1-1-7 हलः अनन्तराः संयोगः
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
अनन्तराः हलः संयोगः
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
स्वरस्य विरामस्य च व्यवधानं विना उच्चारितानां व्यञ्जनानां समूहः 'संयोगः' नाम्ना ज्ञायते ।
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
Group of two or more व्यञ्जनानि pronounced together without any स्वर or a pause between them is referred as संयोग.
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
भिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिता हलः संयोगसंज्ञा भवन्ति । समुदायः संज्ञी । जातौ चेदं बहुवचनम् । तेन द्वयोर्बहूनां च संयोगसंज्ञा सिद्धा भवति । 'अग्निः' इति गनौ । 'अश्वः' इति शवौ । 'कर्णः' इति रणौ । 'इन्द्रः', 'चन्द्रः', 'मन्द्रः' इति नदराः । 'उष्ट्रः', 'राष्ट्रम्', 'भ्राष्ट्रम्' इति षटराः । 'तिलान्स्त्र्यावपति' इति नसतरयाः, नतसतरया वा । हलः इति किम् ? तितउच्छत्रम् - संयोगान्तस्य लोपः 8.2.23 इति लोपः स्यात् । अनन्तरा इति किम् ? पचति, पनसम् - स्कोः संयोगाऽद्योरन्ते च 8.2.29 इति लोपः स्यात् । संयोगप्रदेशाः संयोगान्तस्य लोपः 8.2.23 इत्येवमादयः ॥
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः॥
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अस्ति 'संयोगः' इति संज्ञा । यत्र द्वे वा अधिकानि व्यञ्जनानि स्वरस्य विरामस्य वा व्यवधानं विना उच्चार्यन्ते, तत्र तेषाम् समूहस्य संयोगः इति संज्ञा भवति । कानिचन उदाहरणानि एतानि -
'अग्नि' - इत्यत्र ग्+न् अयं संयोगः ।
'ज्ञानम्' - इत्यत्र ज्+ञ् अयं संयोगः ।
'कृष्णः' - इत्यत्र ष्+ण् अयं संयोगः ।
'बुद्ध्या' - इत्यत्र द्+ध्+य् अयं संयोगः ।
'दत्त्वा' - इत्यत्र त्+त्+व् अयं संयोगः ।
'सूर्क्ष्य्' - इत्यत्र र्+क्+ष्+य् अयं संयोगः ।
'पुत्त्र्या' - इत्यत्र त्+त्+र्+य् अयं संयोगः ।
'कार्त्स्न्य' - इत्यत्र र्+त्+स्+न्+य् अयं संयोगः ।
संयोगसंज्ञायाम् अनुस्वारस्य, विसर्गस्य, जिह्वामूलीयस्य, उपध्मानीयस्य च ग्रहणं न भवति । अतः 'फलंपतति', 'रामःपठति', 'पिक≍कूजति', 'राम≍खनति', 'राम≍पातु', 'तरु≍फलतु' एतादृशेषु उदाहरणेषु संयोगः न विद्यते । परन्तु अनुस्वारस्य स्थाने अनुनासिकव्यञ्जनं प्रयुज्यते चेत् तत्र तु संयोगः अवश्यं भवति । अतः सङ्करोति, सन्ददाति, फलम्पतति एतेषु उदाहरणेषु संयोगः तु अस्ति एव । एवमेव, यकार-वकार-लकाराणाम् अनुनासिकभेदानाम् अपि संयोगसंज्ञाविधानार्थम् अवश्यं चिन्तनं करणीयम् । अतः 'सय्ँयोगः', 'सल्ँलापः', 'सव्ँवादः' इत्यत्र सर्वत्र संयोगः निश्चयेन विद्यते ।
संयोगसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, सान्तमहतः संयोगस्य 6.4.10 इत्यनेन 'न्स्' इत्यस्मात् संयोगात् पूर्वं विद्यमानस्य स्वरस्य दीर्घादेशः भवति; तथा च संयोगान्तस्य लोपः 8.2.23 इत्यनेन 'न्स्' इत्यस्य संयोगस्य सकारस्य लोपः क्रियते । 'विद्वान्' शब्दस्य रूपसिद्धौ एते द्वे अपि कार्ये प्रयुक्ते दृश्येते —
विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ विद्व् न् स् + सुँ [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]
