पचो वः

8-2-52 पचः वः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Kashika

Up

index: 8.2.52 sutra: पचो वः


पचेः धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति । पक्वः । पक्ववान् ॥

Siddhanta Kaumudi

Up

index: 8.2.52 sutra: पचो वः


पक्वः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.52 sutra: पचो वः


पक्वः॥ क्षै क्षये॥

Balamanorama

Up

index: 8.2.52 sutra: पचो वः


पचो वः - पचो वः । पचेः परस्य निष्टातस्य वः स्यादित्यर्थः । पक्व इति । वत्वस्याऽसिद्धत्वात्कुत्वम् ।