3-1-113 मृजेः विभाषा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च
index: 3.1.113 sutra: मृजेर्विभाषा
मृजेर्धातोः विभाषा क्यप् प्रत्ययो भवति। ऋदुपधत्वात् प्राप्तविभाषेयम्। परिमृज्यः, परिमार्ग्यः।
index: 3.1.113 sutra: मृजेर्विभाषा
मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥
index: 3.1.113 sutra: मृजेर्विभाषा
मृजेः क्यब्वा। मृज्यः॥
index: 3.1.113 sutra: मृजेर्विभाषा
मृजेर्विभाषा - मृजेर्विभाषा । क्यप्पक्षे उदाहरति — मृज्य इति । कित्त्वान्न गुणः ।
index: 3.1.113 sutra: मृजेर्विभाषा
मृजेर्विभाषा॥ परिमार्ग्य इति।'मृजेर्वृद्धिः' पूर्ववत्कुत्वभ्॥