1-1-44 न वा इति विभाषा
index: 1.1.44 sutra: न वेति विभाषा
न, वा इति विभाषा
index: 1.1.44 sutra: न वेति विभाषा
'वैकल्पिकः निषेधः' तथा च 'वैकल्पिकी प्राप्तिः' एतयोः 'विभाषा' इति संज्ञा भवति ।
index: 1.1.44 sutra: न वेति विभाषा
The word विभाषा is used to indicate the meaning of 'optional negation' and 'optional application'.
index: 1.1.44 sutra: न वेति विभाषा
न इति प्रतिषेधः, वा इति विकल्पः । तयोः प्रतिषेधविकल्पयोः विभाषा इति संज्ञा भवति । इतिकरणोऽर्थनिर्देशार्थः । विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते । तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते । उभयत्रविभाषाः प्रयोजयन्ति । विभाषा श्वेः 6.1.30 शुशाव, शिश्वाय ; शुशुवतुः, शिश्वियतुः । विभाषाप्रदेशाः विभाषा श्वेः 6.1.30 इत्येवमादयः ॥
index: 1.1.44 sutra: न वेति विभाषा
निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥
index: 1.1.44 sutra: न वेति विभाषा
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतेषु अन्यतमा अस्ति विभाषा इति संज्ञा । वैकल्पिकः निषेधः (optional negation of a rule) तथा च वैकल्पिकी प्राप्तिः (optional application of a rule) एतौ अर्थौ प्रदर्शयितुम् व्याकरणशास्त्रे
यत्र आचार्यः प्रारम्भे कञ्चन विधिं पाठयित्वा ततः तस्य वैकल्पिकनिषेधार्थम् विभाषा इति शब्दं प्रयुङ्क्ते, तत्र सा विभाषा
ऋहलोर्ण्यत् 3.1.124 इत्यनेन सूत्रेण सर्वेभ्यः हलन्तधातुभ्यः
यत्र आचार्यः पूर्वम् अनुक्तस्य विधेः विकल्पेन विधानं कर्तुम् विभाषा इति शब्दं प्रयुङ्क्ते , तत्र सा विभाषा
गाङ् लिटि 2.4.49 अनेन सूत्रेण
कुत्रचित् आचार्यः एकेन एव विभाषाशब्देन निषेधविधानम् अपि करोति, विकल्पविधानम् च अपि करोति । एतादृशी विभाषा
येषु धातुषु उपधायाम् ऋकारः अस्ति, तेभ्यः ऋदुपधाच्चाकॢपिचृतेः 3.1.110 इत्यनेन सूत्रेण
सर्वादीनि सर्वनामानि 1.1.27 अनेन सूत्रेण
कुत्रचित् विभाषाशब्दः 'व्यवस्थाम्' (system of usage) दर्शयितुम् प्रयुज्यते । इत्युक्ते, तत्र निषेधः कुत्र भवति विधानं च कुत्र भवति इत्यस्य व्यवस्था व्याख्यानेनैव दीयते, इयं विभाषा विवक्षाम् नैव अनुसरति । एतादृशी विभाषा व्यवस्थितविभाषा नाम्ना ज्ञायते । द्वे उदाहरणे एतादृशे —
विभाषा ग्रहः 3.1.143 इत्यनेन सूत्रेण
प्यायः पी 6.1.28 इत्यनेन सूत्रेण
कुत्रचित् एकः एव विभाषा-शब्दः व्यवस्थितविभाषारूपेण अपि प्रयुज्यते, तथा च प्राप्तविभाषा/अप्राप्तविभाषा/उभयविभाषा-एतस्मिन् अर्थे अपि प्रयुज्यते । यथा, विभाषा चिञ्णमुलोः 7.1.69 अनेन सूत्रेण
अष्टाध्याय्यां विभाषाम् प्रदर्शयितुम् त्रयः शब्दाः प्रयुक्ताः दृश्यन्ते - वा, अन्यतरस्याम् तथा विभाषा । एतेषाम् त्रयाणाम् अर्थाः तु समानाः एव । These three words are typically seen used in the same meaning, without any particular obvious pattern. However, in this context, one of the western scholars of the recent era, Paul Kiparsky has written a book called Panini as a Variationist, in which he analyses various occurrences of वा, अन्यतरस्याम् and विभाषा from अष्टाध्यायी and tries to build a framework explaining the fine-grained differences between these three words. Interested readers may seek a printed copy of this book. The soft-copies of this book are not available as the book is still copyrighted.