→ विद्वान् स् सुँ [सान्तमहतः संयोगस्य 6.4.10 इति संयोगे विद्यमानस्य नकारस्य उपधावर्णस्य दीर्घः]
→ विद्वान् स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सकारस्य लोपः]
→ विद्वान् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन सकारस्य लोपः]
अष्टाध्याय्याम् 'संयोगः' इति संज्ञा द्वादशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते -
संयोगे गुरु 1.4.11
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् 4.1.54
न न्द्राः संयोगादयः 6.1.3
सान्तमहतः संयोगस्य 6.4.10
न संयोगाद्वमन्तात् 6.4.137
वाऽन्यस्य संयोगादेः 6.4.68
संयोगादिश्च 6.4.166
ऋतश्च संयोगादेः 7.2.43
ऋतश्च संयोगादेर्गुणः 7.4.10
संयोगान्तस्य लोपः 8.2.23
स्कोः संयोगाद्योरन्ते च 8.2.29
संयोगादेरातो धातोर्यण्वत् 8.2.43
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।
यत्र त्रीणि वा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तत्र सर्वेषाम् मिलित्वा एका एव संयोगसंज्ञा भवति उत द्वयोः द्वयोः मिलित्वा पृथक्-पृथक् संयोगसंज्ञाः भवन्ति — इत्यस्मिन् विषये भाष्ये विस्तरेण चर्चा कृता दृश्यते । अस्मिन् विषये भाष्यकारेण अन्ते 'केनापि प्रकारेण संयोगसंज्ञा क्रियते चेदपि न दोषाय' - इति निर्णयः कृतः अस्ति । अस्मिन् सन्दर्भे भाष्यकारस्य साक्षात् वचनम् इत्थम् —
अस्मिन् विषये अधिकं जिज्ञासवः अस्य सूत्रस्य भाष्यम् एव पश्येयुः ।
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
हलोऽनन्तराः संयोगः - हलोऽनन्तराः संयोगः ।अन्तर॑शब्दोऽत्र व्यवधाने वर्तते ।अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॑ इत्यमरः । व्यवधानं च विजातीयेनैव । अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः ।नञोऽल्त्यर्थाना॑मिति विद्यमानपदस्य लोपः । तदाह — अज्भिरित्यादिना । तत्र हलौ च हलश्च हल इत्येकशेषः । तेन द्वयोरपि संयोगसंज्ञा लभ्यते । ततश्च शिक्षेत्यत्र 'गुरोश्च' हलः इत्यप्रत्ययः सिध्यति । अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच । नतु प्रत्येकम् । तथा सति 'सुदृषत्प्रासाद' इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः । यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोद्र्वयोः संयोग९संज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम् ।
index: 1.1.7 sutra: हलोऽनन्तराः संयोगः
अन्तरमवकाशाविधिपरिधानान्तर्द्धिभेदतादर्थ्ये । च्छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ इत्यन्तरशब्दोऽनेकार्थः । इह च्छिद्रवाचिनो ग्रहणम्; इतरेषामसम्भवात् । न विद्यतेऽन्तरं येषां तेऽनन्तराःउनिश्च्छिद्राः । एतमेवार्थं व्यक्तेन शब्दान्तरेण दर्शयति-ऽभिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिताऽ इति । एवम्भूता हि हलो निश्च्छिद्रा भवन्ति भिन्नजातीयैरिति वचनं तत्रैव व्यवधानप्रसिद्धेः । श्लिष्टोच्चारिता इति वचनादवग्रहेऽपि संज्ञा न भवति-अप्स्वित्यप्सु, विद्यते ह्यत्रान्तरमर्द्धमात्राकालः । ऽसंयोगऽ इति । यद्येकैकस्य हलः शिलष्टोच्चारितस्यैषा संज्ञा स्याद् ? इह च निर्यायादित्यत्र प्रत्येकं संज्ञित्वे सति रेफे यकारः