाचः द्विर्वचनं भवति।

Siddhanta Kaumudi

Up

index: 6.1.11 sutra: चङि


चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.11 sutra: चङि


चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य॥

Neelesh Sanskrit Detailed

Up

index: 6.1.11 sutra: चङि


'चङ्' इति कश्चन प्रत्ययः । लुङ्-लकारस्य विषये च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणे कृते अस्य विकरणस्य णिश्रिद्रुस्रुभ्यः कर्तरि चङ् 3.1.48 इत्यनेन ण्यन्त-धातूनाम् विषये, तथा च श्रि, द्रु, स्रु, इत्येतेषाम् विषये चङ्-आदेशः भवति । अस्मिन् आदेशे परे अङ्गस्य द्वित्वं कृतम् नास्ति चेत् अनेन सूत्रेण द्वित्वं विधीयते । यथा, कृ धातोः णिच्-प्रत्यये परे 'कारि' इति आतिदेशिकः धातुः सिद्ध्यति । अस्य धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् जायते -

कारि + लुङ् [लुङ्3.2.110 इति लुङ्]

→ कारि च्लि ल् [च्लि लुङि 3.1.43 इति विकरणप्रत्ययः च्लि]

→ कारि चङ् ल् [णिश्रिद्रुस्रुभ्यः कर्तरि चङ् 3.1.48 इत्यनेन ण्यन्त-धातूनाम् विषये च्लि-इत्यस्य चङ्-आदेशः]

→ कारि अ ल् [इत्संज्ञालोपः]

→ कार् कारि अ ल् [चङ्-आदेशे परे चङि 6.1.11 इत्यनेन धातोः द्वित्वम् । एकाचो द्वे प्रथमस्य 6.1.1 इत्यनेन 'कार्' इति प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति ।]

→ का कारि अ ल् [हलादि शेषः 7.4.60 इति अभ्यासस्य रेफलोपः]

→ क कारि अ ल् [ह्रस्वः 7.4.59 इति ह्रस्वः]

→ कि कारि अ ल् [सन्यतः 7.4.79 इति अभ्यासस्य इकारः]

→ की कारि अ ल् [दीर्घो लघोः 7.4.94 इति अभ्यासस्य लघुवर्णस्य दीर्घः]

→ ची कारि अ ल् [कुहोश्चुः 7.4.62 इति अभ्यासस्य ककारस्य चकारः]

→ अट् ची कारि अ ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ ची करि अ ल् [णौ चङ्युपधायाः ह्रस्वः 7.4.1 इति उपधाह्रस्वः]

→ अ ची कर् अ ल् [णेरनिटि 6.4.51 इति इकारलोपः]

→ अ ची कर् अ तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ ची कर् अ त् [इतश्च 3.4.100 इति इकारलोपः]

→ अचीकरत्

ज्ञातव्यम् - ण्यन्ताः धातवः इत्युक्ते ते धातवः येषामन्ते 'णि' प्रत्ययः अस्ति । 'णि' इत्यनेन णिङ् तथा णिच् एतौ द्वौ प्रत्ययौ स्वीक्रियेते ।

Balamanorama

Up

index: 6.1.11 sutra: चङि


श्लौ - शेषं पूरयति — धातोद्र्वे स्त इति ।एकाचो द्वे॑इत्यतोलिटि धातो॑इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह — जुहोतीति । यणिति । उवङपवाद इत्यर्थः ।

Padamanjari

Up

index: 6.1.11 sutra: चङि


एषां कार्याणां प्रवृत्तिक्रम इति। एतच्च ठचः परस्मिन्ऽ इत्यत्रोपपादितम्, तत एवावधातव्यम्। न केवलं न्याप्यत्वादयं क्रम आश्रीयते, किन्तु प्रयोजनमप्यनन्यथासिद्धमस्तीत्याह - यथा हीति। ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यत इति।'ह्रस्वस्य स्थानिवद्भावात्प्रतिषिध्यते' इति यतन्म भवति, स्थानिवद्भावाभावादित्यर्थः। कथं पुनरस्मिन् कार्यक्रमे सति सथानिवद्भावो न भवति? इत्यत आह - अनादिष्टाचेति। [करणे हेतौ?ट्। ठचः परस्मिन्ऽ इत्यत्र योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवतीति सिद्धान्तः स्थापितः। न चास्मिन् क्रमे सत्यनादिष्टादचः पूर्वोऽभ्यासो भवति, किं तर्हि? आदिष्टादेव; ह्रस्वत्वे कृतेऽभ्यासोपजननात्। तेन तस्य विधौ कर्तव्ये ह्रस्वस्त स्थानिवद्भावो न भवतीति लघुत्वानिवृतेः सन्वद्भावो न व्याहन्येत। यदि तु द्विर्वचने कृते ह्रस्वः क्रियते, तर्ह्यनादिष्टादचः पूर्वोऽभ्यासः स्यात्, ततश्च तस्य स्थावनिवद्भावः स्यादेव विधौ, ततश्च दीर्घत्वाल्लघुसंज्ञाया अभावात्सन्वद्भावो न स्यात्। क्व तर्हि स्याद्? अशीशमदित्यादौ। अत्र हि णावेव णितां ह्रस्वो विधीयते। यदि तर्ह्ययं कार्यक्रमः, आटिटदित्यादऐ द्वितीयस्यैकाचष्टिशब्दस्य द्विर्वचनं न प्राप्नोति ? अत्राह - आटिटदित्यादि।'श्लुचङेः' इत्येकयोग एव कर्तव्ये योगविभागो वैचित्र्यार्थः ॥