1-1-33 प्रथमचरमतयाल्पार्धकतिपयनेमाः च सर्वनामानि विभाषा जसि
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
प्रथमचरमतयाल्पार्धकतिपयनेमाः जसि विभाषा सर्वनामानि
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
'प्रथम', 'चरम', 'अल्प', 'अर्ध', 'कतिपय', 'नेम' - एते शब्दाः, तथा च 'तयप्' प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
The words - प्रथम, चरम, अल्प, अर्ध, कतिपय, and नेम ; and also the words ending in the 'तयप्' प्रत्यय are optionally called सर्वनाम when they get the 'जस्' प्रत्यय.
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
विभाषा जसि 1.1.32 इति वर्तते । 'द्वन्द्वे' इति निवृत्तम् । प्रथम, चरम, तय, अल्प, अर्ध, कतिपय, नेम - इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति । प्रथमे, प्रथमाः ; चरमे, चरमाः ; द्वितये, द्वितयाः ; अल्पे, अल्पाः ; अर्धे, अर्धाः ; कतिपये, कतिपयाः ; नेमे, नेमाः । 'तय' इति तयप् प्रत्ययः । शिष्टानि प्रातिपदिकानि । तत्र 'नेम' इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभाषा, अन्येषामप्राप्ते । 'उभय'शब्दस्य तयप्प्रत्ययान्तस्य गणे पाठात् नित्या सर्वनामसंज्ञा, इह अपि जस्कार्यं प्रति विभाषा । काकचोर्यथायोगं वृत्तिः ॥
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् ।<!विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् !> (वार्तिकम्) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ तीयस्य ङित्सु वा (वार्त्तिकम्)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं सप्तमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । प्रथम, चरम, अल्प, अर्ध, कतिपय, नेम - एतेषम् शब्दानाम् तथा च द्वितय, त्रितय, चतुष्टय इत्यादीनाम् तयप्-प्रत्ययान्तशब्दानाम् प्रकृतसूत्रेण जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति ।
अस्मिन् सूत्रे विद्यमानाः 'प्रथम' (आदिमः / first) 'चरम' (अन्तिमः / last / final / ultimate), अल्प (किञ्चित् / a little), अर्ध (पुंल्लिङ्गे one-part इत्यर्थः, नपुंसकलिङ्गे half इत्यर्थः), तथा 'कतिपय' (several, a few) एते शब्दाः सर्वादिगणे न सन्ति, अतः एतेषाम् सामान्यरूपेण सर्वनामसंज्ञा न भवति । परन्तु प्रकृतसूत्रेण जस्-प्रत्यये परे एतेषां विकल्पेन सर्वनामसंज्ञा विधीयते, अतः पुंल्लिङ्गस्य विषये जसः शी 7.1.17 इत्यनेन जस्-प्रत्ययस्य विकल्पेन शी-आदेशे कृते 'प्रथमे, प्रथमाः', 'चरमे, चरमाः', 'अल्पे, अल्पाः', 'अर्धे, अर्धा', तथा 'कतिपये, कतिपयाः' इत्थं प्रत्येकं रूपद्वयं भवितुम् अर्हति । अन्यत्र तु एतेषां शब्दानां सर्वनामसंज्ञा न जायते, अतः एतेषाम् अन्यानि सर्वाणि अपि रूपाणि 'राम'शब्दसदृशानि एव भवन्ति ।
