बहुव्रीहेरूधसो ङीष्

4-1-25 बहुव्रीहेः ऊधसः ङीष् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Kashika

Up

index: 4.1.25 sutra: बहुव्रीहेरूधसो ङीष्


ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। ऊधसोऽनङ् 5.4.131 इति समासान्ते कृते अनो बहुव्रीहेः 4.1.12 इति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेः इति किम्? प्राप्ता ऊधः प्राप्तोधाः। अन उपधालोपिनोन्यतरस्याम् 4.1.28 इत्यस्य अपि ङीपोऽयमुत्तरत्र अनुवृत्तेर्बाधक इष्यते। समासान्तश्च स्त्रियाम् एव। इह न भवति, महोधाः पर्जन्यः इति।

Siddhanta Kaumudi

Up

index: 4.1.25 sutra: बहुव्रीहेरूधसो ङीष्


ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ ।<!स्त्रियाम् !> (वार्तिकम्) ॥ इत्युपसङ्ख्यानात् ॥

Balamanorama

Up

index: 4.1.25 sutra: बहुव्रीहेरूधसो ङीष्


बहुव्रीहेरूधसो ङीष् - बहुव्रीहेः । 'ऊधस' इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह — ऊधोऽन्तादिति । कुण्डोध्नीति । अनङि कृते ङीषि 'अल्लोपोऽनः' इति भावः ।ऊधस्तु क्लीबमापीन॑मित्यमरः । ङीष्विधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधोयस्येति विग्रहः । नपुंसकत्वस्फोरणायधैनुक॑मिति विशेष्यम् । धेनूनां समूह इत्यर्थः ।अचित्तहस्तिधेनोष्ठक् । 'इसुसुक्तान्तात्कः'आदिवृद्धिः, क्लीबत्वं लोकात् । अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः । ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौस्त्रिया॑मित्यभावादित्यत आह — तद्विधाविति । ऊधसोऽनङ्विधौस्त्रिया॑मित्युपसङ्ख्यानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहेप्राप्तापन्ने च द्वितीयये॑ति समासेप्राप्तोधाः॑ ।

Padamanjari

Up

index: 4.1.25 sutra: बहुव्रीहेरूधसो ङीष्


ठूधसोऽनङ्ऽ इति । समासान्ते कृत इति समासार्थादुतरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल7णमेततत् । ठनो बहुव्रीहेःऽ,'डाबुभाभ्याभन्यतरस्याम्' इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि ठल्लोपोऽनःऽ इत्यकारलोपः । प्राप्तोधा इति ।'प्राप्तापन्ने च द्वितीयया' इति तत्पुरुषः, ठत्वसन्तस्यऽ इति दीर्घः । अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृतौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष् बाधकः स्यात्, न ठन उपधालोपिनःऽ इत्यस्य ङीपः । ननु च'डाबुभाभ्याम्' इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, ठन उपधालोपिनःऽ इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन ठुपधालोपिनःऽ इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष् नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष् भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्,'धनुषो' नङ्ऽ इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? ठन उपधालोपिनःऽ इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा ठूधसोऽनङ्ऽ इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह - समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः - अयवकः अव्रीहिकः, ङीषस्तु - विभाषा कप्, यदा न कप् सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप् स्यात् ॥