डाबुभाभ्यामन्यतरस्याम्

4-1-13 डाप् उभाभ्याम् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् मनः अनः बहुव्रीहेः

Kashika

Up

index: 4.1.13 sutra: डाबुभाभ्यामन्यतरस्याम्


डाप् प्रत्ययो भवति उभाभ्यां मन्नन्तात् प्रातिपदिकातनन्ताच् च बहुव्रीहेरन्यतरस्याम्। पामा, पामे, पामाः। सीमा, सीमे, सीमाः। न च भवति। पामानः। सीमानः। बहुव्रीहौ बहुराजा, बहुराजे, बहुराजाः। बहुतक्षा, बहुतक्षे, बहुतक्षाः। न च भवति। बहुराजानः। बहुतक्षाणः। अन्यतरस्यांग्रहणं किमर्थम्? बहुव्रीहौ, वनो र च 4.1.7 इत्यस्य अपि विकओपो यथा यात्। बहुधीवा, बहुधीवरी। बहुपीवा, बहुपीवरी।

Siddhanta Kaumudi

Up

index: 4.1.13 sutra: डाबुभाभ्यामन्यतरस्याम्


सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥

Balamanorama

Up

index: 4.1.13 sutra: डाबुभाभ्यामन्यतरस्याम्


डाबुभाभ्यामन्यतरस्याम् - डाबुभाभ्याम् ।उभाभ्या॑मित्येतद्व्याचष्टे — सूत्रद्वयोपात्ताभ्यामिति । 'मन' इति 'अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तान्मन्नादन्नन्तबहुव्रीहेश्चेत्यर्थः । नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम् । नच तदभावे डाब्नित्यः स्यादिति वाच्यं, डापो नित्यत्वे तेनैव ङीपो निवृत्तिसंभवेन ङीब्निषेधवैयथ्र्यात् । एवञ्च ङीप्निषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धेरन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति केचित् । भाष्ये तुअन्यतरस्या॑मिति योगविभागमाश्रित्य 'बहुव्रूहौ' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दाड्डापि टिलोपे सीमाशब्दात्सोर्हल्ङ्यादिलोपः । डाबभावपक्षेऽपि 'मनः' इति ङीब्निषेधे सौसीमे॑त्येव राजवद्रूपम् । तर्हि डाब्विधेः किं फलमित्यत आह-सीमे सीमानाविति । मन्नन्तविषये उदाहरणान्तरमाह-दामेति । दाधातोरौणादिको मनिन् ।हिरण्मयं दाम दक्षिणा॑ इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह-न पुंसीति । दामन्शब्दः पुंसि न, किंतु स्त्रीनपुंसकयोरित्यर्थः,निषिद्धलिङ्गं शेषार्थ॑मिति परिभाषितत्वात् । अन्नन्तबहुव्रीहेरुदाहरति-बहुयडज्वेति । बहवो यज्वानो यस्या इति विग्रहः । डापि टिलोपे बहुयज्वाशब्दात्सोर्हल्ङ्यादिलोपः । ङीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह-बहुयज्वे बहुयज्वानाविति । शसि-बहुयज्वनः । अत्राऽल्लोपस्तु न भवति,न संयोगाद्वमन्ता॑दिति निषेधात् । अत एव 'अन उपदालोपिनः' इत्यस्य नायं विषयः ।

