6-4-166 संयोग आदिः च असिद्धवत् अत्र आभात् भस्य प्रकृत्या इन् अणि
index: 6.4.166 sutra: संयोगादिश्च
संयोगादिश्च इनणि प्रकृत्या भवति। शङ्खिनोऽपत्यं शाङ्खिनः। माद्रिणः। वाज्रिणः।
index: 6.4.166 sutra: संयोगादिश्च
इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥
index: 6.4.166 sutra: संयोगादिश्च
संयोगादिश्च - संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतःप्रकृत्यैका॑जित्यतश्च तदनुवृत्तेरिति भावः । चाक्रिण इति । 'इण्यपत्ये' इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः ।
index: 6.4.166 sutra: संयोगादिश्च
अयमपत्यार्थ आरम्भः ॥