5-3-71 अव्ययसर्वनाम्नाम् अकच् प्राक् टेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः कः
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
तिङः, अव्यय-सर्वनाम्नाम्, सुपः अकच् प्राक् टेः
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
अव्ययानाम् सर्वनामशब्दानाम् तिङन्तानाम् च विषये प्राग्-इवीयेषु विषयेषु स्वार्थे क-प्रत्ययस्य अपवादरूपेण अकच्-प्रत्ययः टेः प्राक् भवति ।
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
For an अव्यय, a सर्वनामशब्द and a तिङ्गन्त word the प्रत्यय 'अकच्' comes just before the 'टि'संज्ञक component of that word under all the प्राग्-इवीय meanings.
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
तिङश्च 5.3.56 इत्येव। अव्ययानाम् सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्य अपवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि सर्वके। विश्वके। उभयके। प्रातिपदिकात्, सुपः इति द्वयमपि इह अनुवर्तते। तत्र अभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य। अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः। स च मित्त्वादन्त्यातचः परो भवति। तुष्णीकामास्ते। तूष्णीकां तिष्ठति। शीले को मलोपश्च वक्तव्यः। तूष्णींशीलः तूष्णीकः। तिङश्च 5.3.56 इति प्रकृतमत्र सम्बध्यते। पचतकि। जल्पतकि।
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
तिङश्च <{SK2002}> इत्यनुवर्तते ॥
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
कापवादः। तिङश्चेत्यनुवर्तते॥
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
इवे प्रतिकृतौ 5.3.96 इति यावत् ये सन्दर्भाः प्रोक्ताः सन्ति, तेषु सर्वेषु प्रागिवात् कः 5.3.70 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'क' इति प्रत्ययः विधीयते । परन्तु अव्ययसंज्ञकेभ्यः सर्वनामसंज्ञकेभ्यः च शब्देभ्यः एतम् क-प्रत्ययम् बाधित्वा वर्तमानसूत्रेण 'अकच्' इति प्रत्ययः विधीयते । तथा च, अस्मिन् सूत्रे 'तिङः' इत्यस्यापि अनुवृत्तिः स्वीक्रियते, अतः अयम् प्रत्ययः तिङन्तेभ्यः अपि भवितुमर्हति ।
अस्य 'अकच्' प्रत्ययस्य कश्चन विशेषः आदौ एव ज्ञेयः - अयम् प्रत्ययः यद्यपि परश्च 3.1.2 अस्मिन् अधिकारे उक्तः अस्ति, तथापि विधानसामर्थ्यात् अयम् प्रत्ययः टिसंज्ञकात् पूर्वम् विधीयते ।
'अकच्' प्रत्यये चकारः इत्संज्ञकः अस्ति, ककारोत्तरः अकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् द्वयोः लोपः भवति, 'अक्' इत्येव अवशिष्यते ।
कानिचन उदाहरणानि पश्यामः -
[अ] अव्ययसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् -
अव्ययसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्यये कृते ये शब्दाः सिद्ध्यन्ति, तेऽपि अव्ययसंज्ञकाः एव भवन्ति । उदाहरणानि एतानि -
अज्ञातः उच्चैः [अज्ञाते 5.3.73 इति प्रत्ययविधानम्]
= उच्चैस् + अकच् [अकच्-प्रत्ययविधानम्]
उच्च् + अकच् + ऐस् ['उच्चैस्' इत्यत्र 'ऐस्' इति टि-संज्ञकः अस्ति, अतः अकच्-प्रत्ययः अस्मात् पूर्वम् विधीयते ।]
→ उच्च् + अक् + ऐस् [चकारस्य इत्संज्ञा, ककारोत्तरः अकारः उच्चारणार्थः । उभयोः लोपः]
→ उच्च् + अकैस्
→ उच्चकैस्
→ उच्चकैः [सकारस्य रुत्वम्, विसर्गः]
नीचैस् + अकच् → नीचकैः ।
शनैस् + अकच् → शनकैः ।
[आ] सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् -
