4-1-75 आवट्यात् च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् चाप्
index: 4.1.75 sutra: आवट्याच्च
अवटशब्दो गर्गादिः, तस्माद् यञि कृते ङीपि प्राप्ते वचनम् एतत्। आवट्याच् च स्त्रियां चाप् प्रत्ययो भवति। आवट्या प्राचां ष्फ एव, सर्वत्र ग्रहणात्। आवट्यायनी।
index: 4.1.75 sutra: आवट्याच्च
अस्माच्चाप् स्यात् । यञश्च <{SK471}> इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥
index: 4.1.75 sutra: आवट्याच्च
आवट्याच्च - आवटआच्च । ननु कथमवयशब्दस्यापत्यमित्यर्थे यञन्तत्वमित्यत आह — अवटशब्द इति । आवटएति । अवटस्यापत्यं स्त्रीत्यर्थः । गर्गादियञियस्येति चे॑त्यकार लोपे आदिवृद्धौ आवठशब्दाच्चाप् ।