सृपितृदोः कसुन्

3-4-17 सृपितृदोः कसुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि भावलक्षणे

Kashika

Up

index: 3.4.17 sutra: सृपितृदोः कसुन्


भावलक्षणे छन्दसि ति वर्तते। सृपितृदोर्धात्वोः भावलक्षणेऽर्थे वर्तमानयोः छन्दसि विषये तुमर्थे कसुन् प्रत्ययो भवति। पुरा क्रूरस्य विसृपो विरप्शिन्। पुरा जत्रुभ्य आतृदः।

Siddhanta Kaumudi

Up

index: 3.4.17 sutra: सृपितृदोः कसुन्


भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् (पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिन्) । पुरा जत्रुभ्य आतृदः (पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑) ॥ इति तृतीयोऽध्यायः ॥