अन उपधालोपिनोन्यतरस्याम्

4-1-28 अनः उप्धालोपिनः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् बहुव्रीहेः

Kashika

Up

index: 4.1.28 sutra: अन उपधालोपिनोन्यतरस्याम्


बहुव्रीहेरित्येव। अन्नन्तो यो बहुव्रीहिः उपधालोपी, तस्मादन्यतरस्यां ङीप् प्रत्ययो भवति। ङीपा मुक्ते ङाप्प्रतिषेधौ भवतः। किमर्थं तर्हि इदमुच्यते, ननु सिद्धा एव डाप्प्रतिषेधङीपः? अनुपधालोपिनः ङीप्प्रतिषेधार्थं वचनम्। बहुराजा, बहुराज्ञी, बहुराजे। बहुतक्षा, बहुतक्ष्णी, बहुतक्षे। अनः इति किम्? बहुमत्स्या। उपधालोपिनः इति किम्? सुपर्वा, सुपर्वे, सुपर्वाः। सुपर्वाणौ, सुपर्वाणः। डाप्प्रतिषेधावेव अत्र भवतः।

Siddhanta Kaumudi

Up

index: 4.1.28 sutra: अन उपधालोपिनोन्यतरस्याम्


अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डाब्निषेधौ । बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ ॥

Balamanorama

Up

index: 4.1.28 sutra: अन उपधालोपिनोन्यतरस्याम्


अन उपधालोपिनोन्यतरस्याम् - अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन्शब्दात्अनो बहुव्रीहे॑रिति ङीब्निषेधेडाबुभाभ्या॑मिति डापि च नान्तत्वमाकारान्तत्वं च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते-अन उपधा । इदं सूत्रं नात्र प्रकरणे पठितम्, किंतुदामहायनान्ताच्चे॑त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम् ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहेरित्यनुवर्तते, किंतुदामहायनान्ताच्चे॑त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम् ।बहुव्रीहेरूधसो ङी॑षित्यतो बहुव्रीहेरित्यनुवर्तते,संख्याव्ययादेर्ङी वित्यतो ङीबिति च । प्रातिपदिकादित्यदिकृतमन इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — अन्नन्तादित्यादिना । पक्षे डाब्ङीब्निषेधाविति । कदाचिन्ङीब्निषेधः, कदाचिड्डाप्येत्यर्थः । अन्यतरस्याङ्ग्रहणस्य प्रयोजनमिदम् । अकृतेऽत्वन्यतरस्याङ्ग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्यअनो बहुव्रीहे॑रिति ङीप्प्रतिषेधस्यडाबुभाभ्या॑मिति डापश्च बहुराजन्शब्दादावुपधालोपिन्यनवकाशेन ङीपा बाधः स्यात् । बहुराज्ञीति । ङीपि अल्लोपे सोर्हल्ङ्यादिलोप इति भावः । बहुराजेति । डापि ङीब्निषेधे च सौ रूपम् । बहुराज्ञ्याविति । ङीप्पक्षे औङि यण् । बह#उराजे इति । डाप्पक्षे औङि रूपम् । बहुराजानाविति ष । ङीब्निषेधे औङि रूपम् ।

Padamanjari

Up

index: 4.1.28 sutra: अन उपधालोपिनोन्यतरस्याम्


इति परत उपधालोपे यस्य सम्भवति स उपधालोपी । ननु सिद्धा एवेत्यादि । एतच्च'डाबुभाभ्याम्' इत्यत्रैव व्याख्यातम् । अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनमिति । अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेत्येवं नियमार्थमित्यर्थः । अस्य च नियमस्यानुपधालोपिनो ङीब्निवृत्तिः फलमिति फलतः प्रतिषेधवाचो युक्तिः । बहुराजे इति । ठौङ् आपःऽ इति शीभावः । द्विवचननिर्देशो डापोऽभिव्यक्तये; एववचने डाप्प्रतिषेधयो रूपस्य तुल्यवात् । बहुमत्स्येति ।'सूर्यतिष्यागस्त्य' इत्यादिना उपधालोपविधानादुपधालोप्येष बहुव्रीहिः । सुपर्वेति ।'न संयोगाद्वमन्तात्' इति निषेधान्नायमुपधालोपी ॥