वाऽऽमि

1-4-5 वा आमि आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी न इयङुवङ्_स्थानौ अस्त्री

Sampurna sutra

Up

index: 1.4.5 sutra: वाऽऽमि


इयङ्-उवङ्-स्थानौ यू स्त्र्याख्यौ आमि नदी वा, अस्त्री

Neelesh Sanskrit Brief

Up

index: 1.4.5 sutra: वाऽऽमि


'स्त्री' शब्दं वर्जयित्वा अन्ये ईकारान्ताः / ऊकारान्ताः इयङ्-स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गशब्दाः आम्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.5 sutra: वाऽऽमि


Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश optionally gets the term नदी in presence of the आम् प्रत्यय of षष्ठी बहुवचन.

Kashika

Up

index: 1.4.5 sutra: वाऽऽमि


पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रिय्ते। इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्री इत्येव, स्त्रिणाम्।

Siddhanta Kaumudi

Up

index: 1.4.5 sutra: वाऽऽमि


इयङुवङ्स्थानौ स्त्रयाख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.5 sutra: वाऽऽमि


इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥

Neelesh Sanskrit Detailed

Up

index: 1.4.5 sutra: वाऽऽमि


नित्यस्त्रीलिङ्गवाचिनाम् ईकारान्त/उकारान्तानाम् इयङ्-उवङ्-स्थानीनाम् शब्दानाम् नेयङुवङ्स्थानावस्त्री 1.4.4 इत्यनेन नदीसंज्ञायाः निषेधे प्राप्ते वर्तमानसूत्रेण षष्ठी-बहुवचनस्य आम्-प्रत्यये सः निषेधः विकल्प्यते - इत्युक्ते, नदीसंज्ञा विकल्पेन भवति । अतः श्री, धी, भ्रू एतादृशानाम् शब्दानाम् 'आम्' प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । अतः एतेषां शब्दानाम् 'आम्' प्रत्यये परे रूपद्वयं भवितुमर्हति । उदाहरणम् एतत् -

[नदीसंज्ञां स्वीकृत्य -]

श्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः]

→ श्री + नुट् + आम् [ह्रस्वनद्यापो नुट् 7.1.54 इति नुट्-आगमः]

→ श्रीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]

[नदीसंज्ञायाः अभावे -]

श्री + आम् [षष्ठीबहुवचनस्य प्रत्ययः]

→ श्र् + इयङ् + आम् [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इति इयङ्-आदेशः ]

→ श्रियाम्

एतादृशम् श्रीशब्दस्य आम्-प्रत्यये परे द्वे रूपे भवतः - नुडागमम् कृत्वा 'श्रीणाम्' तथा नुडागमं विना 'श्रियाम्' । एवमेव भ्रू-शब्दस्य अपि 'भ्रूणाम् / भ्रुवाम्' एते रूपे सिद्ध्यतः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'स्त्र्याख्यौ' इत्यस्य अनुवृत्तिः अस्ति । अतः केवलं नित्यस्त्रीलिङ्गवाचिनाम् शब्दानाम् विषये एव अस्य सूत्रस्य प्रसक्तिः अस्तीति स्मर्तव्यम् । पुंलिङ्गवाचिनाम् शब्दानाम् विषये यद्यपि नेयङुवङ्स्थानावस्त्री 1.4.4 इत्यनेन नदीसंज्ञायाः निषेधः भवति, तथापि तस्य निषेधस्य आम्-प्रत्यये परे वर्तमानसूत्रेण विकल्पः न जायते । यथा - सुश्री + आम् = 'सुश्रियाम्' इत्येव रूपम् सिद्ध्यति ।