index: 1.1.44 sutra: न वेति विभाषा
न वेति विभाषा - न वेति विभाषा। मेध्यः पशुरनड्वान् विभाषितः इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः। इह तु शास्त्रे निषेधो विकल्पश्चेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुम् इदमारभ्यते। इतिशब्दाभावे, स्वं रूपं शब्दस्येति न-वा-शब्दयोः स्वरूपपरत्वान्नवाशब्दयोर्विभाषासंज्ञेत्यर्थः स्यात्। ततश्च ‘विभाषा ओ’रित्यादौ नवाशब्दावादेशौ स्याताम्। इतिकरणे तु नायं दोषः। इतिर्हि प्रत्येकं संबध्यते। ततश्च ‘न’ इति शब्देन योऽर्थो गम्यते निषेधः, ‘वा’ इति शब्देन योऽर्थो गम्यते विकल्पस्तदुभयस्य मिलितस्य विभाषासंज्ञा स्याद् इत्यर्थः फलति। एवं च नवाशब्दार्थयोरेव संज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः। तदाह-निषेधविकल्पयोरित्यादि। उभयत्रविभाषार्थम् इदं सूत्रम्। तथाहि– (प्राप्तविभाषा अप्राप्तविभाषा उभयत्रविभाषेति) त्रिविधा विभाषा। प्राप्तविभाषा यथा– विभाषा जसीति। वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र हि द्वन्द्वे चेति नित्यतया सर्वनामसंज्ञानिषेधे प्राप्ते विभाषेयम्। अप्राप्तविभाषा यथा– तीयस्य ङित्सु विभाषेति। द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाऽभावादप्राप्तायां सर्वनामसंज्ञायां विभाषेयम्। उभयत्रविभाषा यथा– विभाषा ओरिति। आयतेर्लिटि यङि च सम्प्रसारणविभाषेयम्। तत्र लिटि शुशाव शिश्वाय, शुशुवतुः शिश्वियतुरित्याद्युदाहरणम्। यङि तु शोशूयते इति। अत्र यङंशेऽप्राप्तविभाषैवेयम्। लिटि तु द्विवचनबहुवचनेष्वपित्सु वचिस्वपियजादीनां कितीति नित्यतया सम्प्रसारणं प्राप्तम्, पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव। असंयोगाल्लिट् कित् इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः। एवं च प्राप्तेऽप्राप्ते चारम्भाद् विभाषा ओरित्युभयत्र विभाषेति स्थितिः। तत्र यदि ‘नवेति विभाषा’ इति सूत्रं नारभ्येत, तर्हि ‘अनड्वान्विभाषितः’ इत्यादियाज्ञिकप्रयोग इव विभाषा ओरित्यत्रापि केवलविकल्पः प्रतीयेत। भावोऽभावश्चेति द्वयं तावद् विकल्पः। ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विधेयम् इति लभ्यते। तत्र यदि विभाषा श्वेः इति विकल्पो विधिमुखः– लिटि आयतेः सम्प्रसारणं भवति न भवतीति तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात्। तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भवनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम्। कित्सु तु प्रवृत्तिर्न स्यात्। तेषु हि वचिस्वपियजादीनां कितीति प्राप्तत्वात् प्रथमं भवनांशो न विधेयः। न भवतीत्यंश एव विधेयः। एवं च उभयांशविधेयत्वाऽलाभात् तत्र विकल्पविधिरयं न प्रवर्तेत, तत्र नित्यम् एव सम्प्रसारणं स्यात्। यदि तु विकल्पो निषेधमुखः– लिटि आयतेः सम्प्रसारणं न भवति भवतीति, तर्हि कित्स्वेव प्रवृत्तिः स्यात्। तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम्। अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम्। पित्सु तु प्रवृत्तिर्न स्यात्। तत्र सम्प्रसारणस्याऽप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनर्हत्वात्। न च पित्सु विधिमुखः कित्सु निषेधमुख इत्युभयथापि प्रवृत्तिरिति वाच्यम्। सकृच्छ्रुतस्य विभाषाशब्दस्य क्वचिद् विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात्। आवृत्त्या तद्बोधने तु स एव दोषः। नवेति विभाषेत्यारम्भे तु श्रुतक्रमानुरोधेन बोधान्नेत्यंशेन कित्सु पूर्वं निषेधः प्रवर्तते। ततः किदकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते। तदेवमुभयत्र विभाषार्थम् इदं सूत्रम्। प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात्। अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात्। न चैवमपि ‘उणादयो बहुलम्’ ‘हृक्रोरन्यतरस्याम्’ ‘छन्दस्युभयथा’ ‘अनुपसर्गाद्वा’ इत्यादिविधिषु विभाषाशब्दाऽभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारम् इति वाच्यं, विभाषाशब्दस्याऽत्र सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवं च लोके ये विकल्पपर्यायाः शब्दास्ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम्। भाष्ये तु विभाषादिशब्दानां लोकवद् एव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद् विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्तेरेतत्सूत्रं प्रत्याख्यातम् इत्यलं बहुना।
