शल इगुपधादनिटः क्सः

3-1-45 शलः इगुपधात् अनिटः क्सः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः

Sampurna sutra

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


इगुपधात् शलः च्लेः अनिटः क्सः

Neelesh Sanskrit Brief

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


यः शल्-वर्णान्तः इगुपधः अनिट्-धातुः, तस्मात् परस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


The च्लि प्रत्यय that follows a शल्-वर्णान्त, इगुपध and अनिट्-धातु is converted to 'क्स.

Kashika

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


शलन्तो यो धातुरिगुपधस् तस्मात् परस्य च्लेः अनिटः क्ष आदेशो भवति। दुह अधुक्षत्। लिह अलिक्षत्। शलः इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधातिति किम्? अधाक्षीत्। अनिटः इति किम्? अकोषीत्। अमोषीत्।

Siddhanta Kaumudi

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ।

Laghu Siddhanta Kaumudi

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्। अधुक्षत्॥

Neelesh Sanskrit Detailed

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य वर्तमानसूत्रेण 'क्स' आदेशः भवति ।

धातुपाठे एतादृशाः अनिट्-इगुपध-शलन्त-धातवः आहत्य सप्तदश सन्ति -

[शकारान्ताः] - दिश्, विश्, रिश्, लिश्, मुश्, क्रुश् , रुश्, स्पृश्

[षकारान्ताः] - त्विष्, द्विष्, श्लिष्, कृष्

[सकारान्ताः न सन्ति ।]

[हकारान्ताः] - मिह्, लिह्, दिह्, दुह्, रुह् ।

एतेषां सर्वेषां विषये अनेन सूत्रेण च्लि-इत्यस्य क्स-आदेशः भवति ।

धातुपाठे गुह्, गृह्, बृह्, तृह् स्तृह् - एते पञ्च वेट्-धातवः अपि इगुपध-शलन्ताः सन्ति । अतः एतेषां प्रयोगः यदा 'अनिट्' रूपेण क्रियते तदा एतेषां परस्य च्लि-प्रत्ययस्य क्स-आदेशः विधीयते ।

अत्र त्रयः बिन्दवः ज्ञातव्याः -

  1. श्लिष आलिङ्गने 3.1.46 इत्यनेन श्लिष्-धातोः केवल् 'आलिङ्गन' अस्मिन् अर्थे एव क्स-आदेशः विधीयते, अन्येषु अर्थेषु न ।

  2. न दृशः 3.1.47 इत्यनेन दृश्-धातोः क्स-प्रत्ययः न भवति ।

  3. <! स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः !> । अनेन वार्तिकेन स्पृश्, मृश्, कृष्, तृप्, दृप् - एतेषां विषये च्लि-इत्यस्य विकल्पेन 'सिच्' आदेशः अपि भवति । (स्पृश्, मृश् कृष् - एतेषाम् विषये वर्तमानसूत्रेण च्लि-इत्यस्य क्स-आदेशे प्राप्ते अनेन वार्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति । तृप्, दृप् - एतयोः विषये पुषादिद्युताद्यॢदितः परस्मैपदेषु 3.1.55 इत्यनेन अङ्-आदेशे प्राप्ते तस्य अपवादत्वेन अनेन वार्त्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति ।)

'क्स' अयमादेशः 'कित्' अस्ति, अतः गुणवृद्धिनिषेधादीनि कार्याणि अस्मिन् प्रत्यये परे दृश्यन्ते । कानिचन उदाहरणानि एतानि -

  1. लिह्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

लिह् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ लिह् + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

→ लिह् + क्स + ल् [शल इगुपधादनिटः क्सः 3.1.45 इति क्स-आदेशः । कित्वात् क्ङिति च 1.2.5 इति लघूपधगुणनिषेधः ]

→ लिह् + स + ल् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ अट् + लिह् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ + लिह् + स + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ अ + लिह् + स + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + लिढ् + स + त् [हो ढः 8.2.31 इति हकारस्य ढकारः]

→ अ + लिक् + स + त् [षढोः क सि8.2.41 इति ककारः]

→ अ + लिक् + ष + त् [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

→ अलिक्षत् ।

  1. द्विष् -धातोः लुङ्लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् -

द्विष् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ द्विष् + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

→ द्विष् + क्स + ल् [शल इगुपधादनिटः क्सः 3.1.45 इति क्स-आदेशः । कित्वात् क्ङिति च 1.2.5 इति लघूपधगुणनिषेधः ]

→ द्विष् + स + ल् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ अट् + द्विष् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ + द्विष् + स + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]

→ अ + द्विक् + स + त [षढोः क सि8.2.41 इति ककारः]

→ अ + द्विक् + ष + त [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

→ अद्विक्षत

  1. दिश्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

दिश् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ दिश् + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

→ दिश् + क्स + ल् [शल इगुपधादनिटः क्सः 3.1.45 इति क्स-आदेशः । कित्वात् क्ङिति च 1.2.5 इति लघूपधगुणनिषेधः ]

→ दिश् + स + ल् [ककारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ अट् + दिश् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ + दिश् + स + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ अ + दिश् + स + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + दिष् + स + त् [व्रस्चभ्रस्ज... 8.2.36 इति षत्वम्]

→ अ + दिक् + स + त् [षढोः क सि8.2.41 इति ककारः]

→ अ + दिक् + ष + त् [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

→ अदिक्षत्

Balamanorama

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


शल इगुपधादनिटः क्सः - शल इगुपधा । शलन्त इति । 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः । क्सादेशोऽदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः ।

Padamanjari

Up

index: 3.1.45 sutra: शल इगुपधादनिटः क्सः


शल ङ्गुपधादनिटः क्सः॥ शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमितत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्?'क्सस्याचि' इति विशेषणार्थम्।'सस्याचि' इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः - अत्रापि प्राप्नोति? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः - तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्;'घोर्लोपो लेटि वा' इति प्रकरणे - धातुप्रत्ययानां ग्रहणम्, किं च'लुग्वादुहदिह' इत्यत्राचिऽ इत्यतः क्सस्येति वर्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपतिः। अघुक्षदित्यादि।'दादेर्द्धातोर्घः' , ठेकाचो वशो भष्ऽ। अलिक्षदिति।'लिह आस्वादने' 'हो ढः' ।'भिदिर्विदारणे' 'च्छिदिर्द्वैधीकरणे' 'कुष निष्कर्षे' 'मुष स्तेये' ॥