5-1-72 पारायणतुरायणचन्द्रायणं वर्तयति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत्
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
'तत् पारायण-तुरायण-चान्द्रायणम् वर्तयति' (इति) समर्थानां प्रथमात् परः ठञ् प्रत्ययः
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
'वर्तयति' अस्मिन् अर्थे द्वितीयासमर्थेभ्यः 'पारायण', 'तुरायण', 'चान्द्रायण' शब्देभ्यः ठञ्-प्रत्ययः विधीयते ।
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
समर्थविभक्तिरनुवर्तते। अर्हतीति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्तयति अधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी।
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
॥ अथ तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम् ॥अतः परं ठञेव ॥
पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
'पारायण', 'तुरायण' तथा 'चान्द्रायण' एते त्रयः शब्दाः अस्मिन् सूत्रे उक्ताः सन्ति । एतेभ्यः 'वर्तयति' (करोति / conducts) इत्यस्मिन् अर्थे औत्सर्गिकः ठञ्-प्रत्ययः विधीयते ।
शब्दानामर्थाः आदौ पश्यामः -
पारायण - वेदस्य प्रारम्भात् आरभ्य अन्तपर्यन्तम् क्रमेण अध्ययनम् । The process of studying a वेद from beginning all the way to the end.
तुरायण - वर्षस्य अन्ते क्रियमाणः कश्चन यज्ञविशेषः । A specific type of यज्ञ that is conducted at the end of the year. ।
3.चान्द्रायण - काचन विशिष्टा भोजनपद्धतिः यस्याम् चन्द्रस्य कलामनुसृत्य भोजनस्य मात्रा निर्धार्यते । प्रायः तपस्विनः जनाः एतादृशमाचरणम् कुर्वन्ति, अतः अयम् कश्चन तपविशेषः अस्ति इत्यपि उच्यते । A specific technique of eating / fasting where the amount of food consumed on any particular day depends on the phase of moon on that day. Thus, for fifteen days, the amount gradually increases, and then for next fifteen days it gradually decreases, finally resulting in a complete fast on the new-moon day.
एतेभ्यः शब्देभ्यः 'वर्तयति' (= करोति / executes / conducts) अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । यथा -
पारायणम् वर्तयति सः पारायणिकः छात्रः । अयम् शब्दः केवलं छात्रस्य निर्देशम् कर्तुम् प्रयुज्यते, न हि गुरोः - यतः अध्ययनक्रियां शिष्यः करोति, न हि गुरुः ।
तुरायणम् वर्तयति सः तौरायणिकः यजमानः । अयम् शब्दः केवलं यजमानस्य निर्देशार्थम् एव प्रयुज्यते, न हि ऋत्विजः
/ पुरोहितस्य ; यतः यद्यपि यज्ञस्य कर्ता ऋत्विज् / पुरोहितः अस्ति, तथापि सः धनम् स्वीकृत्य यज्ञं कारयति, अतश्च यज्ञस्य फलम् तु यजमानाय एव गच्छति ।
स्मर्तव्यम् - असमासे निष्कादिभ्यः 5.1.21 इत्यत्र निर्दिष्टेन <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन अत्र सङ्ख्यापूर्वपदानां विषये तदन्तविधिः अपि इष्यते । यथा - द्वे पारायणे वर्तयति सः द्वैपारायणिकः छात्रः । पञ्च तुरायणानि वर्तयति सः पाञ्चतुरायणिकः यजमानः ।
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
पारायणतुरायणचान्द्रायणं वर्तयति - अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारो निरूप्यते — अतः परं ठञेवेति । आर्हीयेष्वर्थेषु प्राग्वतीयठञपवादा आर्हीयाष्ठगादयः । आर्हीयार्थेषु निरूपितेषु तत ऊध्र्वं ठगादिप्रत्ययानामनुवृत्तेरसम्भवात्प्राग्वतीयष्ठञेवानुवर्तत इत्यर्थः । पारायण ।द्वितीयान्तेभ्यः पारायणादिशब्देभ्यो वर्तयतीत्यर्थे ठञ्स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं — वेदाध्ययनम् । तद्वर्तयति=आवर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नायं प्रत्ययः, अनभिधानादिति भावः । तौरायणिको यजमान इति । ऋत्विजिनायं प्रत्ययः, अनभिधानादिति भावः । चान्द्रायणिक इति । चान्द्रायणं कृच्छ्रविशेषः ।
index: 5.1.72 sutra: पारायणतुरायणचान्द्रायणं वर्तयति
पारायणमुआदित आरभ्यान्तादविच्छेदेन वेदाध्ययनम्, तुरायणमुसंवत्सरसाध्यो इविर्यज्ञविशेषः, चान्द्रायणमुतपोविशेषः, वर्तनमुनिष्पादनम्। तत्र पारायणं गुरुणा शिष्येण च निर्वर्त्यते; अन्यतरासन्निधावध्ययनक्रियाया अनिष्पादनात्; शिष्य एव त्विष्यते। तथा तुरायणमुभौ वर्तयतः - ऋत्विग्यमानश्च; ऋत्विक् चरुपुरोडाशादि निर्वर्तयति, यजमानो देवतोद्देशेन द्रव्यं त्वजति; यजमान एव त्विष्यते। उभयत्र कस्मान्त भवति ? अनबिधानात् ॥