4-1-17 प्राचां ष्फ तद्धितः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् यञः च
index: 4.1.17 sutra: प्राचां ष्फ तद्धितः
यञः इत्येव। प्राचामाचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेन इह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम् गार्गी। वात्सी। सर्वत्रग्रहणमुत्तरसूत्रादिह अपकृष्यते बाधकबाधनार्थम्। आवट्यात् चापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी।
index: 4.1.17 sutra: प्राचां ष्फ तद्धितः
यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥
index: 4.1.17 sutra: प्राचां ष्फ तद्धितः
यञन्तात् ष्फो वा स्यात्स च तद्धितः॥
index: 4.1.17 sutra: प्राचां ष्फ तद्धितः
प्राचां ष्फ तद्धितः - प्राचां ष्फ तद्धितः । 'यञ' इत्यनुवर्तते, स्त्रियामित्यदिकृतम् । 'ष्पे' ति लुप्तप्रथमाकम् । तदाह — यञ्न्तादिति ।
index: 4.1.17 sutra: प्राचां ष्फ तद्धितः
षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह - प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्, पित्करणसामर्थ्यात्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत् । सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद् उतरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव'प्राचाम्' इत्यस्य निवृतौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति - सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट।लच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट।लच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च'षाच्च यञः' इति चाब्विषयेऽपि प्राचां ष्फ एव भवति - शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ॥