विभाषा लुङ्लृङोः

2-4-50 विभाषा लुङ्लृङोः आर्धधातुके इङः च गाङ् लिटि

Kashika

Up

index: 2.4.50 sutra: विभाषा लुङ्लृङोः


लुगि ल्̥ङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे गाङ् कुटादिभ्योऽञ्णिन् डित् 1.2.1 इति ङित्त्वम्, घुमास्थागापाजहातिसां हलि 6.4.66 इति ईत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति। अध्यैष्ट, अध्यैषाताम्, अध्यैषत। ल्̥ङि खल्वपि अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति। अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त।

Siddhanta Kaumudi

Up

index: 2.4.50 sutra: विभाषा लुङ्लृङोः


इङो गाङ् वा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.4.50 sutra: विभाषा लुङ्लृङोः


इङो गाङ् वा स्यात्॥

Balamanorama

Up

index: 2.4.50 sutra: विभाषा लुङ्लृङोः


विभाषा लुङ्लृङोः - आगस्त्य । अगस्तयः । कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च ।यस्कादिभ्यो गोत्रे॑ इत्यारभ्यआगस्त्यकौण्डिन्ययोः॑ इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम्- ।