ऋदुपधाच्चाकॢपिचृतेः

3-1-110 ऋदुपधात् च अक्लृपिचृतेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Kashika

Up

index: 3.1.110 sutra: ऋदुपधाच्चाकॢपिचृतेः


ऋकारौपधाच् च धातोः क्यप् प्रत्ययो भवति क्ल्̥पिचृती वर्जयित्वा। वृतु वृत्यम्। वृधु वृध्यमक्ल्̥पिचृतेः इति किम्? कल्प्यम्। चर्त्यम्। तपरकरणम् किम्? कृ̄त संशब्दने। ण्यदेव भवति कीर्त्यम्। पाणौ सृजेर्ण्यद् वक्तव्यः। पाणिसर्ग्या रज्जुः। समवपूर्वाच् च। समवसर्ग्या।

Siddhanta Kaumudi

Up

index: 3.1.110 sutra: ऋदुपधाच्चाकॢपिचृतेः


वृत् । वृत्यम् । वृध् । वृध्यम् । कॢपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥

Balamanorama

Up

index: 3.1.110 sutra: ऋदुपधाच्चाकॢपिचृतेः


ऋदुपधाच्चाकॢपिचृतेः - ऋदुपधाच्चा । कॢप्चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरममिह व्यर्थमित्यत आह — अनित्यण्यन्ता इति । णिजन्तात्तु यदेवेति ।अचो य॑दित्यनेनेति भावः ।

Padamanjari

Up

index: 3.1.110 sutra: ऋदुपधाच्चाकॢपिचृतेः


ऋदुपधाच्चाकॢपिचृतेः॥ कॢपिचृती वर्जयित्वेति।'कॢपू सामर्थ्ये' 'चृती हिंसाग्रन्थनयोः' कृपेर्लत्वस्यासिद्धत्वाद्दकारलृकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कृत संशब्दने ण्यदेव भवतीति। ठनित्यण्यन्ताश्चुरादयऽ इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम् - अनित्यण्यन्ताश्चुरादय इति। णिजन्तातु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति। पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि॥