'नेम' (half इत्यर्थः) अयं शब्दः सर्वादीनि सर्वनामानि 1.1.27 इत्यत्र निर्दिष्टे सर्वादिगणे पाठितः अस्ति, अतः अस्य शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम्, जस्-प्रत्यये परे प्रकृतसूत्रेण सा विकल्प्यते । अतः जस्-प्रत्यये परे सर्वनामसंज्ञायाः पाक्षिकाभावात् राम-शब्दसदृशम् 'नेमाः' इत्यपि रूपं भवति ।
'तयप्' इति तद्धितप्रत्ययः संख्याया अवयवे तयप् 5.2.42 इत्यनेन सर्वेभ्यः सङ्ख्यावाचकेभ्यः शब्देभ्यः 'अवयवाः अस्य' अस्मिन् अर्थे विधीयते । यथा, 'पञ्च अवयवाः अस्य सः पञ्चतयः' इति । एते तयप्-प्रत्ययान्तशब्दाः सर्वादिगणे न सन्ति, अतः एतेषाम् सामान्यरूपेण सर्वनामसंज्ञा न भवति । परन्तु प्रकृतसूत्रेण जस्-प्रत्यये परे एतेषां विकल्पेन सर्वनामसंज्ञा विधीयते, अतः जसः शी 7.1.17 इत्यनेन जस्-प्रत्ययस्य विकल्पेन शी-आदेशे कृते 'द्वितये / द्वितयाः', 'पञ्चतये / पञ्चतयाः' एतादृशं रूपद्वयं भवितुम् अर्हति । अन्यत्र तु एतेषां शब्दानां सर्वनामसंज्ञा न जायते, अतः एतेषाम् अन्यानि सर्वाणि अपि रूपाणि 'राम'शब्दसदृशानि एव भवन्ति ।
'द्वि' तथा 'त्रि' एताभ्यां शब्दाभ्यां विहितस्य 'तयप्' प्रत्ययस्य द्वित्रिभ्यां तयस्यायज्वा 5.3.43 इत्यनेन सूत्रेण विकल्पेन 'अयच्' आदेशः भवति, येन 'द्वय', 'त्रय' एतौ शब्दौ सिद्ध्यतः । एतयोः शब्दयोः विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, यतः 'अयच्' इति आदेशः स्थानिवद्भावेन 'तयप्'प्रत्ययस्य गुणान् अपि स्वीकरोति । अतः 'द्वय' तथा 'त्रय' एतयोः शब्दयोः अपि जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति, येन 'द्वये, द्वयाः' तथा 'त्रये, त्रयाः' इति प्रत्येकं रूपद्वयं भवति । अन्यानि रूपाणि तु रामशब्दसदृशानि एव ज्ञेयानि ।
अपि च, उभादुदात्तो नित्यम् 5.2.44 इत्यनेन सूत्रेण 'उभ'शब्दात् 'तयप्' प्रत्ययं कृत्वा तस्य नित्यम् 'अयच्' आदेशः क्रियते, येन 'उभय' इति शब्दः सिद्ध्यति । परन्तु उभ-शब्दात् विहितस्य तयप्-प्रत्ययस्य कृतः अयम् अयच्-आदेशः स्थानिवद्भावेन तयप्-शब्दस्य गुणान् न स्वीकरोति इति भाष्यकारेण स्थानिवदादेशोऽनल्विधौ 5.2.44 इत्यत्र स्पष्टीकृतम् अस्ति । अतः प्रकृतसूत्रम् 'उभय'शब्दस्य विषये नैव प्रयोक्तव्यम् । इत्युक्ते, सर्वादिगणे विद्यमानः 'उभय' शब्दः जस्-प्रत्यये परे अपि नित्यम् एव सर्वनामसंज्ञकः भवति इति अत्र आशयः ।
'तीय' इति तद्धितप्रत्ययः द्वेस्तीयः 5.3.54 इत्यनेन 'द्वि'शब्दात् तथा च त्रेः सम्प्रसारणं च 5.3.55 इत्यनेन 'त्रि'शब्दात् पूरणार्थे विधीयते, येन 'द्वितीय' तथा 'तृतीय' एतौ शब्दौ सिद्ध्यतः । एतयोः शब्दयोः सर्वादिगणे समावेशः नास्ति, अतः एतयोः सर्वनामसंज्ञा न विद्यते । अस्यां स्थितौ अनेन वार्त्तिकेन 'द्वितीय' तथा 'तृतीय' एतयोः तीयप्रत्ययान्तशब्दयोः 'ङित्'प्रत्ययेषु परेषु विकल्पेन सर्वनामसंज्ञा विधीयते । यथा -
