विभाषा ग्रहः

3-1-143 विभाषा ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णः

Kashika

Up

index: 3.1.143 sutra: विभाषा ग्रहः


विभाषा ग्रहेः धातोः णप्रत्ययो भवति। अचः अपवादः। ग्राहः, ग्रहः। व्यवस्थितविभाषा च इयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेष्यते, तत्र ग्रहः एव। भवतेश्चेति वक्तव्यम्। भवतीति भावः, भवः।

Siddhanta Kaumudi

Up

index: 3.1.143 sutra: विभाषा ग्रहः


णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥

Balamanorama

Up

index: 3.1.143 sutra: विभाषा ग्रहः


विभाषा ग्रहेः - विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदंशाच्छो॑रिति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ 'ग्राह' इत्येव भवति, ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये 'ग्रह' इत्येव भवतीत्यर्थः । भवतेश्चेति ।णो वे॑ति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृस्यते इति बावः । इयमपि व्यवस्थिविभाषैव । तदाह — भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननुभवतेश्चे॑ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह — भाष्यमते त्विति । भावयति प्रापयति स्वस्वकार्यमित्यर्थे 'भृ प्राप्तौ' इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः ।

Padamanjari

Up

index: 3.1.143 sutra: विभाषा ग्रहः


विभाषा ग्रहः॥ व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति - जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवःउदेवः, संसारश्च। भावाःउपदार्थाः॥