संयोग इति 'वान्यस्य संयोगादेः' इत्येत्वं स्यात् । समुदायस्य संज्ञित्वे 'अचो रहाभ्याम्' इति यकारस्य सत्यपि द्विर्वचने तस्यासिद्धत्वादेत्वाभावः, इह च संस्कृषीष्ट 'ऋतश्च संयोगादेः' इतीट्, संस्क्रियत इति 'गुणोऽर्तिसंयोगाद्योः' इति गुणः, दृषत्करोतीति ककारसंनिधौ दकारस्य संयोगाद्योः'? इति लोपः स्यात्, निर्यात इति शंयोगादेरातः' निष्ठानत्वं स्यात्; समुदाये तु संज्ञिनि नैते दोषा इत्यालोच्याह - ऽसमुदायः संज्ञीऽति । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-शंयुज्यन्तेऽस्मिन्मिथो हलः' इति । नैरन्तर्यं च श्रुतं संज्ञिरूपेऽनुप्रविशतीति युक्तम् । प्रत्येकपक्षे तु तदुपलक्षणं स्याद् । अतः समुदाय एव संज्ञी युक्त इति भावः । 'हलः' इति बहुवचननिर्द्देशाद् द्वयोः संज्ञा न स्यादित्याशङ्क्याह - ऽजातौ चेऽति । च शब्दो यस्मादर्थे, यस्माज्जातौ बहुवचनम्, तेन द्वयोर्बहूनां चेति । अथ यत्र बहवो हलः संश्लिष्टास्तत्र किं द्वयोर्बहूनां चाविशेषेण संज्ञा ? आहोस्विद्वहूनामेव ? यदि बहूनामेव, इह 'मस्जिनशोर्झलि' इत्यन्त्यादचः परे नुमि मन्स्ज् इति स्थिते नसजानामेका संज्ञा, न तु सजयोरिति श्कोः संयोगाद्योः' इति सलोपो न स्यात्, नैष दोषः; मस्जेरन्त्यात् पूर्वं नुमेषितव्यः, मग्न इत्युपधालोपो यथा स्यात्; अन्यथा द्वयोस्संज्ञाश्रयेण सत्यपि संयोगादिलोपे तस्यासिद्धत्वान्नलोपो न स्याद् । इह तर्हि निर्ग्लेयात्, संस्वरिषीष्ट, संस्वर्यते, निर्ग्लान इति एत्वेड्गुणनिष्ठानत्वानि न स्युः ? अस्तु तर्ह्यविशेषेण, कुतः ? निश्च्छिद्रत्वस्याविशेषात् !न च द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्; यथा द्विर्वचनं समुदायावयवैकाचोर्युगपत् कर्तुमशक्यम्, नैवमत्राशक्तिः, यथा च समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति - वृक्षः प्रचलन् सहावयवैः प्रचलतीति न्यायेन , न च तथेह समुदाये प्रवृतया संज्ञयाऽवयवानां तत्कार्यसिद्धिः । अतो नायं द्विर्वचनन्यायस्य विषयः । अतोऽविशेषेण द्वयोर्बहूनां चेति स्थितम् । यद्येवम्, इन्द्रमिच्छति इन्द्रीयति, ततः सन् इन्दिद्रीयिषतीत्यत्र द्वौ संयोगौ-नदौ, दरौ च; तत्र ङ न्द्राः' इति प्रतिषेधो नकारवद्दकारस्यापि स्यात् । न वाज्विधेः, अजादेरिति वर्तते, तत्र कर्मधारयात् पञ्चमी, आदेरचः परे नदरा न द्विरुच्यन्त इत्यर्थः । ऊग्नि?रित्यादीनि रूपोदाहरणानि । ऽतिलान्त्स्त्र्यावपतीऽति । 'हे मपरे वा' इति वर्तमाने 'डः सि धुट्' इति च ङश्च' इति धुट् चर्त्वम् । तत्र यदा न धुट्, तदा नसतरयाः; यदा धुट् तदा नतसतरयाः । ऽतितौच्छत्रमिऽति । 'तनोतेर्डौः सन्वच्च' इति डौप्रत्ययः, व्यस्तोच्चारणसामर्थ्याद् गुणाभावः, सन्वद्भावाद् द्विर्वचनमित्वं च, टिलोपः । ऽसंयोगान्तलोपः स्यादिऽति । यद्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यादिति भावः । ननु च 'छे च' इति तुकि कृते तकारः पदान्तो न संयोगः, नैतदस्ति, 'छे च' इत्ययं तुग् ह्रस्वमात्रभक्तो न तदन्तग्रहणेन गृह्यत इति पदं संयोगान्तमेव । पचतीति रूपप्रत्युदाहरणम् । पनसमिति कार्यप्रत्युदाहरणम् । ऽस्कोस्संयोगाद्योरिति लोपः स्यादिऽति । यदि सकारमकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः ॥