8-2-43 संयोगादेः आतः धातोः यण्वतः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
index: 8.2.43 sutra: संयोगादेरातो धातोर्यण्वतः
संयोगादिः यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्ठातकारस्य नकारदेशो भवति । प्रदाणः । प्रदाणवान् । म्लानः । म्लानवान् । संयोगादेः इति किम् ? यातः । यातवान् । आतः इति किम् ? च्युतः । च्युतवान् । ल्पुतः । प्लुतवान् । धातोः इति किम् ? निर्यातः । निर्वातः । यण्वतः इति किम् ? स्नातः । स्नातवान् ॥
index: 8.2.43 sutra: संयोगादेरातो धातोर्यण्वतः
निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः । म्लानः ॥
index: 8.2.43 sutra: संयोगादेरातो धातोर्यण्वतः
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥
index: 8.2.43 sutra: संयोगादेरातो धातोर्यण्वतः
संयोगादेरातो धातोर्यण्वतः - संयोगादेः । निष्टातस्य नः स्यादति । शेषपूरणमिदम् । द्राण इति ।द्रा कुत्सायां गतौ॑अस्मात् क्तः, तनत्वम्, णत्वम् । ग्लान इति । 'ग्लै हर्षक्षये' 'आदेचः' इत्यात्त्वे नत्वम् । ल्वादिभ्य एकविंशतेरिति । क्र्यादिषु प्वादयो द्वाविंशति, तेषु आद्यं पूञं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति । संप्रसारणसूचनम् । जीन इति । ज्या- त इति स्थितेसंयोगादे॑रिति निष्टानत्वस्याऽसिद्धत्वात्ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाऽभावात् 'संयोगादेरातः' इति नत्वस्याऽप्राप्तावनेन नत्वम् । दुग्वार्दीर्घश्चेति । वार्तिकमिदम् । दु गु आभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्च इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह — टु दु उपतापे इत्यादि । गून इति । गुधातोः क्ते दीर्घः । पूञो विनाशे इति । वार्तिकमिदम् । विनाशार्थात् पूञः परस्य निष्ठातस्य नत्वमित्यर्थः । सिनोतेरिति । वार्तिकमिदम् । कर्मैव कर्ता कर्मकर्ता, ग्रासः कर्म कर्ता यस्यस ग्रासकर्मकर्तृकः, तस्मात् 'षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः ।
index: 8.2.43 sutra: संयोगादेरातो धातोर्यण्वतः
प्रद्राण इति ।'कृत्यचः' इति णत्वम् । निर्यात इति । योऽत्र दातुर्नासौ संयोगादिः, यश्च संयोगादिर्नासौ धातुः । न चात्र संयोगादित्वस्य बहिरङ्गत्वम् । कथम् ? पूर्वं धातुरुपसर्गेण युज्यते, ततश्च निष्ठोत्पतेः प्रागेव संयोगः सन्निहितः । प्रद्राण इत्यादावप्येतावदेव ॥