वर्तमानसूत्रेण विहितः अकच्-प्रत्ययः सर्वनामशब्दानाम् विषये सुप्-प्रत्ययान्तरूपात् विधीयते, न हि प्रातिपदिकात् । अस्य स्पष्टीकरणार्थम् विभाषा सुपो बहुच् पुरस्तात्तु 5.3.68 इत्यस्मात् 'सुप' इतस्य अनुवृत्तिः क्रियते । कानिचन उदाहरणानि एतानि -
1) सर्वे + अकच् ।
→ सर्व् + अक् + ए
→ सर्वके ।
→ त् + अकच् + औ
→ तकौ
→ एष् + अक् + अः
→ एषकः
→ तेभ्य् + अक् + अः
→ तेभ्यकः
→ त्वय् + अक् + आ
→ त्वयका
विशेषः -
किम् + अकच् + सुँ
→ ककिम् + सुँ [अकच्-प्रत्ययस्य 'किम्' इत्यस्य टेः पूर्वम् योजनम् क्रियते]
→ क + सुँ [किमः कः 7.2.103 इत्यनेन 'ककिम्' इत्यस्यापि ककारादेशः भवति]
→ कः ।
इत्युक्ते, 'किम्' सर्वनाम्नः विषये अकच्-प्रत्ययान्तस्यापि रूपाणि सर्वत्र मूलशब्दवत् एव भवन्ति ।
अ) 'युष्माभिः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'भिस्' इति भकारादिः अस्ति । अतः अत्र सुबन्तात् अकच्-प्रत्ययः न विधीयते, अपितु प्रातिपदिकात् आदौ अकच्-प्रत्ययं योजयित्वा ततः भिस्-प्रत्ययः प्रयोक्तव्यः । यथा -
युष्माभिः + अकच्
→ युष्म् + अकच् + अद् + भिस्
→ युष्मकाभिः
यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युष्माभकिः' इति अनिष्टम् रूपम् स्यात् ।
आ) अस्मासु + अकच् इत्यत्र 'सुप्' इति सकारादिप्रत्ययः अस्ति, अतः अत्रापि प्रातिपदिकात् परः अकच्-प्रत्ययः भवति । यथा -
अस्मासु + अकच्
→ अस्म् + अकच् + अद् + सुप्
→ अस्मकासु
यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'अस्मासकु' इति अनिष्टम् रूपम् स्यात् ।
इ) 'युवयोः + अकच्' इत्यत्र विभक्तिप्रत्ययः 'ओस्' इति ओकारादिः अस्ति । अतः अत्रापि प्रातिपदिकात् एव अकच्-प्रत्ययः भवति ।
युवयोः + अकच्
→ युष्म् + अकच् + अद् + ओस्
→ युवकयोः
यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र 'युवयकोः' इति अनिष्टम् रूपम् स्यात् ।
अनेन प्रकारेण सर्वनामसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्ययः विधीयते ।
स्मर्तव्यम् - अत्र निर्दिष्टस्य वार्त्तिकस्य प्रयोगः केवलं 'युष्मद्' तथा 'अस्मद्' एतयोः शब्दयोः विषये एव कर्तव्यः । यद्यपि वार्त्तिके तादृशः स्पष्टः निर्देशः नास्ति, तथापि लघुशब्देन्दुशेखरे नागेशेन अस्मिन् विषये स्पष्टीक्रियते ।
[इ] तिङन्तेभ्यः अकच्-प्रत्ययविधानम् -
वर्तमानसूत्रेण उक्तः अकच्-प्रत्ययः भिन्नेभ्यः तिङन्तेभ्यः अपि विधीयते । यथा -
अस्य सूत्रस्य विषये वार्त्तिकद्वयम् ज्ञातव्यम् -
<!अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः!> । इत्युक्ते, 'तूष्णीम्' अव्ययस्य विषये अकच्-इत्यस्य स्थाने 'काम्' प्रत्ययः भवति । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अयं प्रत्ययः अन्त्यात् अचः परः आगच्छति । अतः 'तूष्णीम् + काम् → तूष्णीकाम्' इति रूपं सिद्ध्यति । 'तूष्णीम्' इत्यस्यैव अर्थे अयम् शब्दः प्रयुज्यते ।
<!शीले को मलोपश्च वक्तव्यः!> । इत्युक्ते, 'तूष्णीम्' शब्दात् परम् 'शील' इति उत्तरपदम् विद्यते चेत् 'तूष्णीम्' शब्दात् क-प्रत्ययः तथा 'तूष्णीम्' इत्यस्य मकारस्य लोपः भवति । यथा - तूष्णींशीलः (= silent character) इत्येव = तूष्णीम् + क → तूष्णीक ।
index: 5.3.71 sutra: अव्ययसर्वनाम्नामकच् प्राक् टेः
अव्ययसर्वनाम्नामकच् प्राक् टेः - अव्ययसर्वनाम्नाम् । अनुवर्तत इति ।मण्डूकप्लुत्ये॑ति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः ।