1-4-4 न इयङुवङ्_स्थानौ अस्त्री आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
इयङ्-उवङस्थानौ यू नदी न , अस्त्री ।
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
'स्त्री' शब्दं वर्जयित्वा अन्ये ईकारान्ताः / ऊकारान्ताः इयङ्-स्थानिनः / उवङ्स्थानिनः शब्दाः नदीसंज्ञकाः न भवन्ति ।
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश is not referred to as नदी.
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
पूर्वणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः इति इयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दम् वर्जयित्वा। हे श्रीः। हे भ्रूः। अस्त्री इति किम्? हे स्त्रि।
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
इयङ्-स्थानिनाम् उवङ्स्थानिनाम् च ईकारान्त/ऊकारान्तशब्दानाम् यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन नदीसंज्ञायां प्राप्तायामनेन सूत्रेण सा निषिध्यते ।
किम् नाम इयङ्-स्थानी शब्दः ? यस्य शब्दस्य केनचित् कारणेन (कुत्रापि) इयङ्-आदेशः भवितुमर्हति, सः शब्दः इयङ्-स्थानी अस्ति, इत्युच्यते । तथैव, यस्य शब्दस्य केनचित् कारणेन (कुत्रापि) उवङ्-आदेशः भवितुमर्हति, सः शब्दः उवङ्-स्थानी अस्ति, इत्युच्यते ।
यथा - 'श्री' अयम् दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गः शब्दः । अतः यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन अस्य नदीसंज्ञा विधीयते । परन्तु अयं शब्दः धातुजः अस्ति (श्रि-धातुनिर्मितः अस्ति) येन अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6.4.77 इत्यनेन अजादिप्रत्यये परे अस्य इयङ्-आदेशः भवति । अतः अयम् शब्दः इयङ्-स्थानी अस्ति इत्युच्यते । अतः वर्तमानसूत्रेण अस्य शब्दस्य नदीसंज्ञा न भवति ।
तथैव, 'भ्रू' अयमयम् दीर्घ-ऊकारान्तः नित्यस्त्रीलिङ्गः शब्दः । अतः यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन अस्य नदीसंज्ञा विधीयते । परन्तु अस्य शब्दस्य अचिश्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6.4.77 इत्यनेन अजादिप्रत्यये परे अस्य उवङ्-आदेशः भवति । अतः अयम् शब्दः उवङ्-स्थानी अस्ति इत्युच्यते । अतः वर्तमानसूत्रेण अस्य शब्दस्य नदीसंज्ञा न भवति ।
एतादृशम् ये शब्दाः इयङ्-स्थानिनः उवङ्-स्थानिनः वा सन्ति, तेषामनेन सूत्रेण नदीसंज्ञा निषिध्यते ।
परन्तु अस्य एकः अपवादः अपि अस्ति, यः अस्मिन्नेव सूत्रे उक्तः अस्ति - 'अ-स्त्री' । इत्युक्ते 'स्त्री' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । स्त्रीशब्दः इयङ्-स्थानी अस्ति, तथापि वर्तमानसूत्रेण अस्य नदीसंज्ञा न निषिध्यते, अतः यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन स्त्रीशब्दस्य नदीसंज्ञा भवत्येव, इत्यर्थः ।
ज्ञातव्यम् - केचन पुंलिङ्गशब्दाः अपि <!प्रथमलिङ्गग्रहणं च !> अनेन वार्त्तिकेन नदीसंज्ञां प्राप्तुमर्हन्ति । तेषु ये इयङ्-उवङ्-स्थानिनः सन्ति, तेषामपि अनेन सूत्रेण निषेधः भवेत्, अतः अस्मिन् सूत्रे 'स्त्र्याख्यौ' अस्य अनुवृत्तिः नास्ति । यथा, 'सुश्री' अस्य ईकारान्तपुंलिङ्गशब्दस्य <!प्रथमलिङ्गग्रहणं च !> अनेन वार्त्तिकेन नदीसंज्ञायां प्राप्तायाम् वर्तमानसूत्रेण सा निषिध्यते ।
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
नेयङुवङ्स्थानावस्त्री - नेयङुवङ्स्थानावित्यतोऽस्त्रीत्यस्यानुवृत्तिर्वक्तव्या । ततश्च इयङुवङ्स्थानाविति यत्रान्वेति तत्रैव तत्संबद्धस्याऽस्त्रीत्यस्यानुवृत्तिरुचिता । एवं च ह्रस्वादिवाक्ये इयङुवङ्स्थानावित्यस्याऽनुवृत्त्यभावादस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भावः । अतिस्त्रियै इति । नदीत्वपक्षे आट् वृद्धिः । अतिस्त्रये इति । नदीत्वाऽभावे घित्वात्घेर्ङिती॑ति गुणेऽयादेशः । अतिस्त्रियाः अतिस्त्रेरिति । नदीत्वे आट् । तदभावे गुणः ।ङसिङसोश्चे॑ति पूर्वरूपम् । अतिस्त्रियामिति । नदीत्वपक्षे ङेराम्, आट् । अतिस्त्राविति । नदीत्वाऽभावपक्षेअच्च घेः॑ । श्रीरिति । श्रयन्त्येतामिति श्रीः ।क्विब्बचिप्रच्छिश्रिस्नुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे॑ति क्विप्, प्रकृतेदीर्घश्च । श्री शब्दात्सुः । अङ्यन्तत्वान्न सुलोपः । श्रियौ श्रिय इति ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधौइको यणची॑ति यणि प्राप्ते धात्वयवेवर्णान्तत्वादचि श्नुधात्वितीयङ् । एकाच्त्वात्संयोगपूर्वकत्वाच्च यण् न । 'यू स्त्र्याख्यौ' इति नदीत्वात्अम्बार्थे॑ति ह्रस्वेप्राप्ते — नेयङुवङ् ।यू स्त्र्याख्यौ नदी॑ इत्यतो 'यू'नदी॑त्यनुवर्तते । 'स्थान' शब्दो भावे ल्युङन्तः । इयङुवङोः स्थानं स्थितिर्ययोरिति बहुव्रीहिः । इयङुवङ्योग्याविति यावत् । तदाह — इयङुवङोरित्यादिना । हे श्रीरिति । अजादाबियङ्योग्यत्वान्नदीत्वनिषेधादम्बार्थनद्यौ॑रिति ह्रस्वो नेति भावः । श्रियमिति । अमि पूर्वरूपं बाधित्वा इयङ् । श्रियौ श्रिय इति । औट्शसोः पूर्ववत् । टा-श्रिया । श्रियै इति ।ङिति ह्रस्वश्चे॑ति ङिति नदीत्वपक्षे आट्, वृद्धिः । श्रिये इति । नदीत्वाऽभावे इयङ् । श्रिया इति । ङसिङसोर्नदीत्वे आट्, वृद्धिः । श्रिय इति । नदीत्वाऽभावपक्षे इयङेव । ङित्त्वाऽभावादामिङिति ह्रस्वश्चे॑ति अप्राप्ते ।
index: 1.4.4 sutra: नेयङुवङ्स्थानावस्त्री
इयणुवङे स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युट्ंअ विधाय कर्तरि षष्ठयाः समासं कुर्वन्ति। अथ कथम्'विमानना सुभ्रु कुतः पितुर्गृहे' इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-ठ्सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्ऽ इति। अत्र ज्ञापकं तदो दावचनमित्याहुः॥