अ) चतुर्थ्येकवचनस्य 'ङे' प्रत्यये परे एतयोः विकल्पेन सर्वनामसंज्ञायां सत्याम् सर्वनाम्नः स्मै 7.1.14 इत्यनेन प्रत्ययस्य स्मै-आदेशे कृते 'द्वितीयस्मै, तृतीयस्मै' एते रूपे अपि भवतः । पक्षे (सर्वनामसंज्ञायाःअभावात्) 'राम'शब्दसदृशे 'द्वितीयाय, तृतीयाय' एते रूपे अपि साधु एव ।
आ) एवमेव, पञ्चम्येकवचनस्य 'ङसिँ' प्रत्यये परे, तथा च सप्तम्येकवचनस्य 'ङि' प्रत्यये परे एतयोः विकल्पेन सर्वनामसंज्ञायां सत्याम् ङसिङ्योः स्मात्स्मिनौ 7.1.15 इत्यनेन ङसिँ-ङस्-प्रत्यययोः (यथासङ्ख्यम्) 'स्मात्' तथा 'स्मिन्' आदेशयोः कृतयोः 'द्वितीयस्मात्, द्वितीयस्मिन्' तथा च 'तृतीयस्मात्, तृतीयस्मिन्' एतानि रूपाणि भवितुम् अर्हन्ति । पक्षे सर्वनामसंज्ञायाःअभावात् 'द्वितीयात्, द्वितीये' तथा च 'तृतीयात्, तृतीये' एतानि रूपाणि अपि सिद्ध्यन्ति ।
प्रकृतसूत्रेण निर्दिष्टा विभाषा उभयविभाषा अस्ति । यत्र प्राप्तविभाषा तथा अप्राप्तविभाषा द्वयोः अपि ग्रहणम् एकेनैव 'विभाषा'शब्देन भवति, तत्र उभयविभाषा अस्ति इत्युच्यते । विभाषाशब्देन विकल्पस्य तथा च निषेधस्यापि एकस्मिन्नेव सूत्रे निर्देशः भवति इति अत्र आशयः । अस्मिन् सूत्रे -
अ) 'प्रथम, चरम, तयप्-प्रत्ययान्तशब्दाः, अल्प, अर्ध, कतिपय' शब्दानां विषये पूर्वेण अप्राप्ता सर्वनामसंज्ञा विकल्पेन विधीयते, अतः एतेषाम् विषये इयं अप्राप्तविभाषा अस्ति ।
आ) 'नेम' शब्दस्य विषये पूर्वसूत्रेण नित्यं सिद्धा सर्वनामसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः अस्य विषये इयं 'प्राप्तविभाषा' अस्ति ।
अनेन प्रकारेण अत्र 'विभाषा' शब्दः उभयविभाषां दर्शयति ।
प्रकृतसूत्रेण निर्दिष्टा वैकल्पिकी सर्वनामसंज्ञा केवलं जस्-प्रत्ययविशिष्टकार्यार्थम् एव ज्ञेया । इत्युक्ते, सर्वनामविशिष्टानि जस्-प्रत्ययभिन्नानि अकच्-प्रत्ययविधानादीनि कार्याणि कर्तुम् अत्र सर्वनामसंज्ञा नैव भवति । अतः 'प्रथम, चरम, तयप्-प्रत्ययान्तशब्दाः, अल्प, अर्ध, कतिपय' - एतेभ्यः शब्देभ्यः जस्-प्रत्यये परे सर्वनामसंज्ञायां सत्याम् अपि अव्ययसर्वनाम्नामकच् प्राक्टेः 5.3.71 इत्यनेन अकच्-प्रत्ययः नैव भवति अपितु औत्सर्गिकः क-प्रत्ययः एव भवति, येन 'प्रथमके, प्रथमकाः' आदीनि रूपाणि सिद्ध्यन्ति । अकच्-प्रत्ययेनापि एते एव रूपे भवेताम्, परन्तु तत्र प्रत्ययस्य चित्त्वात् अनिष्टम् अन्तोदात्त्वं जायेत । क-प्रत्ययेन रूपं तु सम्यक् भवत्येव, परन्तु स्वरः अपि साधु सिद्ध्यति । एवमेव, 'नेम'शब्दस्य विषये सर्वनामसंज्ञायाः नित्यत्वात् अव्ययसर्वनाम्नामकच् प्राक्टेः 5.3.71 इत्यनेन अकच्-प्रत्यये प्राप्ते जसि परे सर्वनामसंज्ञायाः पाक्षिके अभावेऽपि अकच्-प्रत्ययः एव विधीयते, न हि तदपवादः 'क'प्रत्ययः, येन 'नेमके, नेमकाः' इति अकच्-प्रत्ययान्ते अन्तोदात्ते रूपे सिद्ध्यतः । संक्षेपेण, अत्र 'विभाषा' इत्यनेन उक्ता विभाषा केवलम् जस्-कार्यार्थमेव भवति - अतः इयम् व्यवस्थितविभाषा अस्ति ।
