ग्रो यङि

8-2-20 ग्रः यङि पदस्य पूर्वत्र असिद्धम् रः लः

Kashika

Up

index: 8.2.20 sutra: ग्रो यङि


गृ̄ इत्येतस्य धातोः रेफस्य लकार आदेशो भवति यङि परतः। निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते। भावगर्हायां ग्रो यङ् विहितः। केचिद् ग्रः इति गिरतेः गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति। अपरे तु गिरतेरेव, न गृणातेः। गृणातेर्हि यङेव न अस्ति, अनभिधानादिति। यङि इति किम्? निगीर्यते।

Siddhanta Kaumudi

Up

index: 8.2.20 sutra: ग्रो यङि


गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था - <{SK2462}> इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः <{SK2420}> । शोशूयते । शेश्वीयते । यङि च <{SK2623}> । सास्मर्यते । रीङृतः <{SK1234}> । चेक्रीयते । सुट् । संचेस्क्रीयते ॥

Padamanjari

Up

index: 8.2.20 sutra: ग्रो यङि


उदाहरणे ठृत इद्धातोःऽ इतीत्वम्, रपरत्वम्,'हलि च' इति दीर्घस्यासिद्धत्वात्पूर्वमनेन लत्वम्, ततोऽपहृतनिमितत्वाद्दीर्घाभावः । गिरतेः, गृणातेश्चेति । निगरणार्थस्य, शब्दार्थस्य च । सामान्येनेति । विशेषानुपादानात् । अपरे तु गिरतेरेव ग्रहणमिच्छन्तीत्यनुषङ्गः । कः पुनरत्र हेतुः ? इत्यत आह - गृणातेस्त्विति । तु ह्यर्थे । निगीर्यत इति । यक् ॥