प्राचां ष्फ तद्धितः

4-1-17 प्राचां ष्फ तद्धितः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् यञः च

Kashika

Up

index: 4.1.17 sutra: प्राचां ष्फ तद्धितः


यञः इत्येव। प्राचामाचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेन इह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम् गार्गी। वात्सी। सर्वत्रग्रहणमुत्तरसूत्रादिह अपकृष्यते बाधकबाधनार्थम्। आवट्यात् चापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी।

Siddhanta Kaumudi

Up

index: 4.1.17 sutra: प्राचां ष्फ तद्धितः


यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.17 sutra: प्राचां ष्फ तद्धितः


यञन्तात् ष्फो वा स्यात्स च तद्धितः॥

Balamanorama

Up

index: 4.1.17 sutra: प्राचां ष्फ तद्धितः


प्राचां ष्फ तद्धितः - प्राचां ष्फ तद्धितः । 'यञ' इत्यनुवर्तते, स्त्रियामित्यदिकृतम् । 'ष्पे' ति लुप्तप्रथमाकम् । तदाह — यञ्न्तादिति ।

Padamanjari

Up

index: 4.1.17 sutra: प्राचां ष्फ तद्धितः


षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह - प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्, पित्करणसामर्थ्यात्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत् । सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद् उतरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव'प्राचाम्' इत्यस्य निवृतौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति - सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट।लच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट।लच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च'षाच्च यञः' इति चाब्विषयेऽपि प्राचां ष्फ एव भवति - शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ॥