Padamanjari

Up

index: 4.1.13 sutra: डाबुभाभ्यामन्यतरस्याम्


अन्तरस्यांग्रहणं किमिति । डापा मुक्ते प्रतिषेधो यथा स्यादित्येवमर्थं तावदेतन्न कर्तव्यम्, कथम् ? डाबुप्युच्यते, प्रतिषेधोऽपि तावुभौ वचनाद्भविष्यतः । यदि हि नकारान्तस्य श्रवणं न स्यात्, तदा डापैवापवादेन ङीपो बाधात् प्रतिषेधोऽनर्थकः स्यात् । अथ डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यादित्येवमर्थमन्यतरस्यांग्रहणम् ? तदपि न; बहुराज्ञीत्यादौ ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेनैव ङीपः सिद्धत्वात् । यत्र तर्हि तेन न सिद्धयति - अतिशर्मेत्यादौ, तदर्थमेतत्स्यात् ? यद्येवम्, अनेनैवोपधालोपिनोऽपि सिद्धत्वाद् ठन उपधालोपिनःऽ इत्येतदनर्थकं स्यात् । एवं तर्हि तदन्यतरस्यां ग्रहणं न करिष्यामीतिदमन्यतरस्यांग्रहणं क्रियते, कथम् ? अनेनैवान्यतरस्यांग्रहणेनोपधालोपिनोऽनुपधालोपिनश्च ङीपि प्रापिते सति ठन उपधालोपिनःऽ इत्येतावदपि क्रियमाणं नियमार्थं भविष्यति - अनो बहुव्रीहेर्यन् ङीब्विधानं तदुपधालोपिन एवेति, ततश्च तदन्यतरस्यांग्रहणं न कर्तव्यं भवति ? तदवश्यं कर्तव्यम्, असति हि तस्मिन्ननेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्राद् डाप्प्रतिषेधङीप्सु त्रिष्वपि प्राप्तेषूपधालोपिनो डाप्प्रतिषेधौ बाधित्वा नित्यं ङीबेव यथा स्यादित्येवमर्थं तत्स्यात् । अतस्तदवश्यं कर्तव्यम्, इदं तु न कर्तव्यमिति प्रश्नः । परिहरति - बहुव्रीहाविति । अयमभिप्रायः - डाप्प्रतिषेधाभ्या मुक्ते ङीबपि यथा स्यादित्येवमर्थमिदं तावदन्यतरस्याग्रहणम् । न च ठन उपधालोपिनःऽ इत्यस्य वैयर्थ्यम् ; नियमार्थत्वात् - अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति । तेन सुपर्वा, सुशर्मेत्यादावनेनान्यतरस्यांग्रहणेन प्रापितो ङीब् न भवति, बहुराज्ञीत्यादावेव तु भवति । नन्वेवमिदमन्यतरस्यांग्रहणं मा भूत्, ठन उपधालोपिनःऽ इत्येतदेव विध्यर्थमस्तु, को वा विशेषः ? अनेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्रान् ङीपि प्रापिते तन्नियमार्थं स्याद्, असति वास्मिन् डाप्प्रतिषेधयोरेव प्राप्तयोरुपधालोपिनोऽप्राप्तो ङीप् पक्षे विधीयते इति ? अयमस्ति विशेषः - अस्मिन्नन्यतरस्यांग्रहणे सति डाप्प्रतिषेधाभ्यां मुक्ते स्वेन स्वेन सास्त्रेण ङीब् भवन् वन्नन्तेषु'वनो र च' इत्यनेनैव भवतीति बहुधीवरीत्यादौ रेफोऽपि भवति । एवमनेन वन्नन्तादुपधालोपिनोऽनुपदालोपिनश्च बहुव्रीहेर्बहुधीवन्सुपर्वन्नित्यादेर्ङीब्रेफयोः प्रापितयोरन्यत्र बहुराजन्सुशर्मन्नित्यादौ केवले ङीपि प्रापिते सतिठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्येतन्नियमार्थं भवति, तेन च नियमेन सुशर्मेत्यादौ ङीब् व्यावर्त्यते । सुपर्वेत्यादौ ङीपि व्यावर्तिते तत्सन्नियोगशिष्टत्वाद्रेफोऽपि न भवति । बहुराज्ञीत्यादौ तु यथाप्राप्तो ङीबवस्थितः, बहुधीवरीत्यादौ च'वनो र च' इत्यनेन प्राप्तौ ङीब्रेफाववस्थिताविति सर्वमिष्ट्ंअ सिध्यति । असति त्वस्मिन्, तस्मिंश्च विध्यर्थेऽपूर्व एव ङीप् तेन विधीयत इति वन्नन्ते बहुव्रीहौ ठृन्नेभ्यो ङीप्ऽ इत्येतत्सन्नियुक्तं'वनो र च' इत्येतन्न प्रवर्तेतेति केवले ङीपि सति बहुधीव्नीति स्यात् । अतः ठन उपधालोपिनःऽ इत्यतन्नियमार्थं यथा स्यात्स्वतन्त्रो विधिर्मा भूदित्येवमर्थमिहान्यतरस्यांग्रहणं क्रियत इति । तदिदम् ठन उपधालोपिनःऽ इत्यत्र वृत्तिकारः स्पष्टयिष्यति । यद्यनेनान्यतरस्यांग्रहणेन पक्षे ङीबपि प्राप्यते दामेत्यादौ मन्नन्तादपि प्राप्नोति ? नैष दोषः; योगविभागः क्रियते - डाबुभाभ्यां भवति, ततः ठन्यतरस्याम्;ऽ ठनो बरुव्रीहेःऽ इत्येव वर्ते,'मनः' इति निवृतम् ॥