इणो यण्

6-4-81 इणः यण् असिद्धवत् अत्र आभात् अचि

Sampurna sutra

Up

index: 6.4.81 sutra: इणो यण्


इणः अङ्गस्य अचि यण्

Neelesh Sanskrit Brief

Up

index: 6.4.81 sutra: इणो यण्


'इण्'-धातोः अङ्गस्य अच्-वर्णे परे यणादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.81 sutra: इणो यण्


The verb root इण् gets a यणादेश when followed by an अच् letter.

Kashika

Up

index: 6.4.81 sutra: इणो यण्


इणोऽङ्गस्य यणादेशो भवति अचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवदोऽयम्। मध्येऽपवदाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः।

Siddhanta Kaumudi

Up

index: 6.4.81 sutra: इणो यण्


अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.81 sutra: इणो यण्


अजादौ प्रत्यये परे। यन्ति॥

Neelesh Sanskrit Detailed

Up

index: 6.4.81 sutra: इणो यण्


'इण्' (गतौ) इति अदादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6.4.77 इत्यनेन इयङ्-आदेशे प्राप्ते अपवादत्वेन इकारस्य यणादेशः यकारः भवति । यथा -

  1. इण्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -

इ + लट् [वर्तमाने लट् 3.2.123]

→ इ + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]

→ इ + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]

→ इ + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-विकरणस्य लुक् ]

→ इ + अन्ति [झोऽन्तः 7.1.3 इति अन्त्यादेशः]

→ य् + अन्ति [इणो यण् 6.4.81 इति यणादेशः]

→ यन्ति

  1. इण्-धातोः लङ्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -

इ + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ आट् + इ + ल् [आडजादीनाम् 6.4.72 इति आडागमः]

→ आ + इ + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]

→ आ + इ + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]

→ आ + इ + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-विकरणस्य लुक् ]

→ आ + इ + अन्ति [झोऽन्तः 7.1.3 इति अन्त्यादेशः]

→ आ + इ + अन्त् [इतश्च 3.4.100 इति इकारलोपः]

→ आ + य् + अन्त् [इणो यण् 6.4.81 इति इकारस्य यणादेशः]

→ आयन् [संयोगान्तस्य लोपः 8.2.7 इति तकारलोपः]

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे इकारस्य 'यण्' भवति इत्युक्तमस्ति । वस्तुतः यण्-प्रत्याहारे चत्वारः वर्णाः आगच्छन्ति । परन्तु स्थानसाधर्म्यात् इकारस्य यकारः एव भवति ।

  2. <ऽमध्येऽपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्ऽ> अनया परिभाषया अयम् यणादेशः केवलं इयङ्-इत्यस्यैव अपवादरूपेण आगच्छति, गुण-वृद्धेः अपवादत्वेन न । यथा, इण्-धातोः ण्वुल्-प्रत्यये परे -

इ + ण्वुल् [ण्वुल्तृचौ 3.1.133 इति ण्वुल्]

→ इ + अक [युवोरनाकौ 7.1.1 इति 'अक' आदेशः]

→ ऐ + अक [इणो यण् 6.4.81 इति इकारस्य यणादेशे प्राप्ते, परत्वात् अचो ञ्णिति 7.2.115 इति वृद्धिः]

→ आयक [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

अत्र वृद्धि-आदेशः यणादेशम् परत्वात् बाधते ।

Balamanorama

Up

index: 6.4.81 sutra: इणो यण्


इणो यण् - इणो यण् ।अचि श्नुधातु॑इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — अजादौ प्रत्यये परे इति । इयङोऽपवाद इति । इयङि प्राप्ते एव तदारम्भादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथा — अयनम् । आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः । इयायेति । द्वित्वे सति उत्तरखण्डवृद्धावायादेशे 'अभ्यासस्याऽसवर्णे' इतीयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थितेइणो य॑णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते -

Padamanjari

Up

index: 6.4.81 sutra: इणो यण्


अत्र सूत्रार्थकथनानन्तरं क्वचित्पठ।ल्ते - अन्तरङ्गत्वात् इको यणचि इति सिद्धे समानाश्रये वार्णादाङ्गं बलीयः इति ज्ञापनार्थ वचनम् इति, तदयुक्तम् इयङदेशापवादोऽयम् इति वक्ष्यति, तत्कथमियङ्विषये यण्प्रवर्तते । इयङदेशापवादोऽयमिति । इयङ्गादेशस्यैवापवाद इत्यर्थः । कुतः इत्याह मध्येऽपवादा इति । एवं सति यदिष्ट्ंअ सिद्धम्, तद्दर्शयति - गुथणवृद्धिभ्यमिति । यदि तु नाप्राप्ते विध्यन्तरे आरम्भात्सर्वमेव विध्यन्तरं यण्बाधेत, गुणवृद्धिवषयेऽपि स्यत् । अथ इणो न इत्येव कस्मान्नोक्तम् इयङदेशे हि एप्रतिषिद्धे इको यणचि इत्येव यणभविष्यति अहो सूक्ष्मदर्शी देवानांपियः, यदिदमपि न दृष्टम् - ईयिव, ईयिम, कर्मणि ईयिरे, अत्रेयङ् प्रितिषिद्धे सर्वर्णंदीर्घः स्यात् । तस्माद्यणेव विधेयः ॥