index: 1.1.44 sutra: न वेति विभाषा
नवाशब्दोऽयमेकनिपातोऽप्यस्ति प्रतिषेधवावी, नवोक्तार्थत्वादिति यता, तस्य ग्रहणे 'विभाषादिक्समासे' इति प्रकृते ' न बहुव्रीहौ' इति प्रतिषेधोऽनर्थकः स्याद् । विभाषाप्रदेशेषु च न शब्द एवोपादेयः स्याद् । अत एव संख्यावाचिनो नकारान्तस्याप्यग्रहणम् । प्रत्यग्रस्त्रीलिङ्गवचनोऽपि न गृह्यते; प्रदेशेष्वसम्भवात् । न हि 'विभाषा श्वेः' इत्यादौ विधेयस्य नवपुराण्त्वं स्त्रीलिङ्गता वा सम्भवति । तस्मान्निपातसमुदायोऽयमित्याह-नेति । प्रतिषेध इत्यादि । तयोः प्रतिषेधविकल्पयोरित्यनेनार्थयोरेषा संज्ञेति दर्शतम् । ननु च श्व रूपं शब्दस्य' इति वचनान्नवाशब्दयोरेव ग्रहणं युक्तम्, तत्राह-इतिकरण इत्यादि । कर्माणि ल्युट्, इतिश्चासौ करणश्च सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः । इतिशब्दो हि पदार्थविपर्यासकृत् । तत्र लोके बाह्यार्थप्रधानेषु शब्देष्वितिशब्दः प्रयुक्तः, अर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति गौरित्ययमाहेति । इह तु व्याकरणे श्वं रूपम्' इति वचनात् स्वरूपपदार्थः । ततश्च नवाशब्दाभ्यां परत्र प्रयुक्त इति शब्दस्तौ स्वरूपपदार्थकत्वात्प्रच्याव्यार्थपदार्थकत्वे व्यावस्थापयति । तस्मादर्थयोरेव संज्ञा । विभाषाप्रदेशेषु इत्यादिना प्रतिषेधविकल्पयोरेकस्मिन्नेव योगे सहोपस्थापनं विषयभेदेनेति तं दर्शयति । तथा सति विषयभेदो दुर्ज्ञानः स्यादिति भावः । तत्रेत्यादिना पूर्वं प्रतिषेधः प्रवर्तते, पञ्चाद्विकल्प इति दर्शयति । यदि तु पूर्वं विकल्पः प्रवर्तेत पश्चात्प्रतिषेधः, ततो विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च संज्ञाविधिवाक्ये श्रुतैव प्रदेशवाक्येष्वप्याश्रयितुं युक्ता । उभयत्रविभाषाः प्रयोजयन्तीति । प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् । तथा हि - प्राप्तविभाषायां तावद् 'विभाषोपपदेन प्रतीयमाने' इति श्वरितञितः' इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषा विधीयते । विभाषाशब्दश्चायं 'वा' 'अन्यतरस्याम्' इत्यादिवद्विकल्पवाचित्वेन प्रसिद्धः । तेन भावाभावयोः प्रतिपादितयोर्भावांशस्य प्राप्तत्वादभावांशपरता विज्ञायते, भावांशः स्थित एव । अप्राप्तविभाषायामपि 'विभाषोर्णोः' इत्यभावांशस्य प्राप्तत्वाद् भावांशपरता विज्ञायते 'विभाषा श्वेः' इत्यत्र तु यदि विधिमुखेन विभाषा श्रुतिः प्रवर्तते, पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु तु यजादित्वान्नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तदा कित्स्वेन विकल्पः स्यान्न पित्सु । न च शक्यं वक्तुम् - पित्सु विधिमुखेन प्रवर्तते, कित्सु प्रतिषेधमुखेनेति; एकत्वाद्वाक्यस्य तस्य चान्यतरविकल्प एवोपक्षीणत्वात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृते किदकिदाख्यो लिट् सर्व एव समीकृतो भवति; सर्वस्यासम्प्रसारणनिमितत्वात् । ततो विकल्पः सर्वत्र विधिमुखेन पक्षे सम्प्रसारणं सम्पादयति । एतच्च - 'आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते' इति दर्शने प्रयोजनम् । यदा तु प्रतिलक्ष्यं 'विभाषा श्वेः' इत्यस्य व्यापारः, तदा क्वचिद्विधिमुखेन क्विचितप्रतिषेधमुखेन प्रवर्तत इति संज्ञाकरणमन्तरेणापीष्ट्ंअ सिद्ध्यति । तता च 'हृक्रोरन्यतरस्याम्' इत्यादावन्यतरस्यांग्रहणे वा ग्रहणे चोभयत्रविभाषास्विष्टसिद्धः । सूत्रारम्भे तु संज्ञाप्यर्थः, विभाषेत्यर्थः । संज्ञा नवार्थयोरिति व्याख्येयम् । शुशावेति । श्वयतेर्लिटि तिपो णलि सम्प्रसारणे वृद्ध्यावादेशौ ॥