  2. स्त्री-शब्दस्य यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन नदीसंज्ञा भवति, तथा नेयङुवङ्स्थानावस्त्री 1.4.4 इत्यनेन तस्य निषेधः अपि न भवति । वर्तमानसूत्रे अपि 'अ-स्त्री' इत्यस्य अपि अनुवृत्तिः क्रियते, अतः वर्तमानसूत्रेण अपि आम्-प्रत्यये परे स्त्री-शब्दस्य नदीसंज्ञा न विकल्प्यते । अतः आम्-प्रत्यये परे अपि स्त्री-शब्दस्य नदीसंज्ञा नित्या एव वर्तते इत्यर्थः । अतः 'स्त्री + आम् → स्त्रीणाम्' इत्येव रूपं सिद्ध्यति ।

Balamanorama

Up

index: 1.4.5 sutra: वाऽऽमि


वाऽऽमि - वाऽऽमि ।यूस्त्र्याख्यौ नदी॑त्यनुवर्तते ।नेयङुवङ्स्थानावस्त्री॑ति नञ्वर्जनमनुवर्तते । वा आमीति च्छेदः । अमि नदीकार्याऽभावात् । तदाह — इयङुवङ्स्थानावित्यादिना । श्रीणामिति । नदीत्वपक्षे 'ह्रस्वनद्यापः' इति नुट् । श्रियामिति । नदीत्वाऽभावे तु इयङेव । श्रियोः श्रीषु । प्रधीशब्दस्य त्विति । प्रध्यायतीत्यर्थेध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपे 'हलः' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि । तत्र 'एरनेकाचः' इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ॑ इति नदीत्वनिषेधाऽभावा 'द्यू स्त्र्याख्यौ' इति नित्यनदीत्वे सतिअम्बार्थे॑त्यादिनदीकार्यप्रवृत्तेरिति भावः । तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः । ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह — पदान्तरं विनापीति । पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः । अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्येस्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये ।स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः॑ इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम् । इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात् । परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय 'ब्राआहृणः'ब्राआहृणी॑त्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः । लिङ्गान्तरेति ।स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व॑मिति कैयटमतम् ।स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे॑ति 'यू स्त्र्याख्यौ' इत्यत्र भाष्यादिति तदाशयः ।पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाऽभावात्पुंसीव स्त्रियामपि अनदीत्वादिति भावः । प्रकृष्टेति । प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वाल्लक्ष्मीवद्रूमित्यर्थः । अमि शसि चेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दादमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा 'एरनेकाचः' इति यणित्येतावान्विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राआहृण्याम् 'आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्रभिप्रायेण नेयः । अत एव भाष्यात् 'नद्यृतश्च' इति कप् नेत्याहुः । सुष्ठि धीर्स्या इति । सुष्ठुधीर्यस्या इति, सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधान्ङिति ह्रस्वश्चे॑तिवामी॑ति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि ।न भूसुधियो॑रिति यण्निषेधे इयङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति ।लिङ्गाऽन्तरनभिधाकत्वं नित्यस्त्रीत्व॑मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाऽभावात्पुंवदेव रूपमित्यर्थः । ननु सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वं दुर्वारमिति चेत्, सत्यम्-यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्योपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयङयोग्यतया 'नेयङुवङ्स्थानौ' इति नदीत्वनिषेधाद्वृत्तावपि न तदतिदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति ।स्त्रिया॑मिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत्पदान्तरं विनापि स्त्रियां वर्तमानत्वान्नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात्पुंवदिति कथमित्यत आह — ग्रहनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः=सामान्यतः पुंधर्मतया=पुरुषकर्तव्यतया ब्राआहृणीत्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वं नेत्यर्थः । एवमिति खलपवकनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वमौत्सर्गिकं सामान्यतः सिद्धम् । अतः खलपूः कटप्ररित्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंवदेव रूपमित्यर्थः । इति ईदन्ताः । अथ उदन्ताः । धेनुर्मतिवदिति । उकारस्य ओकारो गुणोऽवादेश इत्यादिविशेषस्तु सुगम इति भावः ।

Padamanjari

Up

index: 1.4.5 sutra: वाऽऽमि


संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे'ह्रस्वनद्यापो नुट्' ॥