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च - प्रथमचरम ।विभाषा जसी॑त्यनुवर्तते,सर्वनामानी॑ति च । तदाह — एते इति । प्रतमादय इत्यर्थः । उक्तसंज्ञा इति । सर्वनामसंज्ञका इत्यर्थः । तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति । ॒तय॑ शब्दो न प्रातिपदिकमित्याह — तयप्प्रत्यय इति ।संख्याया अवयवे तयबिति विहित॑ इति शेषः । तत इति । तस्मात् प्रत्ययत्वाद्धेतोः प्रत्ययग्रहणपरिभाषया, तदन्ताः=तयबन्ता ग्राह्रा इत्यर्थः । द्वितये द्वितया इति । द्ववयववावस्येत्यर्थे तयप् । यद्यप्यवयवसमुदायोऽवयवी तयवर्थः, तस्य चैकत्वादेकवचनमेव युक्तन्तथापि यदोध्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसङ्ख्याकत्वं, तदाऽवयवबहुत्वाभिप्रायमवयविनोऽवयवाऽभेदाभिप्रायं वा बहु वचनमिति न दोषः । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाऽभावात्कतेन । चरमे चरमाः । अल्पे अल्पाः । अर्धे अर्धाः । कतिपये कतिपयाः-इत्यपि प्रथमशब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः । समांशवाची तु नपुंसकलिङ्गः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशात् । शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भावः । विभाषाप्रकरण इति ।विभाषा जसी॑त्यधिकारे तीयान्तस्य ङे-ङसि-ङस्#Hङि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै द्वितीयायेति । द्वयोः पूरणो द्वितीयः । 'द्वेस्तीय' इति पूरणे तीयप्रत्ययः । इत्यादीति । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । 'ङित्सूदाहार्य' इति शेषः ।त्रेः संप्रसारणं चे॑ति पूरणे तीयप्रत्ययः । रेफस्य संप्रसारणमृकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । ननुप्रकारवचने जातीयर् इति पटुशब्दाज्जातीयरिपटुजातीय॑शब्दः, तस्यापि तीयान्तत्वान्ङित्सु सर्वनामत्वविकल्पः स्यादित्यत आह — अर्थवदिति ।अर्थवद्ग्रहणे नानर्थकस्ये॑ति परिभाषयाऽर्थवानेन तीयोऽत्र गृह्रते । जातीयरि तु समुदायस्यैवार्थवत्त्वं न तु तदेकदेशस्येति भावः । निष्क्रान्तो जराया निर्जरः ।निरादयः क्रान्ताद्यर्थे॑ इति समासः 'गोस्त्रियोः' इति ह्रस्वत्वम् । निर्जरा जरा यस्मादिति बहुव्रीहिर्वा ।
index: 1.1.33 sutra: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
उभयशब्दस्येत्यादि । उभाववयवावस्य 'उभादुदातो नित्यम्' इति तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते । काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके, नेमकाः'-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न भवतीत्येवम्परो ग्रन्थः ॥