द्व्यन्तरुपसर्गेभ्योऽप ईत्

6-3-97 द्व्यन्तरुपसर्गेभ्यः अपः ईत् उत्तरपदे

Kashika

Up

index: 6.3.97 sutra: द्व्यन्तरुपसर्गेभ्योऽप ईत्


द्वि अन्तरित्येताभ्यां उपसर्गाच् च उत्तरस्य अपित्येतस्य ईकारादेशो भवति। द्वीपम्। अन्तरीपम्। उपसर्गात् नीपम्। वीपम्। समीपम्। समाप ईत्वे प्रतिषेधो वक्तव्यः। समापं नाम देवयजनम्। अपर आह ईत्वमनवर्णादिति वक्तव्यम्। इह मा भूत्, प्रापम्, परापम्। अप्शब्दं प्रति क्रिययोगाभावातुपसर्गग्रहणं प्राद्युपलक्षणार्थम्।

Siddhanta Kaumudi

Up

index: 6.3.97 sutra: द्व्यन्तरुपसर्गेभ्योऽप ईत्


अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी ।<!अवर्णान्ताद्वा !> (वार्तिकम्) ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥

Balamanorama

Up

index: 6.3.97 sutra: द्व्यन्तरुपसर्गेभ्योऽप ईत्


द्व्यन्तरुपसर्गेभ्योऽप ईत् - द्व्यन्तरुप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर् उपसर्ग-एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याऽप्शब्दस्येत्यर्थः । ईत्स्यादिति ।आदेः परस्ये॑ति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोः पार्सयोर्गता आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो बहुव्रीहिः । अकारप्रत्ययः,ईत्त्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्तीपमिति । प्रतिकूला आपो यस्मिन्निति विग्रहः । उपसर्गात्परत्वादीत्त्वम् । समीपमिति । सङ्गता आपो यस्मिन्निति विग्रहः । उपसर्गात्परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात्परत्वाऽभावादीत्त्वं नेति भावः । देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञभूमिः । 'समाप' इति पुंस्त्वं छान्दसम् । भाष्ये तुसमाप ईत्त्वं ने॑त्युक्त्वा समापं नाम देवयजनमित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः,समीपसमृद्धी॑ति निर्देशात्,समीप॑मिति भाष्ये उदाहरणाच्च । स्वविति । शोभना आपो यस्येति विग्रहः ।न पूजना॑दिति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्त्वं न । स्वपी इति । प्रथम#आद्विवचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात्परस्याऽपस्य ईत्त्वं वा वक्तव्यमित्यर्थः । प्रेपं प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपं परापमिति । परागता आपो यस्येति विग्रहः ।

Padamanjari

Up

index: 6.3.97 sutra: द्व्यन्तरुपसर्गेभ्योऽप ईत्


उदाहरणेषु द्विर्गता आपोऽस्मिन्नित्यादिविग्रहः, ऋक्पूब्धूः इत्यकारः समासान्तः । समापं नामेति । ईत्वे प्रतिषिद्वे अन्येषामपि दृश्यते इत्यकारस्य दीर्घः । अपर आह - समशब्दस्यात्र प्रयोगः, समा आपोऽस्मिन्निति समाप इति । अप्शब्दं प्रतीत्यादि । इह यत्क्रिंयायुक्ताः प्रादयस्तं तेषामुपसर्गत्वम्, अप्शब्दश्च न क्रियावचनः, तस्माद्यस्य प्रादेरन्यत्रोपसर्गत्वं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते ॥