विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये

6-3-92 विष्वग्देवयोः च टेः अद्रि अञ्चतौ वप्रत्यये उत्तरपदे सर्वनाम्नः

Kashika

Up

index: 6.3.92 sutra: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये


विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेः अद्रि इत्ययमादेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे। दिष्वगज्चतीति विष्वद्र्यङ्। देवद्र्यङ्। सर्वनाम्नः तद्र्यङ्। यद्र्यङद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम्। तत्र यणादेशे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 8.2.4 इत्येष स्वरो भवति। विष्वग्देवयोः इति किम्? अश्वाची। अञ्चतौ इति किम्? विष्वग्युक्। वप्रत्यये इति किम्? विष्वगञ्चनम्। वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम्। तेन अयस्कृतम्, अयस्कारः इत्यत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति। छन्दसि स्त्रियां बहुलम् इति वक्तव्यम्। विश्वाई च घृताची च इत्यत्र न भवति। कद्रीची इत्यत्र तु भवत्येव।

Siddhanta Kaumudi

Up

index: 6.3.92 sutra: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये


अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्चेति स्थिते यण् ॥

Padamanjari

Up

index: 6.3.92 sutra: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये


व प्रत्ययो यस्मात्स वप्रत्ययः । विष्वद्र।ल्ङिति । अञ्चतेः क्विनि लोपे उगिदचाम् इति नुम्, संयोगान्तलोपः, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । अद्रिसर्ध्योरिति । वार्तिकस्य साधारणत्वादिह सध्रशब्देपादानम्, अश्वमञ्चतीति अश्वाची, अञ्चतेश्चोप संख्यानम् इति ङीप् अचः इत्यकारलोपः, चौ इति दीर्घत्वम् । विष्वग्युनक्तीति विष्वग्युक, सत्मद्विष इत्यादिना क्विप् । विष्वगञ्चनमिति । ल्युट् । कथं पुरत्र प्रसङ्गः, यावता उतरपदे इत्युच्यते, न चात्राञ्चतिरुतरपदम्, किं तर्हि ल्युडन्तम्, न च तदादिविधिरस्ति, अल्ग्रहण एव तदादिविधिः इत्यत आह वप्रत्ययग्रहणमिति । यदि धातुग्रहणे तदादिविधिर्न स्याद्वप्रत्ययग्रहणमकर्तव्यं स्यात्, कृतं तु तदादिविधिं ज्ञापयति । अत्र प्रयोजनमाह तेनेति । अपस्कृतमिति । असति तु ज्ञापने अयस्कृदित्यादौ यत्र करोतिमात्रमुतरपदं तत्रैव स्यात् । विश्वाची च धृताची चेति । वेदपाठोऽयं प्रदशितः, न तु पृताजीत्युदाहरणम् प्राप्त्यभावात् । उपसंख्याने एस्त्रियाम् इत्येतेन नार्यः, पुंस्यपि हि क्वचिदद्र।लदेशो न दृश्यते । तस्माद्विप्वञ्चौ प्राथणापानाविति । कव्रीचीति । किंशब्दस्य टेरद्र।लदेशः, पूर्ववन्ङीब्लोपदीर्घत्वादि ॥