1-1-64 अचः अन्त्यादि टि
index: 1.1.64 sutra: अचोऽन्त्यादि टि
अचः अन्त्यादि टि
index: 1.1.64 sutra: अचोऽन्त्यादि टि
शब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तिमवर्णं यावत् विद्यमानस्य अंशस्य 'टि' इति संज्ञा भवति ।
index: 1.1.64 sutra: अचोऽन्त्यादि टि
The fragment of a word starting from its last अच् letter till the end is called टि.
index: 1.1.64 sutra: अचोऽन्त्यादि टि
अचः इति निर्धारणे षष्ठी । जातावेकवचनम् । अचां सन्निविष्टानाम् योऽन्त्योऽच् तदादि शब्दरूपं टिसंज्ञं भवति । 'अग्निचित्' - इत्-शब्दः, 'सोमसुत्' - उत्-शब्दः । 'आताम्', 'आथाम्' - आम्-शब्दः - पचेते, पचेथे । टिप्रदेशाः टित आत्मनेपदानां टेरे 3.4.79 इत्येवमादयः ॥
index: 1.1.64 sutra: अचोऽन्त्यादि टि
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ।<!शकन्ध्वादिषु पररूपं वाच्यम् !> (वार्तिकम्) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा ।<!सीमन्तः केशवेशे !> (वार्तिकम्) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मार्तण्डः ।<!ओत्वोष्ठयोः समासे वा !> (वार्तिकम्) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥
index: 1.1.64 sutra: अचोऽन्त्यादि टि
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। शकन्ध्वादिषु पररूपं वाच्यम् (वार्त्तिकम्) । तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥
index: 1.1.64 sutra: अचोऽन्त्यादि टि
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'टि' इति संज्ञा । शब्दे विद्यमानेषु स्वरेषु यः अन्तिमः स्वरः, सः (तस्मिन्नेव शब्दे) यस्य आदिः, तस्य शब्दरूपस्य 'टि' इति संज्ञा प्रकृतसूत्रेण दीयते । शब्दे विद्यमानात् अन्तिमस्वरात् आरभ्य शब्दस्य अन्तपर्यन्तम् विद्यमानः अंशः 'टि' इति संज्ञया गृह्यते - इति आशयः । यथा —
'राम' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ' इति । अस्मिन् वर्णविभागे यः अन्तिमः स्वरः, तस्मात् आरभ्य अन्तपर्यन्तम् यत् शब्दस्वरूपम्, तस्य टिसंज्ञा भवति । अत्र 'अ' इति अन्तिमः स्वरः, सः स्वयमेव शब्दस्य अन्ते विद्यते, अतः तस्यैव 'टि' इति संज्ञा भवति ।
'रामम्' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ, म्' इति । अत्र 'अ' इति अन्तिमः स्वरः । तस्मात् आरभ्य अन्तपर्यन्तम् विद्यमानम् शब्दस्वरूपम् 'अम्' इति । अतः अत्र 'अम्' इत्यस्य टिसंज्ञा भवति ।
टिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, डित्-प्रत्यये परे अङ्गस्य यः टिसंज्ञकः अंशः, तस्य टेः 6.4.143 इत्यनेन लोपः क्रियते । 'अन्य' शब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य प्रक्रिया इयम् —
पङ्के अजायत [कृद्वृत्तिः]
→ जनीँ (प्रादुर्भावे, <{4.44}>)
→ पङ्के + जन् + ड [सुबन्त-उपपदस्य उपस्थितौ जन्-धातोः भूते ड-प्रत्ययः]
→ पङ्के + जन् + अ [डकारस्य चुटू 1.3.7 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]
→ पङ्क + जन् + अ [उपपदमतिङ् 2.2.19 इति उपपदसमासः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङि-प्रत्ययस्य लुक् ।]
--> पङ्क + ज् + अ [डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य_टेः_ 6.4.143 इत्यनेन लोपः भवति । अत्र 'जन्' इत्यस्य अङ्गस्य टिसंज्ञकम् 'अन्' इति अंशः, अतः अयम् सम्पूर्णः अंशः अत्र लुप्यते ।
--> पङ्कज
अष्टाध्याय्यां टि-संज्ञायाः साक्षात् प्रयोगः अष्टसु सूत्रेषु कृतः अस्ति —
टित आत्मनेपदानां टेरे 3.4.79
अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71
विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये 6.3.92
टेः 6.4.143
टेः 6.4.155
भस्य टेर्लोपः 7.1.88
वाक्यस्य टेः प्लुत उदात्तः 8.2.82
प्रणवष्टेःप्रणवः टेः 8.2.89
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
index: 1.1.64 sutra: अचोऽन्त्यादि टि
अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि 'णाविष्ठवत्' इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